समाचारं

दीर्घायुषचिकित्साशास्त्रे अन्यः भङ्गः? निधिः उन्मत्त-अनुसन्धानं करोति, तथा च अवधारणा-समूहाः दैनिक-सीमायां वर्धन्ते!प्रदर्शनं बहुधा प्रत्याशितम् अस्ति, यत्र सर्वाधिकं वृद्धिः १० गुणाधिका अस्ति अस्य क्षेत्रस्य आँकडा दृष्टिगोचराः सन्ति ।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशः निधिः अस्ति

दत्तांशनिधिः

स्टॉकव्यापारस्य चिन्ता न्यूना

औद्योगिकधातुभण्डारस्य प्रायः ८०% आशाजनकाः कार्यप्रदर्शनपूर्वसूचनाः सन्ति, यत्र ताम्र-एल्युमिनियम-उद्योगाः मुख्यलाभचालकाः भवन्ति ।

अद्य त्रयः प्रमुखाः स्टॉकसूचकाङ्काः न्यूनाः उद्घाटिताः उच्चतरं च गतवन्तः, यत्र भारीभारयुक्ताः स्टॉकाः सामूहिकरूपेण सुदृढाः अभवन् ।चाइना मोबाईल् तथा याङ्ग्त्ज़े इलेक्ट्रिक पावर इत्येतयोः पुनः अभिलेखात्मकं उच्चतमं स्तरं प्राप्तम् ; उपभोक्तृविद्युत्, मिश्रितवास्तविकता, ताम्रस्य उच्चगतिसंयोजनं, पीसीबी इत्यादयः क्षेत्राणि शीर्षस्थेषु अवनतिषु अन्यतमाः आसन् ।

शुआंगलु औषधालयमध्याह्नानन्तरं तीव्ररूपेण वर्धितः, दैनिकसीमाम् अपि प्राप्तवान्, पूर्णदिवसस्य कारोबारः १६६ मिलियन युआन् अभवत् ।


समाचारस्य दृष्ट्या अद्यैव ड्यूक-एनयूएस मेडिकल स्कूलस्य शोधदलेन नेचर इति पत्रिकायां शोधपत्रं प्रकाशितम्।अध्ययनं प्रो-इन्फ्लेमेटरी प्रोटीन IL-11 इत्यस्य वृद्धावस्थायाः समर्थकप्रभावानाम् सूचनां ददाति . शोधदलेन ज्ञातं यत् प्रो-इन्फ्लेमेटरी प्रोटीन् IL-11 चयापचयस्य क्षयः, विविधाः आयुःसम्बद्धाः रोगाः, शारीरिकदुर्बलतां च निवारयितुं शक्नोति, येन मूषकाणां आयुः औसतेन २४.९% यावत् विस्तारितः भवति तदतिरिक्तं IL-11 इत्यस्य निरोधेन आयुःसम्बद्धानां कर्करोगाणां प्रकोपः न्यूनीकर्तुं शक्यते । एषा आविष्कारः IL-11 इत्यस्य हस्तक्षेपं कृत्वा मानववृद्धावस्थायां विलम्बं कर्तुं नैदानिकपरीक्षणं प्रवर्धयिष्यति तथा च वैश्विकवृद्धावस्थायाः तरङ्गस्य सामना कर्तुं नूतनानां वृद्धावस्थाविरोधी उपचाराणां विकासं करिष्यति।

केचन स्वमाध्यमाः एषः नवीनतमः उत्प्रेरकः इति लेखं प्रकाशितवन्तः, शुआङ्गलु औषधं प्रामाणिकं लक्ष्यं इति च सूचितवन्तः । कारणं यत् २०२१ तमस्य वर्षस्य मार्चमासे शुआङ्गलु फार्मास्युटिकल् इत्यनेन निवेशकपरस्परक्रियामञ्चे प्रतिक्रिया दत्ता यत् कम्पनीयाः वर्तमाननिर्यातप्रकाराः मुख्यतया जी-सीएसएफ, आईएल-११, आईएल-२, साइक्लोस्पोरिन् सॉफ्ट कैप्सूल, पैक्लिटैक्सेल, ऑक्ट्रीओटाइड्, एस्पार्ट् अमिडेज् इत्यादयः बहवः प्रजातयः सन्ति .

