समाचारं

भवतः गृहस्य अलङ्कारस्य केषु भागेषु भवतः अधिकं पश्चातापः भवति ?अनुभवितानां जनानां अलङ्कारस्य अनुभवं शृणुत, यथाशीघ्रं जालं परिहरन्तु

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वेषां गृहं क्रीत्वा तेषां भविष्यस्य नूतनगृहस्य विषये बहवः कल्पनाः भविष्यन्ति इति मम विश्वासः। परन्तु मम इव बहवः जनानां अलङ्कारस्य अनुभवः नास्ति । बहु सूचनां पठित्वा कतिपयान् मासान् यावत् अलङ्कारस्य कार्यं कृत्वा अहं आविष्कृतवान् यत् बहवः अलङ्कारसमस्याः तावत् सरलाः न सन्ति । अद्य वयं अलङ्कारस्य खेदजनकपक्षेषु चर्चां कुर्मः, अद्यापि अलङ्कारं न कृतवन्तः मित्रेभ्यः स्मारकं च दास्यामः। भविष्ये पश्चात्तापस्य स्थाने अनुभवितानां जनानां उपदेशं श्रोतुं श्रेयस्करम् ।

1. अत्यल्पानि सॉकेट्-स्थानानि स्थापितानि इति खेदः



अन्तः गमनस्य अनन्तरं सर्वाधिकं कष्टप्रदं वस्तु अस्ति यत् पर्याप्ताः कुण्डलाः नास्ति इति आविष्कारः । यदा विद्युत्-उपकरणानाम् विद्युत्-प्रयोजनं भवति तदा ते केवलं विद्युत्-पट्टिकाः एव योजयितुं शक्नुवन्ति । विशेषतः पाकशालायां अस्य विद्युत् आवश्यकं, तस्य च विद्युत् आवश्यकं विद्युत् उपकरणानां समूहः विद्युत् पट्टिकासु प्लग् भवति, सर्वे ताराः च एकत्र उलझन्ति, येन अव्यवस्थितं दृश्यते, रूपं च प्रभावितं करोति तथा च कदाचित् भवद्भिः प्लगं बहिः आकृष्य दीर्घकालं यावत् कः तारः इति चिन्तनीयं भवति, यत् वस्तुतः कष्टप्रदम् अस्ति ।



अतः अलङ्कारस्य प्रारम्भिकपदे सॉकेट्-सङ्ख्या, विन्यासः च योजनां कर्तव्यं यदि सॉकेट्-अत्यल्पाः सन्ति अथवा संस्थापनं अयुक्तं भवति तर्हि भविष्ये उपयोगे असुविधां जनयिष्यति

2. अहं सम्पूर्णं मुक्तं पुस्तकालयं निर्मितवान् इति खेदः



नवीनीकरणस्य समये अहं प्रवृत्तिम् अनुसृत्य मुक्तपुस्तकालयाः निर्मितवान् यत् मम मन्त्रिमण्डलद्वाराणि न आसन् इति कारणं केवलं भविष्ये पुस्तकानि अन्वेष्टुं अधिकं सुलभं भविष्यति इति मया चिन्तितम्, तानि बहिः आनेतुं अपि सुकरं भविष्यति इति . परन्तु गृहे रजः एतावत् गुरुः भविष्यति इति मया कदापि अपेक्षितं नासीत्, विशालः पुस्तकालयः च रजः संग्राहकः अभवत् । यदि भवन्तः त्रिपञ्चदिनानि यावत् न शोधयन्ति तर्हि तत् रजःपूर्णं भविष्यति। यदि च पुस्तकालयः पूर्णः न भवति तर्हि शून्यं अशोभनं च दृश्यते। अतीव पूरितं च अव्यवस्थितं च दृश्यते, प्रभावः च भवता कल्पितात् सर्वथा भिन्नः अस्ति ।



अतः यदि भवान् पुस्तकालयं वा किमपि मन्त्रिमण्डलं वा स्थापयितुं विचारयति तर्हि मन्त्रिमण्डलद्वाराणि भवितुं प्रयतध्वम्। सर्वं मुक्तं डिजाइनं परिहरितुं आंशिकरूपेण पारदर्शकमन्त्रिमण्डलद्वाराणि अथवा आंशिकरूपेण मुक्तविन्यासरूपेण निर्मातुं शक्यते ।

