समाचारं

जू यानफेङ्ग इत्यस्य अन्वेषणं कृतम्!

2024-07-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीन कोष समाचार

वित्तीयभ्रष्टाचारविरोधिविषये अन्यत् महती वार्ता अस्ति!

१८ जुलै दिनाङ्के अनुशासननिरीक्षणकेन्द्रीयआयोगस्य आधिकारिकजालस्थले राज्यपरिवेक्षणआयोगस्य च घोषणा अभवत् यत्...पार्टीसमितेः सदस्यः आईसीबीसी शङ्घाईशाखायाः उपाध्यक्षः च जू यानफेङ्गःअनुशासनानां कानूनानां च गम्भीर उल्लङ्घनस्य शङ्कितः सः सम्प्रति अनुशासननिरीक्षणस्य केन्द्रीयआयोगस्य अनुशासननिरीक्षणपरिवेक्षणदलेन तथा च चीनस्य औद्योगिकव्यापारिकबैङ्के राष्ट्रियपरिवेक्षणायोगेन तथा च शीनिंगनगरस्य पर्यवेक्षकसमित्या, किङ्घाई प्रान्त।


अस्मिन् एव काले "किङ्ग्फेङ्ग् आईसीबीसी" इत्यस्य आधिकारिकं वीचैट् खातेन अन्येषां च चैनलानां कृते अपि जू यान्फेङ्गस्य अन्वेषणस्य वार्ता अग्रे प्रेषिता ।

सार्वजनिकसूचनाः दर्शयति यत् जू यान्फेङ्गः आईसीबीसी-संस्थायां बहुवर्षेभ्यः कार्यं कृतवान् अस्ति तथा च लिओनिङ्ग-शाखायाः व्यापारविभागस्य महाप्रबन्धकरूपेण, बेन्क्सी-शाखायाः अध्यक्षः, लिओनिङ्ग-शाखायाः सहायक-अध्यक्षरूपेण च कार्यं कृतवान् २०१५ तमस्य वर्षस्य सितम्बरमासे जू यान्फेङ्ग् इत्यस्य पदोन्नतः आईसीबीसी लिओनिङ्ग् शाखायाः उपाध्यक्षत्वेन पदोन्नतः अभवत् । २०२२ तमे वर्षे जू यान्फेङ्ग् इत्यस्य स्थानान्तरणं शाङ्घाई-शाखायां उपाध्यक्षत्वेन भविष्यति ।

अस्मिन् वर्षे एप्रिलमासे शङ्घाई-नगरस्य बैंकिंग्-बीमा-उद्योगे प्रतिनिधिकम्पनीभिः चीनीय-विदेशीय-माध्यम-रिपोर्टिंग्-दलेन सह “उच्चगुणवत्ता-वित्तीय-विकासस्य प्रवर्धनम्” इति विषये गहन-आदान-प्रदानं कृतम् जू यान्फेङ्गः आईसीबीसी शङ्घाई शाखायाः उपाध्यक्षत्वेन आयोजने भागं गृहीतवान् तथा च आईसीबीसी द्वारा मुख्यकार्यालयस्तरीयस्य विज्ञान-प्रौद्योगिकी-वित्तीयसेवाकेन्द्रस्य स्थापनायाः परिचयं कृतवान्

तदतिरिक्तं ११ जुलै दिनाङ्के शङ्घाईबैङ्किंगसङ्घस्य आँकडाशासनव्यावसायिकसमित्या चीनस्य औद्योगिकव्यापारिकबैङ्कस्य शङ्घाईशाखे २०२४ तमे वर्षे शङ्घाईबैङ्किंगउद्योगस्य आँकडाशासनकार्यविनिमयमञ्चः आयोजितः, यतः सः... चीनस्य औद्योगिकव्यापारिकबैङ्कस्य शङ्घाईशाखा, उपस्थिता स्वागतभाषणं च कृतवती। जू यान्फेङ्गस्य गृहीतस्य अन्वेषणस्य च कृते एतत् आयोजनं केवलं एकसप्ताहं यावत् आसीत् ।

२०२४ तमस्य वर्षस्य उत्तरार्धात् आरभ्य भ्रष्टाचारविरोधी वित्तीयप्रयत्नाः निरन्तरं तीव्रताम् अवाप्नुवन्ति, प्रमुखराज्यस्वामित्वयुक्तानां बङ्कानां बहवः कार्यकर्तारः च अन्वेषणं कृतवन्तः

3 जुलाई दिनाङ्के अनुशासननिरीक्षणकेन्द्रीयआयोगस्य अनुशासननिरीक्षणदलस्य तथा चीनस्य कृषिबैङ्कस्य राष्ट्रियपर्यवेक्षकआयोगस्य तथा अनुशासननिरीक्षणस्य हुनानप्रान्तीयआयोगस्य पर्यवेक्षकसमित्याः अनुसारं जियांग क्यूई, उपनिरीक्षकः... चीनस्य कृषिबैङ्कस्य हुनानशाखा, चीनस्य कृषिबैङ्कस्य अनुशासननिरीक्षणसमूहेन अनुशासनात्मकसमीक्षा तथा हुनानप्रान्तस्य हेङ्गयाङ्गनगरस्य पर्यवेक्षकसमित्याः पर्यवेक्षणस्य अन्वेषणस्य च आशङ्का आसीत्।

