समाचारं

१४ वर्षे एवम् आकर्षितुं शक्नुथ वा ?स्पेनिश चित्रकारः एण्टोनियो गुज्मान कैप्पे

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



स्पेनिश कलाकार एण्टोनियो गुज्मैन केप। १९६० तमे वर्षे जन्म प्राप्य सः "स्वशिक्षितः" कलाकारः अस्ति तस्य जीवनं कृतयः च आख्यायिकाभिः परिपूर्णाः सन्ति ।
एण्टोनियो बाल्यकाले चित्रकलायां तीव्ररुचिं दर्शितवान् । यद्यपि तस्य मातापितरौ कलासाधकाः न आसन् तथापि तेषां कुटुम्बं सर्वदा सौन्दर्यस्य अनुसरणेन, सम्मानेन च परिपूर्णम् आसीत् । एतस्य वातावरणस्य एण्टोनियो इत्यस्य उपरि गहनः प्रभावः अभवत्, येन तस्य बाल्यकालात् एव वर्णानाम् रेखानां च अद्वितीयः धारणा, अवगमनं च अभवत् ।
तस्य कलात्मकबोधः पारम्परिककलाविद्यालयात् न, अपितु चित्रकलाप्रति आन्तरिकप्रेमात्, नित्यप्रयासात् च अभवत् । सः प्रायः अपशिष्टकागजेषु, पुरातनपुस्तकेषु च डूडलं करोति, स्वस्य कल्पनाशक्तिं भावानाम् च अभिव्यक्तिं कर्तुं सरलरेखाः वर्णाः च उपयुज्यते । एतानि यादृच्छिकप्रतीतानि भित्तिचित्राणि तस्य कलात्मकजीवनस्य आरम्भिकानि आसन् ।



११ वर्षे एण्टोनियो इत्यस्य जीवने प्रथमा कलाप्रदर्शनी अभवत् । यद्यपि एषा प्रदर्शनी लघुः आसीत् तथापि महतीं प्रोत्साहनं आत्मविश्वासं च प्राप्तवती । तस्य चित्राणि प्रेक्षकैः प्रियाः, ज्ञातानि च आसन्, येन तस्य कलात्मकमार्गस्य अनुसरणस्य दृढनिश्चयः सुदृढः अभवत् ।
ततः परं एण्टोनियो प्रतिवर्षं अनेकानि प्रदर्शनानि आयोजयति, तस्य चित्राणि क्रमशः स्पेन्-युरोप-देशयोः कलाजगति प्रमुखाः अभवन् । १४ वर्षे स्विट्ज़र्ल्याण्ड्देशे तस्य चित्राणि प्रदर्शितानि, तस्य युवा कलाकारः स्वस्य अद्भुतप्रतिभायाः प्रतिभायाश्च प्रेक्षकाणां हृदयं जित्वा तस्य कृतयः ऊर्जया, सृजनशीलतायाः च परिपूर्णाः सन्ति, प्रत्येकं चित्रं च कथापूर्णं जगत् इव दृश्यते ।



एण्टोनियो इत्यस्य कृतीनां अद्वितीयशैली अस्ति सः स्वस्य भावानाम्, विचाराणां च अभिव्यक्तिं कर्तुं समृद्धवर्णानां, अद्वितीयरचनानां च उपयोगं कर्तुं कुशलः अस्ति । तस्य चित्रेषु प्रायः अमूर्ततायाः आलंकारस्य च संयोजनं भवति, यत्र पारम्परिकचित्रकलाविधिः आधुनिककलानां नवीनतत्त्वानि च समाविष्टानि सन्ति । एषा अद्वितीया कलात्मकशैली तस्य कृतयः अनेकेषु कलाकारेषु विशिष्टाः भवन्ति ।
चित्रकलायां अतिरिक्तं एण्टोनियो मूर्तिकला, छायाचित्रणं, स्थापनाकला च इत्यत्र अपि डुबकी मारितवान् अस्ति । तस्य शिल्पानि अपि सृजनशीलता-कल्पनापूर्णानि सन्ति, प्रत्येकस्य खण्डस्य स्वकीयं जीवनं आत्मा च दृश्यते । तस्य छायाचित्रणं जीवनस्य क्षणाः विवरणानि च गृह्णाति, कालस्य व्यतीतस्य जीवनस्य सौन्दर्यस्य च चक्षुषा अभिलेखनं करोति ।
एण्टोनियो इत्यस्य कृतीः न केवलं प्रेक्षकैः प्रियाः, मान्यतां च प्राप्नुवन्ति, अपितु अनेके महत्त्वपूर्णाः कलापुरस्काराः, सम्मानाः च प्राप्ताः । तस्य कृतीः अनेकेषां संग्रहालयैः निजीसंग्रहकर्तृभिः च संगृहीताः सन्ति, स्पेन्-देशस्य, यूरोपीय-कलावृत्तानां च महत्त्वपूर्णप्रतिनिधिषु अन्यतमः अभवत्





















































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।