समाचारं

हुनान्-नगरे प्रान्तीय-राज्यस्वामित्वयुक्तौ उद्यमौ स्वनाम परिवर्तितवन्तौ, अपरः अपि सूचीकृतः भवितुम् अर्हति ।

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग समाचार हुनान दैनिकस्य WeChat सार्वजनिकखाते "Kancaibang" इत्यस्य अनुसारं, हालमेव हुनानप्रान्तीयजनसर्वकारस्य सहमत्या हुनान सनशाइन हुआटियनपर्यटनविकाससमूहकम्पनी लिमिटेड् इत्यनेन स्वस्य नाम परिवर्त्य हुनानपर्यटनविकासनिवेशसमूहकम्पनी लिमिटेड् इति कृतम्। , हुनान प्रांतीय प्रकाश उद्योग समूह कं, लिमिटेड औद्योगिक नमक उद्योग समूह कं, लिमिटेड ने अपना नाम बदलकर हुनान नमक उद्योग समूह कं, लिमिटेड कर दिया।

इदं हुनान-प्रान्तस्य अपरं कदमम् अस्ति यत् राज्यस्वामित्वयुक्तानां उद्यमानाम् अग्रेसरणं स्वस्य मुख्यदायित्वस्य विषये अधिकं ध्यानं दत्तुं, तेषां मुख्यव्यापाराणां गभीरीकरणाय च नामपरिवर्तनस्य अनन्तरं निगमस्य ब्राण्ड्-प्रतिबिम्बं अधिकं विशिष्टं भविष्यति |. तदनन्तरं हुनान् खनिजसंसाधनसमूहस्य स्थापनां सूचीकृतं च भवितुं प्रवृत्तम् अस्ति ।

पर्यटनसमूहाः “निवेशं” वर्धयन्तः

पर्यटनसमूहः २०२२ तमस्य वर्षस्य जुलैमासे सूचीकृतः अस्ति तथा च प्रान्तीयप्रबन्धनस्य अधीनं बृहत्-परिमाणस्य होटेलस्य पर्यटन-उद्यमस्य च रूपेण स्थितः अस्ति शासन।

पर्यटनसमूहस्य वृत्तान्तं गृहीत्वा सांस्कृतिकपर्यटनक्षेत्रे “शीर्षछात्रस्य” स्वभावः अस्य अत्यन्तं वर्तते ।

प्रथमं होटेलस्य ब्राण्ड् उच्चैः स्पष्टः च अस्ति । अस्य सहायककम्पनीषु हुआटियनसमूहः, सनशाइनसमूहः च सन्ति, येषु सम्प्रति १७,१८३ अतिथिकक्ष्याः सन्ति, येषु ८१ होटलानि सन्ति । तेषु हुआटियनसमूहः ३६ वर्षाणि यावत् निरन्तरं कार्यं कुर्वन् अस्ति


रात्रौ अधः हुआटियान्।चित्र स्रोतः "Kanchaibang" WeChat सार्वजनिक खाता

अस्य सम्बद्धस्य हुनान् कशीदाकारसंशोधनसंस्थानस्य, हुनानकलाशिल्पसंस्थायाः च गहनसांस्कृतिकविरासतां वर्तते । अस्य सहायककम्पनी शाओशानपर्यटनसमूहः शाओशानदृश्यक्षेत्रस्य प्रतिनिधित्वार्थं हुनानस्य "पञ्चव्यापारकार्डेषु अन्यतमं "क्लासिक् रेड" बिजनेसकार्डं संचालयति । अस्य सहायककम्पनी सान्क्सियाङ्गसमूहः हाङ्गकाङ्ग-नगरे स्थितः अस्ति, सः हाङ्गकाङ्ग-नगरे प्रान्तीयदलसमितेः, प्रान्तीयसर्वकारस्य च सेवां कर्तुं कार्यं गृह्णाति

ज्ञातव्यं यत् नवस्थापितः हुनान-सम्मेलन-प्रदर्शनी-समूहः हुनान-नगरे अग्रणी-सम्मेलन-प्रदर्शन-उद्यमस्य निर्माणार्थं सर्वप्रयत्नाः कुर्वन् अस्ति |.

सम्प्रति पर्यटनसमूहस्य ८४ पूर्णस्वामित्वयुक्ताः, धारकाः च सहायककम्पनयः सन्ति । "निवेश" इति शब्दं योजयित्वा अस्य नामपरिवर्तनस्य असाधारणं महत्त्वम् अस्ति । "निवेशः वित्तपोषणं च" इति व्यवसायस्य मञ्चसमर्थनं प्रवर्धितं भविष्यति, यत् हुनानस्य पर्यटनसंसाधनानाम् एकीकरणाय पर्यटन-उद्योगस्य नेतृत्वाय च महत् महत्त्वपूर्णम् अस्ति

"अक्षरूपेण लवणम्" इत्यनेन सह हुनान् लवणस्य उद्योगः।

२००२ तमे वर्षात् पूर्वं हुनान लाइट इण्डस्ट्री ग्रुप् इत्यनेन स्वस्य अधिकारक्षेत्रे हुनान् लाइट इण्डस्ट्री ग्रुप् कम्पनी इत्यनेन सह विलयः कृत्वा हुनान् लाइट इण्डस्ट्री सल्ट इंडस्ट्री ग्रुप् कम्पनी लिमिटेड् इति निर्मितम् "हुनान् लाइट् इण्डस्ट्री ग्रुप्" इत्यस्य निर्माणार्थं २२ वर्षाणि यावत् समयः अभवत्

वर्तमान समये हुनान् लाइट् सॉल्ट् इत्यस्य ११ प्रथमस्तरीयाः सहायककम्पनयः ९ प्रमुखाः उत्पादनस्य आधाराः च सन्ति । तेषु ज़ुएटियन-लवण-उद्योगः "चीन-देशे प्रथमा लवण-सुधार-कम्पनी" इति प्रसिद्धः अस्ति, "ज्यूएशियन"-ब्राण्ड्-इत्यस्य मूल्यं च १०.४३५ अर्ब-युआन्-रूप्यकाणि अस्ति

मूलमुख्यव्यापाराः लवणं, लवणरसायनानि, लवणसम्बद्धानि खाद्यानि च सन्ति, उदयमानाः उद्योगाः लवणं च नवीनशक्तिः, नवीनसामग्री च सन्ति ।

हुनान-लवण-उद्योग-समूहः इति नाम परिवर्तनेन "लवण-अक्ष-रूपेण" इति प्रतिमानं अधिकाधिकं स्पष्टं जातम् ।

प्रान्तीयखनिजसंसाधनसमूहस्य सूचीकरणं भवितुं प्रवृत्तम् अस्ति

खरब-डॉलर्-रूप्यकाणां खनन-समूहस्य निर्माणार्थं हुनान्-प्रान्ते प्रान्तीय-खनिज-संसाधन-समूहः स्थापितः अस्ति, अस्मिन् वर्षे च सूचीकरणं सम्पन्नं करिष्यति |.

हुनान प्रान्तीय खनिजसंसाधनसमूहः मुख्यनिकायरूपेण हुनान-अलौह-उद्योग-निवेशसमूह-लिमिटेड् इत्यनेन सह स्थापितः अस्ति , रजत, सीस, जस्ता तथा दुर्लभ धातु।

सम्पादक लियू कियानक्सियन