५ जुलै दिनाङ्के अनुशासननिरीक्षणकेन्द्रीयआयोगस्य अनुशासननिरीक्षणपरिवेक्षणदलस्य तथा चीनस्य कृषिबैङ्के राष्ट्रियपर्यवेक्षणायोगस्य तथा अनुशासननिरीक्षणस्य बीजिंगनगरीयआयोगस्य अनुसारं यी यिंगसेन्, पूर्वविपणननिदेशकः महाप्रबन्धकः च चीनस्य कृषिबैङ्कस्य संस्थागतव्यापारविभागः, अनुशासनस्य कानूनस्य च गम्भीर उल्लङ्घनस्य शङ्का आसीत् तथा च अनुशासननिरीक्षणस्य केन्द्रीयआयोगस्य अनुशासननिरीक्षणस्य राष्ट्रियआयोगं पर्यवेक्षकसमित्याः अनुशासननिरीक्षणदलेन स्वीकृतवान् चीनस्य कृषिबैङ्कः तथा बीजिंगस्य यांकिंगमण्डलस्य पर्यवेक्षकसमित्याः पर्यवेक्षणं अन्वेषणं च।

१० जुलै दिनाङ्के अनुशासननिरीक्षणकेन्द्रीयआयोगस्य अनुशासननिरीक्षणपरिवेक्षणदलस्य तथा चीनस्य औद्योगिकव्यापारिकबैङ्कस्य राष्ट्रियपर्यवेक्षकआयोगस्य, अनुशासननिरीक्षणस्य शान्क्सीप्रान्तीयआयोगस्य पर्यवेक्षकसमितेः च अनुसारं: वू निंगफेङ्गः... पूर्वपक्षसचिवः चीनस्य औद्योगिकव्यापारिकबैङ्कस्य आन्तरिकमङ्गोलियाशाखायाः अध्यक्षः च, अनुशासनस्य कानूनस्य च गम्भीरउल्लङ्घनस्य शङ्का आसीत्, अनुशासननिरीक्षणस्य केन्द्रीयआयोगस्य राष्ट्रियपरिवेक्षकआयोगेन च अनुशासननिरीक्षणेन स्वीकृतः तथा चीनस्य औद्योगिकव्यापारिकबैङ्कस्य पर्यवेक्षणदलं तथा शान्क्सीप्रान्तीयपर्यवेक्षकसमित्याः पर्यवेक्षणं अन्वेषणं च।

१३ जुलै दिनाङ्के अनुशासननिरीक्षणकेन्द्रीयआयोगस्य अनुशासननिरीक्षणदलस्य तथा चीननिर्माणबैङ्के राष्ट्रियपरिवेक्षणआयोगस्य तथा अनुशासननिरीक्षणार्थं अनहुईप्रान्तीयआयोगस्य पर्यवेक्षकसमितेः अनुसारं दलसमितेः पूर्वसदस्यः पेङ्गजिआबिन् तथा चीन निर्माणबैङ्कस्य उपाध्यक्षः जियांगक्सी शाखा, अनुशासनस्य कानूनस्य च गम्भीर उल्लङ्घनस्य शङ्का आसीत् तथा च अनुशासननिरीक्षणस्य केन्द्रीयआयोगस्य राष्ट्रियपरिवेक्षणस्य अधीनः आसीत् चीननिर्माणबैङ्के आयोगस्य अनुशासननिरीक्षणदलेन अनुशासनात्मकसमीक्षा कृता तथा च अनहुई प्रान्त हुआंगशान नगर पर्यवेक्षी समिति ने पर्यवेक्षी अन्वेषण किया।

तदतिरिक्तं, सद्यः एव अन्वेषणस्य सूचनां प्राप्ताः बैंक-अधिकारिणः चीन-गुआंगफा-बैङ्कस्य पार्टी-समितेः सदस्यः, शिजियाझुआङ्ग-शाखायाः उपाध्यक्षः च लियू युजुआन्, पार्टी-समितेः सदस्यः, सिचुआन्-शाखायाः व्यापारविभागस्य पार्टीसचिवः च हे ज़ेशुः च सन्ति चीनस्य कृषिविकासबैङ्कः, तथा च चीनस्य निर्यात-आयातबैङ्कस्य तियानजिन् शाखायाः पूर्वपक्षसमितेः बैंकसचिवः चाङ्गवाङ्गफेड इत्यादयः

सम्पादकः - कप्तानः

समीक्षकः जू वेन