समाचारं

"Lingchong New Energy" इत्यनेन PetroChina Kunlun Capital इत्यस्मात् प्रायः 100 मिलियन युआनस्य सामरिकनिवेशः प्राप्तः तथा च नवीन ऊर्जा चार्जिंग तथा भण्डारणव्यापारस्य प्रचारः निरन्तरं कुर्वन् अस्ति |

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |

सम्पादक |

36Kr इत्यनेन ज्ञातं यत् “Lingchong New Energy” इत्यनेन अद्यैव प्रायः 100 मिलियन युआनस्य सामरिकवित्तपोषणं सम्पन्नम्, यत् चीनपेट्रोलियमनिगमेन कुन्लुन् कैपिटल इत्यनेन विशेषतया निवेशितम्। संग्रहितधनस्य उपयोगः अनुसंधानविकासनिवेशार्थं, विपण्यविस्तारार्थं, उत्पादनक्षमतासुधारार्थं च भविष्यति। चार्जिंग-उपकरणानाम्, नूतन-विद्युत्-उपकरणानाम् च क्षेत्रे पेट्रोचाइना-संस्थायाः प्रथमः निवेशविन्यासः अयं इति कथ्यते ।

तैलस्य विद्युत्परिवर्तनस्य च सामान्यप्रवृत्तेः अन्तर्गतं कार्बनतटस्थता वैश्विकसहमतिः अभवत्, उष्णनीतयः च बहुधा प्रवहन्ति २०२३ तमे वर्षे राज्येन नूतन ऊर्जावाहनस्य उच्चगुणवत्तायुक्तविकासस्य मार्गदर्शनार्थं तथा च चीनस्य निर्माणार्थं नीतिप्रतिश्रुतिं प्रदातुं "उच्चगुणवत्तायुक्तस्य चार्जिंग इन्फ्रास्ट्रक्चर सिस्टमस्य अग्रे निर्माणस्य मार्गदर्शकमतम्" इत्यादीनि नीतिदस्तावेजानि जारीकृतानि नवीन ऊर्जा चार्जिंग आधारभूतसंरचना।

CIC Consulting इत्यस्य अनुमानानुसारं चीनदेशे सार्वजनिकचार्जिंग-ढेरस्य संख्या २०३० तमे वर्षे २६.३ मिलियनं भविष्यति, चीनदेशे चार्जिंग-स्थानकानां संख्या १३.२ मिलियन-२.६ मिलियनपर्यन्तं भविष्यति , तथा च नूतन ऊर्जासेवाविपण्ये विस्तारक्षमता विशाला अस्ति।

नवीनविद्युत्प्रणालीनिर्माणस्य निरन्तरं उन्नतिं कृत्वा ऊर्जाभण्डारणस्य, चार्जिंग-ढेरस्य, विद्युत्जालस्य च एकीकरणं, अन्तरक्रिया च भविष्ये सामान्यप्रवृत्तिः भविष्यति गतवर्षस्य दिसम्बरमासे चतुर्भिः मन्त्रालयैः आयोगैः च संयुक्तरूपेण जारीकृते "नवीन ऊर्जावाहनानां तथा विद्युत्जालस्य एकीकरणस्य अन्तरक्रियायाश्च सुदृढीकरणस्य कार्यान्वयनमताः" स्पष्टतया उक्तं यत् २०३० तमे वर्षे मम देशस्य वाहन-जाल-अन्तर्क्रिया-प्रौद्योगिकी-मानक-प्रणाली मूलतः सम्पन्नं भविष्यति, विपण्यतन्त्रं अधिकं परिपूर्णं भविष्यति, वाहन-जाल-अन्तर्क्रिया च बृहत्-प्रमाणेन अनुप्रयोगः भविष्यति ।

जून २०२० तमे वर्षे स्थापितं लिङ्गचोङ्ग-नवीन-ऊर्जा-दलं नूतन-ऊर्जा-विद्युत्-वाहन-चार्जिंग-अदला-बदली-नवीन-विद्युत्-प्रणाली-क्षेत्रेषु उत्पाद-अनुसन्धान-विकास-निर्माण-विक्रययोः केन्द्रितं राष्ट्रिय-उच्च-प्रौद्योगिकी-उद्यमम् अस्ति शान्क्सी-नगरस्य शीआन्-नगरे मुख्यालयं कृत्वा अस्य मियान्याङ्ग्, सिचुआन्-नगरे, ज़िक्सियान्-नव-मण्डले, शान्क्सी-नगरे, झेजियांग-नगरस्य हैयान्-नगरे च त्रीणि प्रमुखाणि उत्पादन-आधाराणि स्थापितानि सन्ति

विशेषतया, लिङ्गचोङ्गः द्वयोः क्षेत्रयोः व्यापारे केन्द्रितः अस्ति: एकं नवीन ऊर्जावाहनानां पूर्णजीवनचक्रस्य परितः बुद्धिमान् चार्जिंग् तथा स्वैपिंग्, ऑन-बोर्ड चार्जिंग् तथा बुद्धिमान् अन्वेषणम् इत्यादीनां उत्पादानाम् अनुसन्धानं विकासं च, उत्पादनं विक्रयणं च अनुसंधानविकासस्य अन्तर्गतं नवीनविद्युत्प्रणालीनां विकासः, स्मार्टमाइक्रोग्रिड् तथा ऊर्जाभण्डारणसम्बद्धानां उत्पादानाम् उत्पादनं विक्रयणं च। तस्मिन् एव काले चार्जिंग-जालम्, स्मार्ट-माइक्रोग्रिड्-इत्यादीनां प्रौद्योगिकीनां उपरि अवलम्ब्य वयं ग्राहकानाम् पूर्ण-परिदृश्य-पूर्ण-जीवन-चक्र-ऊर्जा-सेवाः प्रदातुं शक्नुमः |.

