समाचारं

आक्रमणानन्तरं प्रथमवारं प्रचारसभायां ट्रम्पः भागं गृहीत्वा डेमोक्रेटिकपक्षस्य उपरि आक्रमणं कृत्वा १०० निमेषपर्यन्तं भाषणं कृतवान्

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] २० जुलै दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पः मिशिगनस्य ग्राण्ड् रैपिड्स्-नगरे प्रचारसभां कृतवान् यतः सः "हत्यायाः प्रयासः" अभवत् . एसोसिएटेड् प्रेस-पत्रिकायाः ​​अनुसारं ट्रम्पः स्वस्य १०० निमेषात्मके भाषणे डेमोक्रेटिक-पक्षस्य "राष्ट्रपतिपदस्य उम्मीदवारं परिवर्तयितुं" अभिप्रायस्य उपहासं कृत्वा अवदत् यत् सः "लोकतन्त्राय गोलीं गृह्णाति" इति

ट्रम्पः तस्य रनिंग मेट् रिपब्लिकनपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारः वैन्स् च एकत्र प्रचारसभायां भागं गृहीतवन्तौ एषा तेषां प्रथमा संयुक्तसभा आसीत् । वैन्स् अमेरिकी-उपराष्ट्रपतिः हैरिस्-महोदयस्य आलोचनां कृत्वा प्रायः १३ निमेषपर्यन्तं संक्षिप्तभाषणे तस्याः उपरि आरोपं कृतवान् यत् "अवैध-आप्रवासस्य कृते सीमां उद्घाटयति", "अमेरिकन-जनानाम् कृते कोऽपि लाभः न आनयति" इति सः मतदातान् ट्रम्पस्य समर्थनं कर्तुं "अमेरिकादेशे किञ्चित् सुरक्षां आनयितुं" आह्वयति स्म ।

सप्ताहपूर्वं ट्रम्पस्य प्राणान् हर्तुं प्रयतमानानां हत्याराः आसन् इति विश्वासः मम कृते कठिनः अस्ति अधुना मिशिगननगरे तस्य पुनः प्रचारमार्गे स्वागतं कुर्वन् विशालः जनसमूहः अस्ति” इति वैन्स् अवदत्।

ट्रम्पस्य भाषणं प्रायः १०० निमेषपर्यन्तं यावत् अभवत् इति न्यूयोर्क टाइम्स् इति वृत्तपत्रे उक्तं यत् एतत् ट्रम्पेन प्रचारसभायां कृतं दीर्घतमं भाषणं भवितुम् अर्हति। एसोसिएटेड् प्रेस इत्यनेन दर्शितं यत् ट्रम्पः हाले रिपब्लिकन-राष्ट्रिय-सम्मेलने "राष्ट्रीय-एकतायाः" आह्वानं कृतवान्, परन्तु प्रचार-सभासु सः स्वस्य सामान्यभाषणशैल्यां प्रत्यागतवान्, डेमोक्रेटिक-पक्षस्य उपहासं कृत्वा, स्वस्य भाषणेन सह हास्यं च विच्छिन्नवान्

ट्रम्पः डेमोक्रेटिकपक्षस्य उपहासं कृतवान् यत् सः "लोकतान्त्रिकप्रक्रियाणां उल्लङ्घनं कृतवान्" तथा च "पक्षस्य निर्वाचनपरिणामान् पलटयितुं" "वर्तमानस्य अमेरिकीराष्ट्रपतिं बाइडेन् मतपत्रात् दूरीकर्तुं" प्रयतते "ते न जानन्ति यत् तेषां राष्ट्रपतिपदस्य उम्मीदवारः कोऽस्ति, वयम् अपि न जानीमः, सा च समस्या अस्ति" इति ट्रम्पः अवदत् "बाइडेन् मतदानं प्राप्तवान्, परन्तु अधुना वयं तस्य मतं हरामः। तत् लोकतन्त्रम्।

