समाचारं

म्यांमार, आकस्मिक समाचार!

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशः निधिः अस्ति

दत्तांशनिधिः

स्टॉकव्यापारस्य चिन्ता न्यूना

म्यान्मारदेशे महती वार्ता प्रसारिता।

१९ जुलै दिनाङ्के स्थानीयसमये म्यान्मारस्य राष्ट्रियशासकपरिषद् म्यान्मारस्य अन्तरिमराष्ट्रपतिः म्यिन्ट् स्वे रोगस्य चिकित्सां प्राप्नोति इति घोषितवती । म्यांमारराष्ट्रीयशासकपरिषद् इत्यनेन उक्तं यत् मानसिकतन्त्रसम्बद्धानां रोगानाम् कारणेन म्यिन्ट् स्वे २०२३ तमस्य वर्षस्य आरम्भात् नियमितरूपेण चिकित्सां प्राप्नोति। सः सम्प्रति सघनचिकित्सां प्राप्नोति यतः सः भोजनसहितं दैनन्दिनं कार्यं कर्तुं असमर्थः अस्ति।

केचन पर्यवेक्षकाः दर्शितवन्तः यत् यथा यथा मिन स्वे इत्यस्य स्वास्थ्यस्य स्थितिः क्षीणा भवति तथा च उपराष्ट्रपतिपदस्य स्पष्टः उम्मीदवारः नास्ति तथा एकदा मिन स्वे स्वकर्तव्यं कर्तुं असमर्थः भवति तदा म्यांमारराष्ट्रीयशासकपरिषद् राजनैतिकस्थिरतां कथं निर्वाहयितुं शक्नोति इति अधिकपरीक्षायाः सामना कर्तुं शक्यते।

सम्प्रति म्यान्मारदेशस्य समग्रसुरक्षास्थितिः तीव्रा एव अस्ति । म्यांमारस्य सैन्यसर्वकारस्य पुनरागमनात् परं म्यान्मारस्य राजनैतिक-आर्थिक-सामाजिक-अनिश्चितता वर्धिता, उत्तर-म्यांमार-देशस्य सैन्य-नागरिक-क्षेत्रयोः मध्ये सशस्त्र-सङ्घर्षाः च विस्तारिताः, न्यून-आय-क्षेत्रेषु, द्वन्द्व-क्षेत्रेषु च सुरक्षा-स्थितेः विस्तारः अभवत् अधिकाधिकं तनावः भवति।

बर्मी आपत्कालीन

सीसीटीवी न्यूज क्लायन्ट् इत्यस्य अनुसारं १९ जुलै दिनाङ्के स्थानीयसमये म्यान्मारस्य राष्ट्रियशासकपरिषद् म्यान्मारस्य अन्तरिमराष्ट्रपतिः म्यिन्ट् स्वे रोगस्य चिकित्सां प्राप्नोति इति घोषितवती।

म्यांमारराष्ट्रीयशासकपरिषद् इत्यनेन उक्तं यत् मानसिकतन्त्रसम्बद्धानां रोगानाम् कारणेन म्यिन्ट् स्वे २०२३ तमस्य वर्षस्य आरम्भात् नियमितरूपेण चिकित्सां प्राप्नोति। सः सम्प्रति सघनचिकित्सां प्राप्नोति यतः सः भोजनसहितं दैनन्दिनं कार्यं कर्तुं असमर्थः अस्ति।

२०२१ तमस्य वर्षस्य फरवरीमासे म्यान्मारदेशस्य अन्तरिमराष्ट्रपतिना म्यिन्ट् स्वे इत्यनेन देशे एकवर्षस्य आपत्कालस्य घोषणायाः आदेशः जारीकृतः, राज्यस्य अधिकारः राष्ट्रियरक्षासेनायाः मुख्यसेनापतिं हस्तान्तरितः च तदनन्तरं राष्ट्रियरक्षाबलानाम् सामान्यमुख्यालयेन राष्ट्रियप्रबन्धनसमित्याः स्थापना कृता, यत्र मिन आङ्ग् ह्लाङ्गः समितिस्य अध्यक्षः अभवत् । म्यांमार-राष्ट्रीयरक्षा-सुरक्षा-आयोगेन अस्मिन् वर्षे ३१ जनवरी २०२२, ३१ जुलै २०२२, १ फरवरी २०२३, ३१ जुलै, २०२३, १ फरवरी च दिनेषु संविधानस्य प्रासंगिकप्रावधानानाम् अनुसारं राष्ट्रिय-आपातकालस्य विस्तारस्य घोषणा कृता ६ मासाः ।