3. स्नानगृहे स्नानकुण्डं स्थापयित्वा पश्चातापं कुर्वन्तु

मुख्यशय्यागृहस्य स्नानगृहे स्नानकुण्डस्य स्थापना अधिकांशकार्यालयकर्मचारिणां कृते आदर्शः भवितुम् अर्हति । कार्यानन्तरं गृहं गत्वा स्नानं कृत्वा सहजतां अनुभवामि। परन्तु वास्तविकता एषा यत् भवतः गृहे स्नानकुण्डः अस्ति चेदपि उपयोगस्य आवृत्तिः अद्यापि अतीव न्यूना भवति, यतः प्रत्येकं उपयोगे बहु परिश्रमः समयः च आवश्यकः भवति



यथा, यदि भवन्तः कतिपयान् दिनानि यावत् स्नानकुण्डस्य उपयोगं न कृतवन्तः तर्हि प्रथमं तस्य शोधनं करणीयम्, ततः जलं स्थापयित्वा दशविंशतिनिमेषाभ्यधिकं प्रतीक्ष्य, ततः पुनः संक्षेपेण स्वच्छं कर्तव्यं भवति स्नानं। सम्पूर्णं सेट् पूर्णं कर्तुं एकघण्टां यावत् समयः स्यात्, अतः प्रत्यक्षतया स्नानं करणीयम्।

4. अहं खेदं अनुभवामि यत् तलस्य वर्णः अतीव कृष्णः अस्ति।

सिरेमिक टाइल्स् चयनं वस्तुतः एकं तकनीकी कार्यम् अस्ति। अप्रत्याशितरूपेण टाइल्-भण्डारः एकं वर्णं दृष्टवान्, परन्तु यदा अहं तत् गृहं नीत्वा तलम् अस्थापयम् तदा भण्डारः अवदत् यत् प्रकाशस्य कारणेन वर्णभेदः एव अस्ति, अतः ते निश्चिन्ताः आसन् यत् ते वितरितवन्तः सम्यक् वर्णः, अतः अन्ते मम तलस्य वर्णः अतीव कृष्णः अभवत् ।



मेघयुक्ते दिने यदा दीपाः न प्रज्वलिताः भवन्ति तदा कक्षः अन्धकारः भवति, प्रकाशः अपि उत्तमः नास्ति । तदतिरिक्तं यत् आश्चर्यं तत् अस्ति यत् कृष्णवर्णीयाः तलस्य टाइल्स् मलिनाः न दृश्यन्ते कदाचित् भवन्तः गच्छन्ते सति केवलं पदचिह्नानि एव दृश्यन्ते ।



अतः यदा वयं सिरेमिक टाइल्स् क्रीणामः तदा भण्डारस्य बहिः प्राकृतिकप्रकाशं अवलोकयितुं सर्वोत्तमम् यत् भण्डारे प्रकाशस्य कारणेन अस्माकं निर्णयं प्रभावितं कृत्वा वर्णभेदः न भवति अलङ्कारशैल्याः मेलनं कृत्वा यथासम्भवं लघुवर्णीयसिरेमिकटाइल्स् अथवा हल्केवर्णीयकाष्ठतलं चिनुत, यत् अधिकं उज्ज्वलं भविष्यति, दागप्रतिरोधी च भविष्यति

5. मम अलमारीयाः कृते स्विंग् द्वारं न चयनं कृत्वा अहं खेदं अनुभवामि।



यदि स्थानं सीमितं नास्ति तर्हि स्खलितद्वारस्य स्थाने अलमारीयाः कृते समतलद्वाराणि चयनं श्रेयस्करम् । स्विंगद्वारयुक्तेषु वस्त्रकोष्ठेषु मार्गदर्शकरेलः नास्ति येषां शोधनं कठिनं भवति, ते च स्लाइडिंगद्वाराणाम् अपेक्षया अधिकं कठिनतया पिधायन्ते । अस्माकं दक्षिणनगराणि तुल्यकालिकरूपेण आर्द्राः सन्ति, अतः अलमारी शुष्कं स्थापनीयम्, अन्यथा अन्तः वस्त्राणि सहजतया पीतानि, ढालयुक्तानि च भविष्यन्ति । समग्रसेवाजीवनस्य दृष्ट्या स्विंग्-द्वाराणां अपि दीर्घकालं भवति ।

