समाचारं

"विज्ञान-प्रौद्योगिकी-नवीनीकरण-मण्डलस्य अष्ट-नियमाः" पूर्णिमा-मासस्य कृते कार्यान्विताः सन्ति, तथा च विपण्यां सर्वेषां पक्षेषु एकस्यैव प्रश्नस्य उत्तरं दत्त्वा सच्चा अध्यायः प्राप्तः

2024-07-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ जुलै दिनाङ्के "प्रौद्योगिकीनवाचारस्य सेवायै विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य सुधारस्य गभीरीकरणस्य अष्टौ उपायाः तथा च नवीन-उत्पादकता-विकासः" (अतः परं "विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले अष्टौ उपायाः" इति उच्यन्ते) इति संस्था आगता परिणाम।

विगतमासे "विज्ञान-प्रौद्योगिकी-नवीनीकरण-मण्डलस्य अष्ट-नियमाः" वास्तविक-परिणामान् दर्शयितुं आरब्धाः सन्ति, प्रभाविणः च सन्ति: एकतः शङ्घाई-स्टॉक-एक्सचेंज-संस्थायाः प्रायः १० गोष्ठी-प्रशिक्षणाः, अन्यरूपेण च बाजार-प्रचारस्य आयोजनं कृतम् अस्ति, विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले सूचीकृतानि प्रायः १०० कम्पनयः, २५ प्रतिभूति-कम्पनयः, ९ उद्यम-पूञ्जी-संस्थाः, २५ निधि-कम्पनयः च नवीनतायाः दिशि एकत्र कार्यं कर्तुं मार्केट्-मध्ये सर्वेषां पक्षानाम् सामर्थ्यं एकत्रितवन्तः, अन्यतरे, प्रासंगिक-उपायैः तत्कालं परिणामं प्राप्तवान्, प्रारम्भिकसूचीः, विलयः अधिग्रहणं च पुनर्गठनं च, सूचकाङ्क-उत्पादाः अन्ये च पक्षाः क्रमशः "नवीनप्रौद्योगिकीनां प्रारम्भं" कृतवन्तः, तथा च "प्रौद्योगिकी-नवाचारः" "बन्बा तियाओ" कागदात् व्यवहारं प्रति गतवान् तस्मिन् एव काले नियामकानाम् समीपस्थेभ्यः स्रोतेभ्यः संवाददातारः ज्ञातवन्तः यत् निकटभविष्यत्काले इक्विटी-प्रोत्साहन-व्यवस्थायाः उन्नयनम् इत्यादीनि विशिष्टानि विवरणानि अपि प्रारब्धाः भवितुम् अर्हन्ति |.

"विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य अष्ट-लेखानां" निरन्तरं कार्यान्वयनेन, नवीन-उद्योगानाम्, नवीन-स्वरूपानाम्, नवीन-प्रौद्योगिकीनां च पोषणं, समर्थनं च कर्तुं विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य भूमिका अधिकाधिकं प्रमुखा भविष्यति, तथा च क्षेत्रस्य अपेक्षा अस्ति सुधारार्थं "परीक्षाक्षेत्रात्" विकासाय "प्रदर्शनक्षेत्रं" यावत् वर्धन्ते । (प्रतिभूति दैनिक) २.