समाचारं

न्यायिकसंस्था Cellebrite iOS 17.4 अथवा ततः परं चालितानां iPhones इत्यस्य तालान् अनलॉक् कर्तुं न शक्नोति

2024-07-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायलस्य मोबाईल-न्यायिक-संस्थायाः Cellebrite iOS 17.4 अथवा ततः अधिकं चालितानां iPhones-इत्यस्य तालान् अनलॉक् कर्तुं असमर्था अस्ति इति 404 Media इत्यनेन पुष्टिः कृताः लीक्-दस्तावेजाः। दस्तावेजाः कम्पनीयाः मोबाईल-न्यायिक-उपकरणानाम् क्षमतायाः दुर्लभं दर्शनं प्रददति तथा च एप्पल्-संस्थायाः नवीनतम-उपकरणानाम् सुरक्षा-सुधारं प्रकाशयन्ति



404 Media द्वारा प्राप्ता लीक् कृता "Cellebrite iOS समर्थनसूची" दर्शयति यत् Cellebrite इत्यस्य स्थितिः iOS 17.4 अथवा नूतनतरं चालयितुं समर्थानाम् सर्वेषां तालाबन्दीनां iPhones कृते "Under Research" इति सूचीकृता अस्ति, यत् सूचयति यत् एतेषां उपकरणानां वर्तमानसाधनानाम् उपयोगेन ते विश्वसनीयतया अनलॉक् कर्तुं न शक्यन्ते।

रोचकं तत् अस्ति यत् दस्तावेजेषु ज्ञायते यत् Cellebrite इत्यनेन अद्यैव iOS 17.1 तः 17.3.1 पर्यन्तं चालितस्य iPhone XR तथा iPhone 11 श्रृङ्खलायाः समर्थनं योजितम्। परन्तु iPhone 12 तथा नूतनानां मॉडलानां कृते समानं iOS संस्करणं चालयितुं स्थितिः "Coming Soon" इति सूचीकृता अस्ति, यत् सूचयति यत् Cellebrite Apple इत्यस्य सुरक्षाप्रगतेः तालमेलं स्थापयितुं कार्यं निरन्तरं कुर्वन् अस्ति

अन्यत् दस्तावेजं दर्शयति यत् सेलेब्रिट् अधिकांशेषु एण्ड्रॉयड्-यन्त्रेषु हैक् कर्तुं शक्नोति, परन्तु सर्वेषु न । यथा, Cellebrite उपयोक्तृदत्तांशं प्राप्तुं Google Pixel 6, 7 अथवा 8 इत्यस्य ब्रूट् फोर्स् कर्तुं न शक्नोति ।

एप्पल् स्वस्य ऑपरेटिंग् सिस्टम् इत्यस्य सुरक्षां निरन्तरं सुधारयति यत् सेलेब्रिट् इत्यादिभ्यः कम्पनीभ्यः अग्रे स्थातुं शक्नोति, ये सर्वदा लॉक्ड् iOS उपकरणेषु आँकडान् प्राप्तुं दुर्बलतां अन्विष्यन्ति