वस्तुतः अस्मिन् वर्षे एप्रिलमासात् (२०२४) म्यिन्ट् स्वे गम्भीररुग्णः इति वार्ता प्रसृता, परन्तु म्यान्मारराष्ट्रीयशासकपरिषद् पूर्वं प्रतिक्रियां न दत्तवती ।

सम्प्रति म्यान्मारदेशस्य घरेलुस्थितिः अशांतरूपेण एव वर्तते । अस्मिन् वर्षे जुलैमासस्य ३१ दिनाङ्के प्रचलति आपत्कालस्य अवधिः समाप्तः भविष्यति। पूर्वं म्यान्मारस्य राष्ट्रियशासकपरिषद् आन्तरिकस्थितिः अद्यापि स्थिरः नास्ति इति आधारेण बहुवारं आपत्कालस्य विस्तारं कृतवती आसीत्, भविष्ये निर्वाचनं कर्तुं प्रतिज्ञां च कृतवती केचन पर्यवेक्षकाः दर्शितवन्तः यत् क्षीणशासनक्षमतायाः, अस्थिरस्य घरेलुस्थितेः, प्रमुखव्यक्तिनां क्षीणस्वास्थ्यस्थितेः च बहुपृष्ठभूमिषु म्यान्मारसैन्यं स्वप्रतिबद्धतां पूरयितुं सुचारुसंक्रमणं कर्तुं शक्नोति वा इति बहिः जगतः व्यापकं ध्यानस्य केन्द्रबिन्दुः अस्ति, तथा च वर्तमानकाले म्यांमारदेशे बृहत्तमा अनिश्चितता अपि अस्ति ।

यथा यथा मिन स्वे इत्यस्य स्वास्थ्यं क्षीणं भवति तथा च उपराष्ट्रपतिपदस्य स्पष्टं उम्मीदवारं विना एकदा मिन स्वे स्वकर्तव्यं कर्तुं असमर्थः भवति तदा म्यांमारराष्ट्रीयशासकपरिषद् राजनैतिकस्थिरतां कथं निर्वाहयितुं शक्नोति इति अधिकपरीक्षायाः सामना कर्तुं शक्यते।

मिन रुई इत्यस्य जनाः

म्यिन्ट् स्वे, वु म्यिन्ट् स्वे इति अपि ज्ञायते, १९५१ तमे वर्षे मेमासे जन्म प्राप्य मोन् जातीयसमूहस्य अस्ति । म्यांमारराजनेता, वर्तमानकाले कार्यवाहकराष्ट्रपतिः प्रथमोपाध्यक्षः च म्यांमारस्य, याङ्गोनप्रान्तस्य पूर्वराज्यपालः, म्यान्मारदेशस्य मोनराज्यस्य मूलनिवासी।

म्यिन्ट् स्वे १९७१ तमे वर्षे म्यांमार-रक्षा-अकादमीतः स्नातकपदवीं प्राप्तवान्, अनन्तरं याङ्गोन-सैन्यक्षेत्रस्य ११-विभागस्य सेनापतिः, याङ्गोन-सैन्यक्षेत्रस्य सेनापतिः, म्यान्मार-सैन्यस्य सुरक्षाकार्याणां प्रभारी सामान्यव्यक्तिः च लेफ्टिनेंट जनरलस्य पदवी। सेवानिवृत्तेः अनन्तरं सः २०११ तः २०१६ पर्यन्तं याङ्गोन-प्रान्तस्य मुख्यकार्यकारीरूपेण कार्यं कृतवान् । २०१२ तमे वर्षे उपराष्ट्रपतिः टिन् आङ्ग म्यिन्ट ऊ इत्यस्य राजीनामा दत्तस्य अनन्तरं सैन्यसंसदीयसमूहेन म्यान्मारदेशस्य उपराष्ट्रपतित्वेन नामाङ्कितः, परन्तु तस्य जामाता आस्ट्रेलियादेशस्य नागरिकः इति कारणेन सः उपराष्ट्रपतिपदस्य सेवां कर्तुं अयोग्यः अभवत्

