समाचारं

विदेशीयमाध्यमाः : ट्रम्पः मिशिगन-नगरे प्रचारसभायां भागं गृहीतवान्, "हत्यायाः प्रयासस्य" अनन्तरं तस्य प्रथमः उपस्थितिः ।

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Network Report] CNN, Sky News इत्यादीनां माध्यमानां समाचारानुसारं पूर्वः अमेरिकीराष्ट्रपतिः ट्रम्पः अभियानसभायां भागं गृहीत्वा २० तमे स्थानीयसमये मिशिगननगरे भाषणं कृतवान्। गतसप्ताहे ट्रम्पस्य “हत्यायाः प्रयासस्य” अनन्तरं ट्रम्पस्य प्रथमा प्रचारसभा इति सीएनएन-संस्थायाः कथनम् अस्ति ।

२० जुलै दिनाङ्के स्थानीयसमये ट्रम्पः प्रचारसभायां भागं गृहीत्वा मिशिगननगरे भाषणं कृतवान् ।स्रोतः विदेशीयमाध्यमाः

ब्रिटिश-स्काई न्यूज्-रिपोर्ट्-अनुसारं यदा ट्रम्पः तस्मिन् दिने प्रचार-सभायां भाषणं दत्तवान् तदा सः प्रथमं स्वसमर्थकानां कृते धन्यवादं दत्तवान् यत् तेषां कृते "गोलीकाण्ड-घटनायाः" अनन्तरं ते तस्मै दत्तस्य "असाधारणप्रेमस्य" कृते अस्मिन् वर्षे अमेरिकीराष्ट्रपतिनिर्वाचनस्य विषये वदन् ट्रम्पः अवदत् यत् एतत् "अस्माकं देशस्य इतिहासे महत्त्वपूर्णं निर्वाचनम्" इति प्रतिवेदने उक्तम्। यदा अमेरिकादेशे डेमोक्रेटिकपक्षस्य विषयः आगच्छति तदा ट्रम्पः दावान् अकरोत् यत् "ते न जानन्ति यत् तेषां उम्मीदवारः कोऽस्ति, वयम् अपि न जानन्ति। एषा समस्या" इति।

सीएनएन, कैपिटल हिल् इत्यादिमाध्यमानां समाचारानुसारं स्थानीयसमये जुलैमासस्य १३ दिनाङ्के यदा ट्रम्पः पेन्सिल्वेनियानगरे प्रचारसभायां भाषणं ददाति स्म तदा गोलीकाण्डस्य ध्वनिः अभवत् अमेरिकीगुप्तसेवा तस्मिन् दिने अवदत् यत् एकः बन्दुकधारकः ट्रम्प-सभा-मञ्चे अनेकानि गोलिकानि प्रहारितवान्, ततः सः मृतः । अमेरिकीकानूनप्रवर्तकाः अवदन् यत् गोलीकाण्डस्य अन्वेषणं हत्यारूपेण क्रियते। १५ जुलै दिनाङ्के स्थानीयसमये ट्रम्पः रिपब्लिकनराष्ट्रीयसम्मेलने पर्याप्तं दलप्रतिनिधिमतं प्राप्तवान् यत् २०२४ तमे वर्षे अमेरिकीराष्ट्रपतिनिर्वाचने रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारत्वेन आधिकारिकतया नामाङ्कितः अभवत्