समाचारं

माइक्रोसॉफ्ट-संस्थायाः तान्त्रिकदोषः ब्रिटिश-चिकित्सा-व्यवस्थां प्रभावितं करोति, येन वैद्याः औषधानि च प्रभाविताः भवन्ति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटवर्कसुरक्षाकम्पनी "CrowdStrike" इत्यस्य तकनीकीविफलतायाः कारणेन वैश्विकबृहत्तरजालविफलतायाः कारणेन न केवलं अमेरिका, यूनाइटेड् किङ्ग्डम्, जर्मनी इत्यादिषु परितः विमानन, बङ्काः, मीडियासङ्गठनानि च परिचालनेषु गम्भीरः प्रभावः अभवत् the world, but also affected many देशस्य चिकित्साव्यवस्थायाः कारणेन वैद्यानां रोगिणां च गम्भीराः असुविधाः अभवन् ।

ब्रिटिशजनस्वास्थ्यव्यवस्थायाः "राष्ट्रीयस्वास्थ्यसेवा" इत्यस्य कर्मचारिणः अवदन् यत् अधिकांशः ब्रिटिश-अस्पताल-चिकित्सालयेषु समस्याः भिन्न-भिन्न-प्रमाणेन सन्ति, ते च रोगी-प्रवेशं प्रभावितं कुर्वन्ति एतेन बृहत्-परिमाणेन जाल-विफलतायाः प्रभावेण रोगी-नियुक्ति-अभिलेखन-व्यवस्था पक्षाघातस्य मार्गे आसीत्, वैद्य-प्रवेशस्य कार्यक्षमता च महतीं न्यूनता अभवत् यूके-देशे स्थानीयमाध्यमानां समाचारानुसारं केषुचित् अस्पतालेषु जीपी-शल्यक्रियासु च नियुक्ति-रद्दीकरणं, औषध-निर्देशे विलम्बः, दीर्घकालं प्रतीक्षा-समयः च इति विषयाः सन्ति



स्थानीयवैद्यः डेव त्रिस्का : अस्माकं कृते रोगिणां विषये नैदानिकसूचनाः प्राप्तुं न शक्यते, तेषां चिकित्सा-इतिहासस्य अवगमनस्य कोऽपि उपायः नास्ति, इलेक्ट्रॉनिक-विधानं लिखितुं कोऽपि उपायः नास्ति, रेफरल्-करणस्य च कोऽपि उपायः नास्ति। वास्तविकता एषा यत् वयं सामान्यतया यथा कुर्मः तथा अस्माकं रोगिणां आवश्यकतां प्रबन्धयितुं न शक्नुमः।

वैद्यस्य भ्रमणस्य तीव्रप्रभावस्य अतिरिक्तं अनेके रोगिणः अपि अस्य बृहत्परिमाणस्य जालविफलतायाः शिकाराः अभवन् ।



रोगी उर्सुला स्मार्टः - यदा अहं पूर्वं औषधं ऑनलाइन-रूपेण लिखितवान्, यदा प्रणाली सम्यक् कार्यं करोति स्म, तदा वैद्यः प्रायः तत्क्षणमेव प्रतिक्रियां दातुं शक्नोति स्म, परन्तु यदा अहम् अस्मिन् समये औषधं ऑनलाइन-रूपेण लिखितवान् तदा परिणामेषु ज्ञातं यत् सङ्गणकस्य त्रुटिः अस्ति।

माइक्रोसॉफ्ट् इत्यस्य कथनमस्ति यत् प्रायः ८५ लक्षं उपयोक्तारः विच्छेदेन प्रभाविताः अभवन्



अमेरिकादेशस्य Microsoft Corporation इत्यनेन २० दिनाङ्के उक्तं यत् एतत् विफलतायाः कारणात् प्रायः ८५ लक्षं Microsoft उपयोक्तारः प्रभाविताः इति अनुमानितम् । माइक्रोसॉफ्ट् इत्यनेन उक्तं यत् यद्यपि प्रभाविताः उपयोक्तारः माइक्रोसॉफ्ट इत्यस्य "विण्डोज" प्रचालनतन्त्रस्य वैश्विकप्रयोक्तृणां १% तः न्यूनाः सन्ति तथापि तस्य अत्यन्तं गम्भीरः प्रभावः अभवत् माइक्रोसॉफ्ट् इत्यनेन उक्तं यत् क्राउड्स्ट्राइक् इत्यनेन नेटवर्क् मरम्मतकार्य्ये सहायतार्थं समाधानं विकसितम् अस्ति।



सम्प्रति विमानसेवाः विमानस्थानकानि च सूचनाप्रौद्योगिकीविफलतायाः कारणेन प्रभाविताः सन्ति, अतः विश्वस्य अनेकस्थानेषु विमानयात्रिकाः विमानविलम्बस्य, विमानस्य रद्दीकरणस्य, चेक-इन-कठिनतायाः च सामनां कुर्वन्ति विमाननिरीक्षणजालस्थलसूचनानुसारं २० दिनाङ्के पूर्वसमये १२:०० वादनपर्यन्तं विश्वे प्रायः २३,००० विमानयानानि विलम्बितानि सन्ति, येषु अमेरिकादेशे ३,३०० तः अधिकाः विमानयानानि विलम्बितानि सन्ति, १२०० तः अधिकाः विमानयानानि च रद्दीकृतानि सन्ति .

स्रोतः सीसीटीवी न्यूज