ट्रम्पः अपि डेमोक्रेट्-दलस्य उपरि आरोपं कृतवान् यत् ते स्वं "लोकतन्त्राय धमकी" तथा "उग्रवादिनः" इति चित्रयन्ति तथा च राजनैतिकविरोधिनां विरुद्धं प्रतिकारस्य धमकीम् अयच्छत् "ते वदन्ति एव यत् 'सः लोकतन्त्राय खतरा अस्ति' इति।किन्तु अहं वक्तुम् इच्छामि, अहं किं मन्ये तस्य विषये?" लोकतन्त्रेण किं कृतम्? गतसप्ताहे अहं लोकतन्त्राय गोलीं गृहीतवान्।”

स्थानीयसमये जुलैमासस्य १३ दिनाङ्के पेन्सिल्वेनिया-देशे प्रचारसभां कुर्वन् ट्रम्पः "हत्यायाः प्रयासः" अभवत्, गोलीकाण्डे तस्य कर्णः अपि घातितः अभवत् अमेरिकीगुप्तसेवाया: कथनमस्ति यत् आक्रमणकर्त्ता सभास्थले अनेकानि गोलिकानि प्रहारं कृत्वा एकः प्रेक्षकः मृतः, अन्ये द्वे च घातिताः।

गोलीकाण्डस्य विषये वदन् ट्रम्पः स्मरणं कृतवान् यत् यदा बन्दुकधारकः गोलीकाण्डं कृतवान् तदा सः संयोगेन परिवर्त्य दूरवाणीप्रक्षेपकेन आप्रवासनदत्तांशं पश्यति स्म, तस्मात् गोलीं परिहरति स्म ट्रम्पः दावान् अकरोत् यत् - "अधुना अहं केवलं ईश्वरस्य आशीर्वादात् एव भवतः पुरतः स्थातुं शक्नोमि" सः गोलीकाण्डस्य अनन्तरं स्वभाषणं पुनः पुनः कृत्वा समर्थकान् "एकत्र युद्धं कर्तुं" आह्वयत्।

एसोसिएटेड् प्रेस इत्यनेन उल्लेखितम् यत् ट्रम्पस्य दक्षिणकर्णे श्वेतपट्टिकायाः ​​स्थाने लघुतरपट्टिका कृता अस्ति। भाषणकाले ट्रम्पः अपि एकं समर्थकं मञ्चे आमन्त्रयन् "तस्य बन्दुकं नास्ति" इति विनोदं कृतवान् ।

ट्रम्पः टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्क् इत्यस्य प्रशंसाम् अकरोत् यदा सः वाहन-उद्योगस्य विषये कथयति स्म, सः अवदत् यत् मस्क इत्यनेन सह तस्य सदैव "उत्तमः सम्बन्धः" अस्ति । सः सभायां समर्थकान् अवदत् यत् "अहं एलोन् मस्कं प्रेम करोमि। किं अस्माकं तं रोचते? अहं तं प्रेम करोमि। मस्क इत्यादीनां स्मार्टजनानाम् कृते अस्माभिः उत्तमं जीवनं निर्मातव्यम्।"

ट्रम्पस्य गोलिकापातानन्तरं मस्कः तत्क्षणमेव ट्रम्पस्य समर्थनं प्रकटितवान् । अमेरिकीमाध्यमेन अद्यैव वार्ता भग्नवती यत् मस्कः ट्रम्पस्य प्रचारसङ्गठनाय मासे ४५ मिलियन डॉलरं दानं कर्तुं योजनां करोति, परन्तु ट्रम्पः सभायां एतां अफवाः अङ्गीकृतवान्। ट्रम्पः अवदत् यत् - "मया प्रतिवेदनं दृष्टम्, अहं तस्य विषये अपि न जानामि, सः च ४५ मिलियन डॉलर मासिकदानस्य विषये न अवदत्।"

तदतिरिक्तं ट्रम्पः स्वस्य भाषणे अमेरिकी उपराष्ट्रपतिः हैरिस्, पूर्वसदनसभापतिः पेलोसी च आक्रमणं कृत्वा तान् "उन्मत्तजनाः" इति उक्तवान् । सः पेलोसी इत्यस्य उपहासं कृतवान् यत् सः बाइडेन् प्रति "अनिष्ठा" अस्ति यत् "किं भवन्तः नैन्सी पेलोसी इत्यस्य बाइडेन् इत्यस्य द्रोहं कुर्वतीं पश्यन्ति? किं भवन्तः तां श्वः इव बाइडेन् इत्यस्य विश्वासघातं कुर्वतीं पश्यन्ति?"

एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् ट्रम्पस्य भाषणस्य आलोचना बाइडेन् अभियानदलेन कृता। बाइडेन्-अभियानस्य प्रवक्ता एकस्मिन् वक्तव्ये प्रतिक्रियाम् अददात् यत् "सः (ट्रम्पः) असत्यं विक्रयति, प्रतिशोधं करोति, असफलनीतीनां प्रचारं करोति, सर्वदा इव केवलं स्वस्य विषये एव केन्द्रितः भवति" इति

गतमासे टीवी-विमर्शे बाइडेन्-महोदयस्य दुर्बलप्रदर्शनस्य कारणात् केचन डेमोक्रेटिक-पक्षस्य विधायकाः २०२४ तमे वर्षे अमेरिकीनिर्वाचनात् बाइडेन्-इत्यस्य निवृत्तेः आह्वानं कुर्वन्ति सीएनएन इत्यनेन १८ दिनाङ्के सूत्राणां उद्धृत्य उक्तं यत् पेलोसी नामिका वरिष्ठा डेमोक्रेट् सदस्या निजफोनेन बाइडेन् इत्यस्मै चेतावनीम् अयच्छत् यत् सा नवम्बरमासस्य निर्वाचने ट्रम्पं पराजयितुं न शक्नोति इति।

ट्रम्पस्य "हत्याप्रयासस्य" घटनायाः अनुभवानन्तरं अमेरिकीपुलिसः ट्रम्पस्य प्रचारसभासु सुरक्षापरिपाटनं कठिनं कृतवान् । अमेरिकीमाध्यमानां अनुसारं ग्राण्ड् रैपिड्स्-नगरस्य प्रायः प्रत्येकस्मिन् वीथिकायां पुलिस-अधिकारिणः निहिताः सन्ति, गस्ती-अधिकारिणः अश्व-यानेन वा द्विचक्रिकायाः ​​वा गस्तं अपि कुर्वन्ति । प्रवेशे सर्वेषां प्रेक्षकाणां धातुविज्ञापकानाम् माध्यमेन गन्तव्यम् आसीत्, परन्तु आयोजनस्थले सुरक्षाकर्मचारिणः पूर्वप्रचारसभाभिः सह सङ्गताः इति भासते स्म

सीएनएन इत्यनेन उल्लेखितम् यत् सभायाः पूर्वदिने अमेरिकीपुलिसः फ्लोरिडा-नगरस्य एकं पुरुषं गृहीतवान् यः सामाजिकमाध्यमेषु "ट्रम्पं वैन्स् च मारयिष्यामि" इति धमकीम् अयच्छत् । स्थानीयपुलिसः अवदत् यत् निवासिनः कृते कालः प्राप्तः ततः परं कानूनप्रवर्तनसंस्थाः तस्य पुरुषस्य सामाजिकमाध्यमखातेः अन्वेषणं कृत्वा १९ दिनाङ्के तं गृहीतवन्तः।

अमेरिकीराष्ट्रपतिनिर्वाचनस्य परिणामं निर्धारयति इति प्रमुखेषु "स्विंग् राज्येषु" मिशिगन-राज्यम् अस्ति । २०१६ तमे वर्षे ट्रम्पः १०,००० तः अधिकमतैः अल्पान्तरेण मिशिगन-नगरे विजयं प्राप्तवान् । परन्तु २०२० तमे वर्षे बाइडेन् मिशिगन-नगरे १५४,००० मतैः महत्त्वपूर्णतया विजयं प्राप्तवान् । एसोसिएटेड् प्रेस इत्यस्य अनुमानं यत् ट्रम्पः श्रमिकवर्गस्य पृष्ठभूमितः आगतः वैन्स् इत्यस्मै मिशिगन इत्यादिषु "रस्ट् बेल्ट्" राज्येषु मतदातानां समर्थनं प्राप्तुं स्वस्य रनिंग मेटरूपेण चयनं कृतवान् स्यात्।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।