परन्तु ज्ञातव्यं यत् शुआङ्गलु फार्मास्युटिकल् इत्यस्य उत्तरे उल्लिखितः IL-11 इत्येतत् इन्जेक्शनार्थं पुनर्संयोजितं मानवीयं इन्टरल्यूकिन्-11 इत्यस्य उल्लेखं करोति, न तु प्रो-इन्फ्लेमेटरी प्रोटीन् IL-11 इत्यस्य

औद्योगिकधातुः वर्षे उत्तमं प्रदर्शनं कृतवन्तः

अस्मिन् वर्षे आरम्भात् अन्तर्राष्ट्रीयकच्चे तेलस्य, अलौहधातुनां इत्यादीनां प्रमुखानां ऊर्जा-संसाधनवस्तूनाम् मूल्येषु ऊर्ध्वगामिनी प्रवृत्तिः दृश्यते सुवर्णस्य मूल्यानि निरन्तरं नूतनानि उच्चतमानि स्तरं प्राप्नुवन्ति इति पृष्ठभूमितः अलोहधातुउद्योगे बहुमूल्यधातुक्षेत्रं लाभस्य अग्रणी अभवत्, यत्र वर्षे ४१.५९% सञ्चितवृद्धिः अभवत्, शेनवान् माध्यमिकउद्योगसूचकाङ्के प्रथमस्थानं प्राप्तवान्


नवीन ऊर्जावाहनानां, प्रकाशविद्युत् उद्योगानां च विकासेन औद्योगिकधातुनां माङ्गल्यं निरन्तरं वर्धते, अस्य खण्डस्य अपि विपण्यां लोकप्रियता अभवत् सिक्योरिटीज टाइम्स्·दबाओ इत्यस्य आँकडानुसारं औद्योगिकधातुक्षेत्रं उत्तमं प्रदर्शनं कृतवान्, वर्षे २०.५३% सञ्चितवृद्धिः अभवत्, शेनवान् माध्यमिकउद्योगसूचकाङ्के चतुर्थस्थानं प्राप्तवान्

व्यक्तिगत-भण्डारं दृष्ट्वा औद्योगिकधातुक्षेत्रे ७ स्टॉक्-मध्ये वर्षे ३०% अधिकं वृद्धिः अभवत् ।उत्तरी ताम्रं, झिन्ग्ये रजत तथा टिन, जिजिन् खननवर्षे अस्य शेयरस्य मूल्यं क्रमशः ७२.८%, ६४.२५%, ४९.९२% च वर्धितम् ।

प्रायः ८०% स्टॉक्स् इत्यस्य प्रदर्शनस्य आशाजनकाः पूर्वानुमानाः सन्ति

सिक्योरिटीज टाइम्स्·डिजिटल इत्यस्य आँकडानुसारं औद्योगिकधातुसंकल्पनानां प्रायः आर्धेन वर्षस्य प्रथमार्धस्य प्रदर्शनस्य पूर्वानुमानं प्रकाशितम् अस्ति तेषु सकारात्मकप्रदर्शनपूर्वसूचनायुक्तानां स्टॉकानां संख्या प्रायः ८०% अस्ति उद्योगस्य मुख्यलाभचालकाः भवन्ति।

