समाचारं

रात्रौ विलम्बेन बाइडेन् विस्फोटितवान्!

2024-07-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीन कोष समाचार टेलर

भ्रातरः भगिन्यः च, अद्य रात्रौ अमेरिकादेशः अतीव सजीवः अस्ति, नास्डैक-सूचकाङ्कः निरन्तरं पतति, बाइडेन् च "सामूहिकरूपेण महलं प्रविष्टुं बाध्यः" अभवत्!

किं वास्तवमेव बाइडेन् दौडतः बहिः गन्तुं गच्छति?

एक्सियोस्-जालस्थलस्य अनुसारं अमेरिकी-डेमोक्रेटिक-पक्षस्य अनेके वरिष्ठाः व्यक्तिः मन्यन्ते यत् अमेरिकीराष्ट्रपतिः बाइडेन् अस्मिन् सप्ताहान्ते एव २०२४ तमस्य वर्षस्य राष्ट्रपतिपद-अभियानात् निवृत्तेः निर्णयं कर्तुं शक्नोति

८१ वर्षीयः बाइडेनः सम्प्रति नूतनकोरोनावायरसेन संक्रमितः सन् स्वविच्छिन्नस्थाने अस्ति, परन्तु सः अद्यापि सार्वजनिकरूपेण दृढतया अवदत् यत् सः अग्रे अपि प्रचारं करिष्यति इति। परन्तु निजीरूपेण डेमोक्रेट्-पक्षस्य मते सः तीव्रं दबावं, मतदानस्य दुर्बलपरिणामान् च अनुभवितवान् यत् सः निरन्तरं धावनं न करोति ।

कथ्यते यत् डेमोक्रेटिकपक्षस्य वरिष्ठनेतारः, मित्राणि, प्रमुखदातारः च मन्यन्ते यत् बाइडेन् विजयं प्राप्तुं, स्वस्य आयुः बुद्धिः च विषये जनस्य धारणा परिवर्तयितुं, काङ्ग्रेसस्य बहुमतं वा प्राप्तुं न शक्नोति।

बाइडेन् मित्रराष्ट्रैः कथितं यत् यदि सः धावनस्य आग्रहं करोति तर्हि पूर्वराष्ट्रपतिः डोनाल्ड ट्रम्पः भूस्खलने विजयं प्राप्नुयात्, बाइडेनस्य विरासतां मेटयित्वा नवम्बरमासे डेमोक्रेटिकपक्षस्य आशाः नाशयितुं शक्नोति।

सदनस्य पूर्वसभापतिः नैन्सी पेलोसी बाइडेन् इत्यस्य दौडतः बहिः करणस्य योजनाकारः आसीत्, सः तस्मै अवदत् यत् सः डेमोक्रेट्-पक्षस्य सदनस्य पुनः ग्रहणस्य सम्भावनाः नाशयितुं शक्नोति इति।

पेलोसी अद्यैव बाइडेन् इत्यस्मै निजीवार्तालापेन अवदत् यत् मतदानेन ज्ञातं यत् राष्ट्रपतिः ट्रम्पं पराजयितुं न शक्नोति तथा च यदि बाइडेन् पुनः निर्वाचनं निरन्तरं कर्तुं शक्नोति तर्हि सः नवम्बरमासे डेमोक्रेट्-पक्षस्य सदनस्य विजयस्य सम्भावनाः नाशयितुं शक्नोति इति चतुर्णां सूत्राणां अनुसारम्

बाइडेन् पेलोसी इत्यस्याः आह्वानं प्रति धक्कायितवान् यत् सः दृष्टाः केचन मतदानाः सः विजयं प्राप्तुं शक्नोति इति सूचयति इति सूत्रेण उक्तम्।

"राष्ट्रपतिस्य निर्णयः अस्ति यत् सः धावति वा न वा। वयं सर्वे तं तत् निर्णयं कर्तुं प्रोत्साहयामः यतोहि समयः समाप्तः भवति" इति पेलोसी गतसप्ताहे साक्षात्कारे अवदत्, येन कोलाहलः उत्पन्नः।

तदतिरिक्तं सिनेट्-बहुमत-नेता चक् शुमरः बाइडेन् इत्यस्मै स्पष्टतया अवदत् यत् यदि सः दौडतः बहिः गच्छति तर्हि उत्तमम् इति । सदनस्य अल्पसंख्यकनेता हकीम जेफ्रीस् बाइडेन् इत्यस्मै अवदत् यत् तस्य अभियानेन काङ्ग्रेसस्य द्वयोः सदनयोः नियन्त्रणस्य डेमोक्रेट्-पक्षस्य आशा खतरे भवति इति वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​समाचारः।

बुधवासरे नूतनकोरोनावायरसस्य निदानं कृत्वा बाइडेनस्य स्थितिः तस्मात् अपि दुर्गता नासीत् इव भासते स्म, तस्य नूतनं कोरोनाविषाणुः (जुलाई १६) इति निदानात् एकदिनपूर्वं बाइडेनः मीडियासञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत् यदि वैद्यः स्वस्य स्वास्थ्यं अस्ति इति वदति problem, सः राष्ट्रपतिपदार्थं निरन्तरं धावितुं स्वस्य निर्णयस्य पुनः मूल्याङ्कनं करिष्यति। एतत् वक्तव्यं प्रथमवारं यदा बाइडेन् स्वस्य स्वास्थ्यस्य कारणेन राष्ट्रपतिपदस्य दौडतः निवृत्तिविषये विचारं करिष्यति इति अवदत्।

व्हाइट हाउस् इत्यत्र प्रवक्ता एण्ड्रयू बेट्स् बाइडेन् इत्ययं सर्वं ददाति इति आग्रहं कृतवान् ।

बाइडेन् इत्यस्य दुर्दशा रिपब्लिकनपक्षस्य अधिवेशनस्य दृश्यानां विपरीतम् आसीत्, यत्र रिपब्लिकनपक्षस्य नामाङ्कितः ट्रम्पः स्वस्य भाषणस्य समये स्वस्य पट्टिकायुक्तानि कर्णानि प्रदर्शितवान् ।


गोलीकाण्डस्य विषये ट्रम्पस्य प्रतिक्रिया एकः प्रतिष्ठितः प्रतिबिम्बः जातः, समर्थकान् प्रेरयति, रिपब्लिकनपक्षस्य अन्तः संशयवादीनां स्वराणां प्रतिकारं च करोति। घटनाभिः एतत् भावः वर्धितः यत् द्वौ अभियानौ विपरीतदिशि गच्छतः - एकः उदयति, अन्यः अराजकतायां अवतरति।

अमेरिकी स्टॉक्स् पतन्ति

यथा यथा बाइडेन् विषये वार्ता क्रमेण किण्वनं जातम्, तथैव त्रयः प्रमुखाः अमेरिकी-स्टॉक-सूचकाङ्काः सम्पूर्णे बोर्ड्-मध्ये पतितवन्तः, यत्र डाउ जोन्स-औद्योगिक-सरासरी २०० बिन्दुभ्यः अधिकं पतति, नास्डैक-सूचकाङ्कः १% अधिकं पतितः



एप्पल् क्षीणः अभवत् ।


चिप् स्टॉक्स् सत्रस्य आरम्भं दृढतया कृतवान्, परन्तु उद्घाटनस्य अर्धघण्टायाः अनन्तरं पतितः । TSMC इत्यस्य U.S. विस्तरेण दक्षिणभागे विद्यमानं लिङ्क् क्लिक् कुर्वन्तु: