समाचारं

विलयस्य अधिग्रहणस्य च वक्तव्यं पुनः दृष्ट्वा Haier Smart Home इत्यनेन प्रतिक्रिया दत्ता यत् भविष्ये आफ्रिकादेशे अधिग्रहणं न निराकरोति।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ जुलै दिनाङ्के Haier Smart Home (600690.SH, 06690.HK) इत्यनेन स्वीडिश-इलेक्ट्रोलक्स-समूहेन सह प्रासंगिक-व्यवहार-दस्तावेजेषु हस्ताक्षरं कृतम्, तथा च स्वीडिश-इलेक्ट्रोलक्स-समूहस्य अधिग्रहणस्य योजना २.४५ अरब-दक्षिण-आफ्रिका-रैण्ड्-इत्यस्य उद्यममूल्येन (प्रायः ९८० मिलियन-रूप्यकाणां बराबरम्) कृता yuan) इत्यनेन दक्षिण आफ्रिका-बाजारे जलतापक-व्यापारे संलग्नस्य श्रीलङ्का-समूहस्य सहायक-कम्पनी इलेक्ट्रोलक्स-दक्षिण-अफ्रिका-स्वामित्व-लिमिटेड् (“ईएसए”) इत्यस्य शतप्रतिशतम् इक्विटी-अधिकारं प्राप्तम्, तस्य गृह-उपकरण-व्यापार-कर्मचारिणः अपि स्वीकृताः

ईएसए इत्यस्य अन्तर्गतं जलतापकं ब्राण्ड् क्विकोट् मुख्यतया भण्डारणविद्युत्जलतापकं, सौरजलतापकं, बहुऊर्जासमाधानं, गैसजलतापकं, तापपम्पं च इत्यादीनि विविधानि उत्पादनानि समाधानं च प्रदाति

हैयर स्मार्ट होम् इत्यनेन उक्तं यत् एषः लेनदेनः नियामक-अनुमोदनस्य अधीनः अस्ति, २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके सम्पन्नः भविष्यति इति अपेक्षा अस्ति ।

तस्य प्रतिक्रियारूपेण नानकाई एक्स्प्रेस् इत्यस्य एकः संवाददाता निवेशकरूपेण हैयर स्मार्ट होम इत्यस्य आह्वानं कृतवान् प्रासंगिकजनाः प्रतिवदन्ति यत् विलयस्य अधिग्रहणस्य च हायर स्मार्ट होमस्य प्रदर्शने सद्भावनायां च विशेषतया महत्त्वपूर्णः प्रभावः न भविष्यति, ते च आफ्रिकादेशे भविष्ये अधिग्रहणं न निराकुर्वन्ति।

इतिहासं दृष्ट्वा Haier Smart Home इत्यनेन अनेके विलयः अधिग्रहणं च कृतम् अस्ति: 2015 तमे वर्षे Haier Group इत्यस्य विदेशेषु श्वेतवस्तूनाम् व्यापारं अधिग्रहीतवान्, यत्र जापानस्य Sanyo Electric Company इत्यस्य जापानी तथा दक्षिणपूर्व एशियायाः श्वेतवस्तूनाम् व्यापारः अपि अस्ति, 2016 तमे वर्षे संयुक्तराज्यसंस्थायाः जनरल् इलेक्ट्रिक् कम्पनीयाः गृहसाधनव्यापारः २०१९ तमे वर्षे न्यूजीलैण्ड्-देशस्य कम्पनीं फिशर एण्ड् पायकेल् इति अधिग्रहणं कृतवान्;

विलयेन अधिग्रहणेन च हैयर स्मार्ट होम् इत्यस्य कृते अपि महती सद्भावना प्राप्ता अस्ति ।

१८ जुलै दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं Haier Smart Home A इत्यस्य शेयर्स् ०.७९% वर्धमानः २६.८७ युआन् प्रतिशेयरः अभवत्, यस्य नवीनतमं विपण्यमूल्यं २५३.६ अरब युआन् अभवत् ।


चित्र स्रोतः : नानकै वित्तीय टर्मिनल

(अस्वीकरणम् : अस्य लेखस्य सामग्री केवलं सन्दर्भार्थं एव अस्ति तथा च निवेशपरामर्शं न भवति। निवेशकाः स्वस्य जोखिमेन कार्यं कुर्वन्ति।)