२०१६ तमस्य वर्षस्य मार्चमासे सः सैन्यदलेन उपराष्ट्रपतित्वेन नामाङ्कितः, पुनः राष्ट्रियतायाः विवादः उत्पन्नः । १५ मार्च दिनाङ्के म्यान्मारसङ्घस्य संसदीयमतेन २१३ मतं प्राप्य अन्ततः प्रथमोपराष्ट्रपतित्वेन निर्वाचितः ।

२०२१ तमस्य वर्षस्य फेब्रुवरी-मासस्य प्रथमे दिनाङ्के म्यान्मार-देशे तख्तापलटः अभवत्, ततः म्यान्मार-देशस्य राष्ट्रपतिः विन् म्यिन्ट्, राज्यपरामर्शदाता आङ्ग् सैन् सू की च सैन्येन निरुद्धौ । तस्मिन् दिने प्रातःकाले म्यान्मारदेशस्य सैन्यदूरदर्शनेन स्वस्य सत्ताग्रहणस्य घोषणां कृत्वा वक्तव्यं प्रकाशितम् ।

तस्मिन् एव काले म्यांमार-राष्ट्रपतिभवनेन २०२१०१ इति आदेशः जारीकृतः यत् संघीयनिर्वाचनआयोगेन गलत् मतदातासूचीं संसाधितुं नकारयित्वा देशः संकटे स्थापितः इति त्रयः राष्ट्रियविधायक-न्यायिक-प्रशासनिकविभागाः नियन्त्रणं कर्तुं अधिकृताः आसन् राष्ट्ररक्षासेनायाः मुख्यसेनापतिः मिन आङ्ग् ह्लाङ्ग्, तथा च देशः एकवर्षं यावत् आपत्कालस्य स्थितिं प्रविशतु इति नियमं कृतवान् ।

२०२१ तमस्य वर्षस्य फेब्रुवरी-मासस्य प्रथमे दिने प्रातःकाले म्यान्मार-सैन्य-टीवी-संस्थायाः घोषणा अभवत् यत् म्यान्मार-देशस्य उपराष्ट्रपतिः म्यिन्ट् स्वे-इत्यनेन कार्यवाहक-राष्ट्रपतित्वेन शपथग्रहणं कृतम् ।

ततः परं म्यान्मारदेशे सर्वोच्चशक्तिः वरिष्ठसेनापतिः मिन् आङ्ग् ह्लाङ्ग् इत्यस्य स्वामित्वे अस्ति, यः राष्ट्रियनेतृत्वपरिषदः अध्यक्षः, राष्ट्रियरक्षासेनायाः मुख्यसेनापतिः च अस्ति

राजनैतिक अस्थिरता

२०२१ तः प्रचलति राष्ट्रिय आपत्कालः म्यांमारस्य आर्थिकविकासे जनानां जीवने च अधिकः प्रभावः अभवत् ।

विश्वबैङ्कः अद्यत्वे म्यान्मारदेशस्य वर्णनार्थं राजनैतिक-अस्थिरता, सामाजिक-अशान्तिः, विद्युत्-अभावः, मुद्रायाः अवमूल्यनं, महङ्गानि च इत्यादीनां शब्दानां उपयोगं करोति । प्रतिवेदने इदमपि दर्शितं यत् यद्यपि आसियानक्षेत्रे अर्थव्यवस्था क्रमेण गर्तात् पुनः उत्थिता अस्ति तथापि म्यान्मारदेशः विशेषः प्रकरणः अभवत्, म्यान्मारस्य आर्थिकं उत्पादनं २०१९ तमस्य वर्षस्य स्तरात् बहु न्यूनं भविष्यति इति अपेक्षा अस्ति।