चार्जिंग-पिल्स् इत्यस्मात् आरभ्य ऊर्जा-सञ्चयपर्यन्तं लिङ्गचोङ्ग-व्यापारः शतशः अरब-रूप्यकाणां मूल्यस्य द्वौ नूतनौ ऊर्जा-पट्टिकां कवरं करोति । तथा च नवीन ऊर्जावाहनानि स्वयं चलविद्युत् रासायनिक ऊर्जा भण्डारणसंसाधनरूपेण उपयोक्तुं शक्यन्ते चार्जिंग ढेराः ऊर्जाभण्डारणसुविधाः च नूतनविद्युत्प्रणाल्याः अन्तर्गतं एकीकरणस्य अन्तरक्रियायाः च विकासप्रवृत्तेः सामनां कुर्वन्ति।

अवगम्यते यत् लिङ्गचोङ्ग न्यू एनर्जी इत्यस्य विद्युत् इलेक्ट्रॉनिक्सस्य क्षेत्रे संचयस्य दीर्घः इतिहासः अस्ति यत् कम्पनी 300 तः अधिकानि घरेलु पेटन्ट्, 20 अन्तर्राष्ट्रीय पेटन्ट, 51 सॉफ्टवेयर प्रतिलिपिधर्मस्य कृते आवेदनं कृतवती अस्ति, तथा च 10 तः अधिकानां उद्योगानां अध्यक्षतां कृत्वा सूत्रीकरणं कृतवती अस्ति। related standards , येषु नवीन ऊर्जावाहनप्रौद्योगिकीविकासमार्गाः, प्रयुक्तकारमूल्यांकनविनिर्देशाः तथा सुपरचार्जिंगं अन्यदिशाश्च सन्ति।

वर्तमान समये लिंगचोङ्गस्य ऊर्जाभण्डारणव्यापारः सूक्ष्मजालपरिदृश्येषु केन्द्रितः अस्ति, तथा च पञ्चसु प्रमुखेषु उपपरिदृश्येषु केन्द्रितः अस्ति: निम्न-वोल्टेज-ताइवानक्षेत्राणां व्यापकप्रबन्धनं, नवीन ऊर्जावितरणं भण्डारणं च, औद्योगिकं वाणिज्यिकं च ऊर्जाभण्डारणं वितरणं च, प्रकाशविद्युत्भण्डारणस्य चार्जिंगस्य च एकीकरणम् , तथा वायु-सौर-भण्डारण-सूक्ष्मजालम् ।

चार्जिंग-पिल्स्-क्षेत्रे लिङ्गचोङ्ग-न्यू-एनर्जी-इत्यस्य विद्यमान-उत्पादानाम् अन्तर्गतं 3.5kW तः 22kW पर्यन्तं एसी-उत्पादानाम् पूर्ण-श्रेणी, 20kW तः 360kW पर्यन्तं मध्यम-उच्च-शक्ति-DC-उत्पादानाम्, 480kW तः 960kW पर्यन्तं च सुपर-चार्जिंग-उत्पादानाम् अन्तर्भवति, येन ग्राहकाः प्रदातुं शक्नुवन्ति पूर्ण-परिदृश्यं तथा पूर्ण-पारिस्थितिकी-चार्जिंग-योजना। समाचारानुसारं लिङ्गचोङ्गस्य एसी चार्जिंग् उत्पादानाम् विपण्यभागः १०% पर्यन्तं भवति, यत् उद्योगे शीर्षत्रयेषु स्थानं प्राप्नोति ।

नूतन ऊर्जापरिवर्तनस्य प्रवृत्तेः अनुरूपं पारम्परिकगैसस्थानकेषु प्रचण्डः परिवर्तनः भवति । अस्मिन् वर्षे मार्चमासे पेट्रोचाइनाद्वारा आयोजिते २०२३ तमे वर्षे प्रदर्शनसम्भाषणे पेट्रोचाइना-अध्यक्षः डाई हौलियाङ्ग् इत्यनेन उक्तं यत् कम्पनी २०२४ तमे वर्षे जालविन्यासस्य त्वरिततां करिष्यति, यथाशीघ्रं राष्ट्रव्यापीं जालं निर्मास्यति, "अन्तर्राष्ट्रीयरूपेण प्रसिद्धं तथा च घरेलुरूपेण प्रथमश्रेणीयाः तैलस्य" त्वरिततां करिष्यति इति , gas, hydrogen, and electricity non-... "एकीकृतसेवाप्रदाता" निर्माणं विक्रयव्यापारस्य परिवर्तनं उन्नयनं च प्रवर्धयिष्यति, तथा च 1,000 तः अधिकानि चार्जिंग-स्वैपिंग-स्थानकानि निर्मातुं योजनां करोति, यत् समये एव अनुकूलितं समायोजितं च भविष्यति विपण्यमागधानुसारम्।

अस्मिन् समये कुन्लुन् राजधानीतः निवेशेन लिङ्गचाङ्ग न्यू ऊर्जा पेट्रोचाइना गैस स्टेशनानाम् स्थानलाभानां उपरि अवलम्ब्य स्वस्य गैस स्टेशनयोः अथवा तस्य परितः अतिरिक्तचार्जिंग आधारभूतसंरचना निर्मातुं, गैस स्टेशनानाम् चार्जिंग ढेरस्य च समन्वितं विन्यासं प्राप्तुं, गैसस्थानकेषु सुधारं कर्तुं च... charging sites.