समाचारं

क्रमाङ्कनं वर्चस्वं स्थापयितुं पञ्च क्रमशः विजयाः, किं रक्षकः WSB उपाधिः १२० मध्ये कोणे एव अस्ति?

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

WSB S4 इत्यनेन २० जुलै दिनाङ्के शीर्षषट् गोल-रोबिन्-प्रतियोगितायाः द्वितीयः मैच-दिवसः समाप्तः ।प्रथमदिने क्रमशः त्रीणि विजयाः प्राप्ताः १२० इत्यनेन स्वस्य दृढं प्रदर्शनं निरन्तरं कृत्वा FoCuS, Lyn इति द्वौ Orc-क्रीडकौ २-० इति स्कोरेन पराजितः फलतः ते गोल-रोबिन्-क्रीडायां प्रथमस्थानं कृत्वा सेमीफाइनल्-पर्यन्तं गतवन्तः ।


प्रथमे FoCuS-युद्धे १२० जनाः प्रतिद्वन्द्वस्य उड्डयन-अजगरं पराजयितुं सम्यक् वास्तुकलानां, अग्र-सञ्चालनस्य च उपयोगं कृतवन्तः । क्रीडायाः समये एकदा फोये डी.के.-इत्यस्य शिरः-प्रमुखं तत्क्षणमेव मारयित्वा लाभं प्राप्तवान्, परन्तु तदा तस्य अनुसरणं अतीव गभीरं कृत्वा उत्तमं क्रीडां नाशितवान् (सः डी.के.-मृत्युस्य लाभं ग्रहीतुं इच्छति स्म) डी.के.


द्वितीयक्रीडायां १२० पुनः अस्मान् तीक्ष्णद्वितीयनायकक्रियाः दर्शितवन्तः, येन द्वितीयद्वितीयस्य अनेकाः वृषभशिरःक्रियाः विद्युत् इव द्रुताः आसन्, येन फोये प्रतिक्रियां कर्तुं समयः नासीत्


एतादृशं शल्यक्रिया अपि Lyn God विरुद्धे युद्धे बहुधा प्रादुर्भूतं वृषभस्य शिरः तत्क्षणमेव अर्धस्वास्थ्येन सह शयनं कृतवान्, तथा च UD इत्यस्य NC combo इत्यस्य क्षतिः वास्तवमेव भयानकः आसीत्।


तदतिरिक्तं १२० अपि प्रेक्षकाणां कृते स्वस्य उत्तमं घेरणं दर्शितवान् । यथा वयं सर्वे जानीमः, घेरणं सर्वदा १२० इत्यस्य तान्त्रिकदुर्बलता आसीत् सः पूर्वं बहुवारं "शून्य घेरणम्" कृतवान् सप्त वा अष्ट वा यूनिट् अग्रे व्याप्ताः, परन्तु ते सम्मोहितं विशालं जीं परितः कर्तुं असमर्थाः आसन्।

तथापि गतरात्रौ १२० इत्येव उष्णः आसीत् यत् सः सहजतया आक्रमणं कृत्वा तं गृहीतुं शक्नोति स्म, न, लिन् गॉड् इत्यनेन सह क्रीडायां सः प्रथमं प्रतिद्वन्द्वस्य बृहत् जी तथा हेडहंटरं वन्यक्षेत्रे परितः कृतवान्, ततः प्रतिद्वन्द्वी भुक्तिं न ददाति स्म तदा सः जिओ वाई इत्यस्य परितः कृतवान् ध्यानं जीवति। लाभं प्राप्तुं परिवेशस्य वधस्य च उपरि अवलम्बनं 120 तमस्य वर्षस्य पूर्वक्रीडासु दुर्लभम् आसीत् अस्मात् वयं द्रष्टुं शक्नुमः यत् 120 इत्यस्य स्थितिः सुन्दरः अस्ति।




यदि १२० एतत् राज्यं निरन्तरं कर्तुं शक्नोति तर्हि S3 इत्यस्य अनन्तरं पुनः WSB चॅम्पियनशिपं प्राप्तुं तस्य उत्तमः सम्भावना भविष्यति।


१२० सेमीफाइनल्-क्रीडायां ताडितवान्, चॅम्पियनशिपस्य लक्ष्यं च कुर्वन् आसीत्, तस्य मित्रस्य कै कै-इत्यस्य जीवनं सूत्रे लम्बितम् आसीत् । गतरात्रौ कलरः FoCuS तथा Lyn इत्येतयोः कृते ०-२ इति स्कोरेन पराजितः, गोल-रोबिन्-अभिलेखः च द्वौ विजयौ त्रीणि हारौ च निश्चितः । योग्यतायाः स्थितिः दृष्ट्या कलरस्य सेमीफाइनल्-पर्यन्तं गमनस्य सम्भावना अद्यापि अल्पा नास्ति (अन्ततः सः द्वौ विजयौ प्राप्तवान्), परन्तु योग्यतायाः उपक्रमः तस्य हस्ते नास्ति


अन्तिमपक्षे यदि Foye, Laby, Card Number इत्येतयोः द्वयोः खिलाडयोः द्वौ विजयौ प्राप्यते तर्हि Color इत्यस्य निर्गमनस्य अधिकतया सम्भावना वर्तते (Color इत्यस्य शुद्धविजयस्य स्कोरः लघुः अस्ति) अतः कलरफुल् प्लेअफ्-क्रीडायां सफलतया गन्तुं शक्नोति वा इति Lyn God तथा FoCuS इत्येतयोः अभिव्यक्तिषु निर्भरं भवति ।