सम्प्रति म्यान्मारदेशस्य समग्रसुरक्षास्थितिः तीव्रा एव अस्ति । म्यांमारस्य सैन्यसर्वकारस्य पुनरागमनात् परं म्यान्मारस्य राजनैतिक-आर्थिक-सामाजिक-अनिश्चितता वर्धिता, उत्तर-म्यांमार-देशस्य सैन्य-नागरिक-क्षेत्रयोः मध्ये सशस्त्र-सङ्घर्षाः च विस्तारिताः, न्यून-आय-क्षेत्रेषु, द्वन्द्व-क्षेत्रेषु च सुरक्षा-स्थितेः विस्तारः अभवत् अधिकाधिकं तनावः भवति।

२०२३ तमस्य वर्षस्य अन्ते म्यान्मारदेशः गहने अराजकतायां पतितः, यत्र विभिन्नजातीयसमूहानां (स्थानीयसशस्त्रसेनाः), स्थानीयसशस्त्रसेनानां सैन्यसर्वकारस्य च मध्ये, सैन्यसर्वकारस्य बमारस्य च मध्ये निरन्तरं संघर्षाः भवन्ति लोकतान्त्रिक बलम् । सैन्यसर्वकारस्य पुनः पुनः पराजयेन म्यान्मारस्य राजनैतिकसंभावनाः अधिकाः भ्रमिताः अभवन् ।

विशेषज्ञाः विश्लेषयन्ति यत् म्यान्मारस्य निर्धारितसामान्यनिर्वाचनस्य सम्भावनाः सम्प्रति अस्पष्टाः सन्ति, आर्थिक-जनजीविकायाः ​​च आव्हानानां समाधानं अद्यापि करणीयम्, मध्यक्षेत्रेषु सशस्त्रसङ्घर्षाः च निरन्तरं प्रचलन्ति। २०२४ तमस्य वर्षस्य जनवरी-मासस्य ३१ दिनाङ्के म्यांमार-राष्ट्रीयरक्षासुरक्षापरिषद्-संस्थायाः घोषणा अभवत् यत्, २०२४ तमस्य वर्षस्य फेब्रुवरी-मासस्य प्रथमदिनात् आरभ्य ६ मासान् यावत् राष्ट्रिय-आपातकालस्य विस्तारः भविष्यति, तस्य अवधिः ३१ जुलै-दिनाङ्के समाप्तः भविष्यति

आपत्कालस्य पुनः विस्तारः कृतः, म्यान्मारदेशस्य बहुदलीयप्रजातन्त्रनिर्वाचनस्य सम्भावना च अस्पष्टा अस्ति । म्यान्मार-माध्यमेन "म्यावाड्डी-दैनिक"-इत्यनेन पूर्वं प्रकाशितस्य राष्ट्रिय-सुरक्षा-सुरक्षा-समितेः सभायाः प्रतिवेदनस्य अनुसारं तदा एव निर्वाचनस्य विचारः भविष्यति यदा राष्ट्रव्यापी निर्वाचनं करणं, जनाः स्वतन्त्रतया मतदानं कर्तुं शक्नुवन्ति, सम्पूर्णे देशे शान्तिं निर्वाहयितुम् इत्यादीनि शर्ताः सन्ति मिलित। प्रतिवेदने विशेषतया अपि उक्तं यत् "सामान्यनिर्वाचनं पूर्वमेव त्वरया च कर्तुं न शक्यते, परन्तु व्यवस्थितरूपेण सज्जीकरणं करणीयम्" इति ।

स्रोतः - दलाली चीन

अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

सम्पादकः - हे यु

प्रूफरीडिंग : लियू रोंगझी

दत्तांशनिधिः