समाचारं

९३ वर्गमीटर् आधुनिकसरलशैल्याः, बालकनी सम्पूर्णे गृहे हरियालीभिः आच्छादिता अस्ति, काचः च अनन्तं ताजगीं आनयति!

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वामिना पुष्पप्रेमी अस्ति, तथा च डिजाइनरः पुष्पप्रेमिणां कृते अनेकानि पुष्पव्यवस्थानि परिकल्पितवान्, प्रवेशद्वारस्य वासगृहात् आरभ्य स्वामिनः निजउद्याने प्रवेशः इव अनुभूयते। एषः 93m2 आधुनिकः न्यूनतमः प्रकरणः अस्ति यत् अहम् अद्य भवद्भिः सह साझां कर्तुम् इच्छामि~

आवासीय कक्षं



▲गृहं लघुबाल्कनीतः तलतः छतपर्यन्तं खिडकीभिः पृथक् भवति बालकनी स्वामिनः लघु उद्यानं भवति, यत्र सः सस्तीः परन्तु ताजाः प्रियाः च पुष्पाणि वनस्पतयः च वर्धयति। तलतः छतपर्यन्तं खिडकीभिः गृहे भोजनकक्षे च उपविश्य काचद्वारा बालकनीयाः ताजगी, हरितत्वं च अनुभूयते



▲ग्रे-नीलवर्णीयः टीवी-भित्तिः भित्ति-स्थापितस्य टीवी-अपेक्षया सरलतरः, अधिका सुरुचिपूर्णः, संक्षिप्तः, शुद्धः च अस्ति ।



▲पर्याप्तसूर्यप्रकाशस्य प्रावधानेन वनस्पतयः जीवनशक्तिं निर्वहन्ति, तथा च वस्त्रसोफायाः मूलकाष्ठतलस्य च संयोजनं सरलं किन्तु एकरसं न भवति, येन जनाः आरामं कुर्वन्ति।

कार्यक्षेत्रम्



▲सोफायाः पृष्ठतः स्वामिनः एकः मुक्तः कार्यक्षेत्रः अस्ति मुक्तस्थानस्य प्रतिमानं सम्पूर्णं स्थानं स्मार्टं, जीवन्तं, उज्ज्वलं, गरिमापूर्णं च करोति।



▲एकीकृतपुस्तकालयः स्वामिनः पुस्तकसङ्ग्रहस्य शौकं तृप्तं करोति यत् बहुधा प्रयुक्तानि पुस्तकानि स्पष्टस्थाने स्थापयितुं शक्यन्ते, यदा तु दुर्लभानि पुस्तकानि मन्त्रिमण्डले संग्रहीतुं शक्यन्ते, येन स्वामिनः तान् अन्वेष्टुं संग्रहणं च सुकरं भवति।

भोजनालयः



▲भोजनालयः वासगृहं च निरन्तरं सम्बद्धौ स्तः, येन वासगृहात् प्रकाशः हरितवनस्पतयः भोजनक्षेत्रे प्रवेशं कर्तुं शक्नुवन्ति, येन भोजनस्य मनोभावः अतीव आरामदायकः भवति।



▲काष्ठस्य लोहस्य च कलायां संयोजनं कुर्वन्ति भोजनमेजः कुर्सीश्च सरलाः प्राकृतिकाः च, सरलाः सुरुचिपूर्णाः च सन्ति।

पाकशाला



▲अर्ध-मुक्त-पाकशाला द्वीपस्य उपयोगं पाकशालायाः भोजनकक्षस्य च मध्ये विभाजनरूपेण भिन्न-भिन्न-स्थानानां भेदं कर्तुं करोति । तत्सह द्वीपे हरितवनस्पतयः अपि व्यवस्थापिताः सन्ति, येन पाकः नूतनः, आरामदायकः च भवति ।

स्वागतकक्षम्



▲रेस्टोरन्टस्य वामभागे डिजाइनरः आतिथ्यप्रियस्य मेजबानस्य कृते काचस्य स्लाइडिंगद्वारैः सह स्वागतकक्षं निर्मितवान् यजमानः समये समये मित्राणि समागमाय आमन्त्रयितुं शक्नोति।

शयनकक्ष





▲काष्ठस्य अदृश्यं स्लाइडिंग् द्वारं शय्यागृहं अन्येभ्यः स्थानेभ्यः पृथक् करोति मनोवैज्ञानिकरूपेण शय्यागृहे प्रवेशस्य अर्थः भवति विश्रामस्य अवस्थायां प्रवेशः, बहिः सर्वं अवरुद्धं करोति।



▲डिजाइनरः शय्यायाः पार्श्वे भारयुक्तं मेजं त्यक्त्वा काष्ठस्य भण्डारणमेजस्य उपयोगं कृतवान्, यत् स्वामिना स्थानस्य भारं न वर्धयित्वा वस्तूनि स्थापयितुं शक्यते, अद्यापि सरलतां आरामं च निर्वाहयति।



▲नील-धूसर-शय्यापार्श्वपृष्ठभूमिभित्तिषु मसि-कमलपुष्पाणि लम्बन्ते, येन "पङ्कात् बहिः आगत्य किन्तु न कलङ्कितः, दुष्टः न भूत्वा तरङ्गाः प्रक्षाल्य" इति स्वामिनः उदात्तं चरित्रं व्यज्यते