समाचारं

एप्पल् सक्रियरूपेण हॉलीवुड्-प्रमुख-स्टूडियोभ्यः अधिकानि चलच्चित्र-अनुज्ञापत्राणि प्राप्तुं वार्तालापं कुर्वन्

2024-07-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्लूमबर्ग् इत्यस्य मते एप्पल् टीवी+ इत्यस्य समर्थनार्थं एप्पल् सक्रियरूपेण हॉलीवुड्-प्रमुख-स्टूडियोभ्यः अधिकानि चलच्चित्र-अनुज्ञापत्राणि प्राप्तुं वार्तालापं कुर्वन् अस्ति ।



एप्पल् परम्परागतरूपेण स्वस्य स्ट्रीमिंग् मञ्चस्य कृते मूलरूपेण केन्द्रितः अस्ति, परन्तु स्थापितानां स्टूडियोनां विस्तृतपुस्तकालयात् शो अधिगत्य स्वस्य प्रस्तावानां विस्तारं कर्तुं अधिकाधिकं प्रयतते इति विषये परिचिताः जनाः अवदन्।

यद्यपि एप्पल् टीवी+ इत्यस्य मूलश्रृङ्खलानां सह किञ्चित् सफलता प्राप्ता, तथापि तानि हिट्-गीतानि तुल्यकालिकरूपेण अल्पानि एव अभवन्, सेवा च स्वप्रतिद्वन्द्वीनां मेलनं कर्तुं संघर्षं कृतवती अस्ति ।

एप्पल् टीवी+ इत्यस्य आरम्भः नवम्बर् २०१९ तमे वर्षे अभवत्, यत् उच्चगुणवत्तायुक्तानां मौलिकसामग्रीणां श्रेण्या सह प्रीमियमसेवारूपेण स्वं स्थापयति स्म । अस्मिन् वर्षे ७२ एमी-नामाङ्कनानि सहितं समीक्षकाणां प्रशंसायाः, अनेकपुरस्काराणां च अभावेऽपि टीवी + इत्यनेन प्रतियोगिनां सदृशं ग्राहकवर्गं न प्राप्तम्

शोधसंस्थायाः MoffettNathanson इत्यस्य अनुसारं अमेरिकीगृहेषु केवलं ११% गृहेषु TV + इत्यस्य उपयोगः भवति, यदा तु नेटफ्लिक्स् इत्यस्य ५५% गृहेषु टीवी + इत्यस्य उपयोगः भवति ।

एतस्याः समस्यायाः समाधानार्थं एप्पल् इत्यनेन अनुज्ञापत्रस्य प्रयोगः आरब्धः । अस्मिन् वर्षे पूर्वं कम्पनी हॉलीवुड्-स्टूडियोतः प्रायः ५० चलच्चित्रेभ्यः अमेरिकादेशे सेवायाः अनुज्ञापत्रं दत्तवती ।