समाचारं

लॉग सरलशैली: एकं व्यावहारिकं उष्णं च नवीनं गृहं प्रतिरूपं रचयन्तु!

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लॉगशैली आधुनिकन्यूनतमशैली च अलङ्कार-उद्योगे लोकप्रियाः शास्त्रीयशैल्याः सन्ति । अद्य अहं भवद्भ्यः अलङ्कारप्रकरणानाम् एकं समुच्चयं दर्शयिष्यामि यस्मिन् लकडीनां सरलतत्त्वानि समाविष्टानि सन्ति, यत्र ग्रे, काष्ठं, श्वेतवर्णं च मुख्यवस्तुरूपेण उपयुज्य ताजां कलात्मकं च जीवनवातावरणं निर्मातुं शक्यते।

डिजाइनं काष्ठं, संगमरवरं च इत्यादीनां प्राकृतिकसामग्रीणां व्यापकं उपयोगं कृत्वा अद्वितीयशैलीं निर्माति । मिलित्वा एतस्य अद्वितीयस्य जीवनस्य आनन्दं लभामः~



1. वासगृहम्

अस्मिन् वासगृहे गच्छन् प्रत्येकं विवरणं नूतनं आरामदायकं च वातावरणं प्रकाशयति । सामग्रीनां, वर्णानाम् च चयनं कृत्वा डिजाइनरः सरलशैल्याः पालनम् अकरोत् । श्वेतस्य काष्ठस्य च संयोजनेन उष्णं आरामदायकं च वातावरणं निर्मीयते ।



अयं विस्तृतः श्वेततल-स्थितः सोफा सहिष्णुतायाः प्रबलं वातावरणं उत्सर्जयति, तथा च गोल-कॉफी-मेजस्य, ऐक्रेलिक-भूरेण विशेष-आकारस्य पूरक-कॉफी-मेजस्य च संयोजनं कॉफी-मेजस्य पुरतः स्थापयितुं शक्यते, यत्र आवश्यकता भवति तत्र लचीलेन स्थानान्तरितुं शक्यते लम्बमानं टीवी-मन्त्रिमण्डलं प्रकाश-पट्टिकाभिः सुसज्जितम् अस्ति, येन न केवलं प्रकाशः प्राप्यते, अपितु उष्णवातावरणं अपि भवति ।

2. शयनगृहम्

यदा शय्यागृहस्य वर्णमेलनस्य विषयः आगच्छति तदा नीलः श्वेतश्च सम्यक् मेलनं भवति । अस्याः वर्णयोजनायाः महती वस्तु अस्ति यत् नीलशुक्लयोः लघुता, संतृप्तिः, अनुपातः वा यथापि परिवर्तते तथापि ते सर्वदा परस्परं सामञ्जस्यपूर्वकं सम्मिलिताः भवन्ति, येन केवलं सम्यक् संतुलनस्य भावः उत्पद्यते



गन्धचिकित्सा, खिडकीपार्श्वे अलङ्काराः च अस्य कोणस्य मसालाम् अयच्छन्ति, आकर्षकं वातावरणं च निर्मान्ति ।

त्रिमीटर्-दीर्घं खाड़ी-जालकं न केवलं विश्रामार्थं आरामदायकं स्थानं प्रदाति, अपितु अवकाशस्य मनोरञ्जनस्य च उत्तमं स्थानं भवति, येन कक्षस्य उपयोगस्थानं प्रभावीरूपेण विस्तारितं भवति समग्ररूपेण उज्ज्वलवर्णयोजना अस्य क्षेत्रस्य अधिकं ताजगीं दर्शयति प्रकाशप्रभावं च वर्धयति ।



3. भोजनालयः

भोजनालयस्य उपरि द्विपक्षीयछतस्य उपयोगः भवति, येन स्निग्धाः ताजाः च रेखाः निर्मीयन्ते ।

भण्डारणमन्त्रिमण्डलानि न केवलं वस्तूनाम् संगठनं सुलभं कुर्वन्ति, अपितु अलङ्कारं स्थापयितुं, स्थानस्य सौन्दर्यं च कर्तुं अस्थायी डेस्कटॉपरूपेण अपि उपयोक्तुं शक्यन्ते उष्ण-स्वर-प्रकाश-विन्यासः अस्मिन् क्षेत्रे उष्णतायाः आरामस्य च स्पर्शं योजयति ।



4. पाकशाला

समग्ररूपेण पाकशाला हस्तरहितं डिजाइनं स्वीकुर्वति, मुख्यतया श्वेतवर्णीयं च भवति, येन विशालः दृश्यप्रभावः निर्मीयते । श्वेतवर्णः शुद्धतायाः निर्दोषतायाः च प्रतीकं भवति, येन अयं अन्तरिक्षः शान्तं वातावरणं निर्वहति, यस्मिन् जनानां हृदयं चिकित्सितुं "जादू" अस्ति, इन्द्रियाणां माध्यमेन जनानां शान्तिं शान्तिं च अनुभवति



सर्वेषु एकीकृतचूल्हे व्यापककार्यं भवति यथा रेन्ज हुड, गैस स्टोव, कीटाणुशोधनमन्त्रिमण्डलम्, इत्यादीनि अनेककार्यं एकीकृत्य, यत् प्रभावीरूपेण लघु अपार्टमेण्टस्य कृते उपयुक्तं भवति तथा च स्थानस्य अपव्ययः परिहरति .

5. स्नानगृहम्

द्वारे प्रवेशमात्रेण मसि-प्रतिमानां बनावटः दृष्टिगोचरः भवति, येन भव्यं, सुरुचिपूर्णं च वातावरणं निर्मीयते । कृष्णवर्णीयं एल्युमिनियम-चतुष्कोणयुक्तं द्वारं चतुराईपूर्वकं शुष्क-आर्द्रक्षेत्रं पृथक् करोति, तथा च स्खलनविरोधी-उपचारयुक्तः सिरेमिक-तलः सीमितगतिशीलतायुक्तानां वृद्धानां कृते विशेषतया विचारणीयः अस्ति

अन्तः निर्मितस्य स्नानकुण्डस्य डिजाइनेन न केवलं स्वच्छतामृतकोणाः समाप्ताः भवन्ति, सफाई च अधिकं सुविधा भवति, अपितु पारम्परिकस्नानकुण्डापेक्षया अधिकं स्थानं रक्षति



इदं सरलं उष्णं च लॉग न्यूनतमशैल्याः अलङ्कारः नेत्रयोः प्रियं व्यावहारिकं च भवति, किं न?