पूर्वानुमानितशुद्धलाभस्य निम्नसीमायाः आधारेण वर्षस्य प्रथमार्धे बृहत्तमः शुद्धलाभः अस्तिज़िजिन खनन . कम्पनीयाः कार्यप्रदर्शने किञ्चित् वृद्धिः भविष्यति, यत्र शुद्धलाभस्य पूर्वानुमानं प्रायः १४.५५ अरब युआन् तः १५.४५ अरब युआन् यावत् भविष्यति, यत् गतवर्षस्य समानकालस्य तुलने प्रायः ४१.००% तः ५०.००% यावत् परिवर्तनं भवति वर्षस्य प्रथमार्धे कम्पनीयाः खनितस्य सुवर्णस्य, खनितस्य ताम्रस्य, खनितस्य रजतस्य च विक्रयमूल्यानि सर्वाणि वर्षे वर्षे वर्धन्ते स्म । वर्षस्य प्रथमार्धे कम्पनीयाः खनितसुवर्णस्य उत्पादनं प्रायः ३५.४ टन आसीत्, यत् वर्षे वर्षे ९.६% वृद्धिः अभवत्, यत् खनितस्य ताम्रस्य उत्पादनं प्रायः ५१८,००० टन आसीत् उत्पादनं प्रायः २१०.३ टन आसीत्, यत् वर्षे वर्षे १.३% वृद्धिः अभवत् ।

सर्वाधिकपूर्वसूचितशुद्धलाभस्य न्यूनतमराशियुक्तेषु स्टॉकेषु प्रायः सर्वेषु एल्युमिनियम-उद्योगस्य स्टॉक्-प्रधानं भवति ।चाल्को, युन्नान एल्यूमीनियम कं, लिमिटेड, तियानशान एल्यूमीनियम, नानशान एल्यूमीनियम, मिंगताई एल्यूमीनियमशुद्धलाभः १ अरब युआन् अधिकं भविष्यति, लाभप्रदः प्रभावः च महत्त्वपूर्णः अस्ति ।

चाल्को इत्यस्य अपेक्षा अस्ति यत् वर्षस्य प्रथमार्धे शुद्धलाभः ६.५ अरब युआन् तः ७.३ अरब युआन् यावत् भविष्यति, यत् वर्षे वर्षे ९०% तः ११४% यावत् वृद्धिः भविष्यति । युन्नान एल्युमिनियम कम्पनी लिमिटेड वर्षस्य प्रथमार्धे शुद्धलाभः २.४ अरब युआन् तः २.६ अरब युआन् यावत् भविष्यति इति अपेक्षां करोति, यत् वर्षे वर्षे ५८.४२% तः ७१.६२% यावत् वृद्धिः अस्ति इति कम्पनी उक्तवती यत् कार्यप्रदर्शनवृद्धिः कारणी अस्ति to the substantial increase in the electrolytic aluminum production capacity load rate तस्मिन् एव काले कम्पनी एल्युमिनियमं दृढतया गृह्णाति मूल्यवृद्धेः विपण्य अवसरानां लाभं गृहीत्वा वयं विपणनप्रयत्नानाम् वृद्धिं निरन्तरं कृतवन्तः, एल्युमिनियम-उत्पादानाम् उत्पादनं विक्रयं च वर्धितम् महत्त्वपूर्णतया वर्षे वर्षे।

पूर्वानुमानितशुद्धलाभवृद्धेः निम्नसीमातः न्याय्यः,गुओचेङ्ग खनन कम्पनीयाः कार्यप्रदर्शने सर्वाधिकं वृद्धिः अभवत् कम्पनी प्रायः ४०.३ मिलियन युआन् तः ४९.५ मिलियन युआन् यावत् शुद्धलाभस्य पूर्वानुमानं करोति, यत् गतवर्षस्य समानकालस्य तुलने प्रायः १०४०.४२% तः १३००.७६% यावत् परिवर्तनम् अस्ति कम्पनीयाः कार्यप्रदर्शने वृद्धिः मुख्यतया गतवर्षस्य समानकालस्य तुलने रजतसान्द्रस्य उत्पादनस्य वृद्धेः, रजतसान्द्रस्य इत्यादीनां उत्पादानाम् विक्रयमूल्ये च अभवत्

चांग एल्यूमीनियम कं, लिमिटेड, Yongmaotai, Xingye चांदी टिन, Jiaozuo Wanfang, Tianshan एल्यूमीनियमशुद्धलाभवृद्धिः १००% अतिक्रान्तवती, कार्यप्रदर्शनं च द्विगुणितम् ।


अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

सम्पादकः : लिन लिफङ्गः

प्रूफरीडिंग : यांग लिलिन्

दत्तांशनिधिः