6. फर्निचरं चयनं कुर्वन् “पादाः” न पश्यन् अहं खेदं अनुभवामि।

गलत् फर्निचरस्य चयनं केवलं कुरूपं न भवति, वस्तुतः प्रतिदिनं उपयोक्तुं दुःखं भवितुम् अर्हति । यथा, यदा बहवः जनाः फर्निचरं चिन्वन्ति तदा प्रथमं शैलीं पर्यावरणसंरक्षणं च पश्यन्ति, परन्तु प्रायः "पाद" द्रष्टुं उपेक्षन्ते ।



यद्यपि केचन निम्नपदाः फर्निचराः स्थिराः दृश्यन्ते तथापि गृहं क्रीत्वा स्वच्छतायाः भारं अवश्यमेव वर्धयिष्यति । भवन्तः झाडूं, पोंछं च प्रत्यक्षतया स्थापयितुं न शक्नुवन्ति, भवन्तः कूपं कृत्वा शनैः शनैः कर्तव्यम्। व्यापकः रोबोट् अपि प्रविष्टुं न शक्तवान् सोफायाः अधः सर्वविधाः रजः, क्रीडनकाः च आसन् ये यदृच्छया अन्तः प्रविष्टाः आसन् ।



अतः फर्निचरस्य चयनं कुर्वन् फर्निचरस्य पादौ ऊर्ध्वता इत्यादिषु विवरणेषु विशेषं ध्यानं दत्तव्यं, तलस्थितं वा उच्चपदं वा मॉडलं चयनं कर्तुं प्रयतध्वम् लघु सोफाः, शय्याः इत्यादयः फर्निचराः भविष्ये सफाईयाः भारः भविष्यन्ति अतः तेषां परिहारः अनुशंसितः ।

7. द्वारचतुष्कोणानां, आधारफलकानां, अतिशयेन फर्निचरस्य च कृते अहं श्वेतवर्णं चिनोमि इति खेदः।



गृहस्य डिजाइनस्य विषये बहवः जनाः वर्णानाम् मेलनं न जानन्ति, श्वेतवर्णः सर्वदा सम्यक् विकल्पः इति मन्यन्ते । श्वेतद्वारचतुष्कोणाः, श्वेताः आधारफलकाः, श्वेतमन्त्रिमण्डलानि, श्वेतशय्याः इत्यादयः..., सर्वाणि एकत्र स्थापयित्वा, मया चिन्तितम् यत् ते समन्विताः वर्णाः सन्ति, परन्तु अप्रत्याशितरूपेण ते रङ्गिणः भिन्नाः च श्वेतवर्णाः परिणताः। केषाञ्चन शीतलतरस्वरः, केषाञ्चन उष्णतरस्वरः, एकत्र संयोजयित्वा ते मत्स्यं न पक्षिणं न दृश्यन्ते । कुञ्जी अस्ति यत् दीर्घकालं यावत् प्रयुक्तस्य पीतं भविष्यति।



अतः अलङ्कारकाले रङ्गिणः श्वेतवर्णं परिहरितुम् इच्छन्ति चेत् वर्णपत्तकैः सह तुलनां कृत्वा प्राकृतिकप्रकाशेन अवश्यं पश्यन्तु । प्रथमं अनुकूलितं मन्त्रिमण्डलं अवलोकयितुं ततः लेटेक्स-रङ्गं सुरक्षितं भवितुम् आदेशयितुं अनुशंसितम्, यत् भित्तिः मन्त्रिमण्डलं च बहु भिन्नं न भविष्यति इति सुनिश्चितं भवति, यद्यपि लेटेक्स-रङ्गः गलतः अस्ति तथापि परिवर्तनं कर्तुं शक्यते

अहम् अत्र भवद्भिः सह इदानीं कृते साझां करिष्यामि यदि भवान् अलङ्कारस्य विषये अधिकं ज्ञातुम् इच्छति तर्हि मम अनुसरणं मा विस्मरतु!

(सामग्री अन्तर्जालतः आगच्छति, तथा च सच्चा स्रोतः सत्यापितुं न शक्यते। यदि किमपि उल्लङ्घनं भवति तर्हि तत् विलोपयितुं प्रत्यक्षतया Qijia सम्पादकेन सह सम्पर्कं कुर्वन्तु। धन्यवादः!)