समाचारं

News flash: युक्रेनदेशस्य सैनिकाः निवृत्ताः!विडियो : रूसीयुद्धविमानाः नाटोयुद्धविमानानां सम्मुखीभवन्ति

2024-07-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः सीसीटीवी न्यूज ग्राहक सन्दर्भ समाचार

१८ जुलै दिनाङ्के स्थानीयसमये युक्रेनदेशस्य हॉर्टित्सासमूहसेनायाः प्रवक्ता नजर वोलोशिन् इत्यनेन उक्तं यत् युक्रेनदेशस्य सैनिकाः डोनेट्स्क्-नगरस्य उरोजैनोये-ग्रामात् निवृत्ताः भूत्वा अन्येषु स्थानेषु पुनः नियोजिताः सन्ति

रूसदेशः कथयति यत् सः डोनेट्स्क्-नगरस्य ग्रामं नियन्त्रयति

स्थानीयसमये जुलैमासस्य १४ दिनाङ्के रूसस्य रक्षामन्त्रालयेन युद्धप्रतिवेदनं प्रकाशितं यत् रूसीसेना डोनेट्स्कनगरस्य हार्वेस्ट् ग्रामस्य (लिप्यर्थनम्: उरोजैनोये) नियन्त्रणं गृहीतवती इति

सम्पूर्णे युक्रेनदेशे वायुरक्षायाः सायरनाः ध्वनिन्ते

CCTV News Client इत्यस्य अनुसारं स्थानीयसमये १७ दिनाङ्केराजधानी कीव् सहितं सम्पूर्णे युक्रेनदेशे वायुरक्षायाः चेतावनी जारीकृता ।


रूसदेशः कथयति यत् सः बहुविधाः आक्रमणानि आरब्धवान्, परन्तु युक्रेनदेशः कथयति यत् अग्रपङ्क्तौ स्थितिः तनावपूर्णा अस्ति

रूसस्य रक्षामन्त्रालयेन १७ दिनाङ्के युद्धप्रतिवेदनं प्रकाशितं यत् गतदिने,रूसीसेना युक्रेनदेशस्य आक्रमणानि प्रतिहत्य खार्किव्, डोनेट्स्क्, जापोरोझ्ये, खर्सोन् इत्यादिषु दिशेषु बहुविधं आक्रमणं कृतवती ।रूसीवायुरक्षासेनाः ५९ युक्रेनदेशस्य ड्रोन्, १ "हैमर" विमाननिर्देशितबम्बः, २ अमेरिकीनिर्मिताः "हैमास्" रॉकेट् च पातितवन्तः ।

तस्मिन् एव दिने युक्रेनदेशस्य सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन उक्तं यत् अग्रपङ्क्तौ वर्तमानस्थितिः अद्यापि तनावपूर्णा अस्ति, विशेषतः पोक्रोव्स्क्, खार्किव् च दिशि। तस्मिन् दिने खार्कोव-दिशि १५ युद्धानि, पोक्रोव्स्क्-दिशि २१ युद्धानि च अभवन्, केषुचित् क्षेत्रेषु युद्धं च अचलत् ।

रूसस्य विदेशमन्त्री यूरोपीयसुरक्षाविषये पश्चिमैः सह वार्तालापं कर्तुं सज्जः इति वदति

१७ जुलै दिनाङ्के स्थानीयसमये रूसस्य विदेशमन्त्री लावरोवः संयुक्तराष्ट्रसङ्घस्य मुख्यालये पत्रकारसम्मेलनं कृत्वा घटनास्थले पत्रकारानां प्रश्नानाम् उत्तरं दत्तवान् लावरोवः अवदत् यत् रूस-युक्रेन-सङ्घर्षस्य यूरोपीयसुरक्षाविषयेषु च पश्चिमैः सह वार्तालापं कर्तुं रूसः सज्जः अस्ति। परन्तु रूस-युक्रेन-योः मध्ये द्वन्द्वस्य समाधानार्थं वास्तविकस्थितिः अवश्यं ग्रहीतव्या, पश्चिमैः युक्रेनदेशं प्रति शस्त्राणि प्रेषयितुं त्यक्तव्यम् ।

तदतिरिक्तं लाव्रोवः पुनः अवदत् यत् रूसदेशः परस्परसम्मानस्य आधारेण कस्यापि अमेरिकीसरकारस्य नेतारस्य सह संवादं कर्तुं सज्जः अस्ति।रूसदेशे तीव्रप्रतिबन्धाः कृताः अपि द्विपक्षीयसंवादः अद्यापि भवितव्यः ।


युक्रेन-नौसेना २०२२ तमस्य वर्षस्य फेब्रुवरी-मासात् आरभ्य २८ रूसी-युद्धपोतानां नाशं कृतवती इति वदति

१७ जुलै दिनाङ्के स्थानीयसमये युक्रेनदेशस्य सशस्त्रसेनायाः नौसेनायाः प्रवक्ता प्लेन्चुक् तस्मिन् दिने आयोजिते पत्रकारसम्मेलने अवदत् यत्२०२२ तमस्य वर्षस्य फेब्रुवरी-मासात् आरभ्य युक्रेन-सेना २८ रूसी-युद्धपोतानि नष्टवती, यत्र शुष्कगोदीयां नष्टा रूसी-पनडुब्बी "रोस्टोव्-ओन्-डॉन्" अपि अस्ति

विडियो : रूसीयुद्धविमानाः नाटोयुद्धविमानानां सम्मुखीभवन्ति

सन्दर्भवार्तानुसारं जुलैमासस्य १७ दिनाङ्के रूसस्य रक्षामन्त्रालयस्य जालपुटेन बाल्टिकसागरस्य उपरि नाटो-युद्धविमानैः सह अद्यतनकाले रूसी-एरोस्पेस्-सेनानां सु-३०एसएम-युद्धविमानानां निकटसङ्घर्षस्य एकः भिडियो प्रकाशितः चित्रे स्पेनदेशस्य वायुसेनायाः ईएफ-१८ युद्धविमानं रूसी-सु-३०एसएम-युद्धविमानस्य नासिकायां निकटपरिधितः गतः ।