समाचारं

विभागद्वयेन ऊर्जा-जलसंरक्षणादिक्षेत्रेषु प्राधान्ययुक्तानि निगम-आयकर-नीतीनि स्पष्टीकृतानि सन्ति ।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

याङ्गत्से नदी व्यापार दैनिकस्य Pentium News इत्यस्य संवाददाता ली जिंग्

बृहत्-स्तरीय-उपकरण-उन्नयनेन नवीनतम-कर-प्रोत्साहनस्य आरम्भः भवति ।

१७ जुलै दिनाङ्के वित्तमन्त्रालयेन तथा करराज्यप्रशासनेन "ऊर्जाबचनाय, जलबचनाय, पर्यावरणसंरक्षणाय, सुरक्षाउत्पादनार्थं च विशेषसाधनानाम् डिजिटल-बुद्धिमान् परिवर्तनार्थं निगम-आयकरनीतीनां घोषणा" (अतः परं the "Announcement"), clarifying that companies must विशेषसाधनानाम् अङ्कीकरणे बुद्धिमान् परिवर्तने च निवेशः यः 31 दिसम्बर् तः 31 दिसम्बर, 2027 पर्यन्तं भवति, सः विशेषसाधनस्य क्रयणसमये मूलकर-आधारस्य 50% अधिकं न भवति, तथा च % उद्यमस्य तस्य वर्षस्य देयकरात् कटौतिं कर्तुं शक्यते । यदि उद्यमस्य चालूवर्षस्य देयः करः ऋणार्थं अपर्याप्तः भवति तर्हि तत् अनन्तरं वर्षेषु, पञ्चवर्षपर्यन्तं, अग्रे नेतुं शक्यते

चाङ्गजियाङ्ग बिजनेस डेली इत्यस्य एकः संवाददाता ज्ञातवान् यत् "घोषणा" ""उपभोक्तृवस्तूनाम् बृहत्-परिमाणस्य उपकरण-अद्यतन-प्रवर्धनार्थं कार्ययोजनायाः निर्गमनस्य विषये राज्यपरिषदः सूचना" (" सूचना") अस्मिन् वर्षे मार्चमासे, यस्य कृते "ऊर्जा-जलसंरक्षणयोः वर्धमानप्रयत्नाः" आवश्यकाः सन्ति .

"घोषणा" इत्यस्मिन् उल्लिखिते "विशेषसाधनानाम् अङ्कीयं बुद्धिमान् च परिवर्तनम्" इति पदं विशेषसाधनानाम् तकनीकीसुधारं अनुकूलनं च कर्तुं उद्यमैः सूचनाप्रौद्योगिक्याः डिजिटलप्रौद्योगिक्याः च उपयोगं निर्दिशति, तस्मात् डिजिटलीकरणस्य बुद्धिमान् च स्तरस्य सुधारः भवति उपकरणम्‌।

पर्यावरणसंरक्षणं, ऊर्जा-जलसंरक्षणं, उत्पादनसुरक्षा च इत्यादीनां विशेषसाधनानाम् कृते पूर्वं कार्यान्वितानां निगम-आयकर-प्राथमिकतनीतीनां तुलने "घोषणा" प्राधान्य-उपचारस्य व्याप्तिम् विस्तारयति यत् "विशेष-उपकरणानाम् अङ्कीकरणे बुद्धिमान् परिवर्तने च निवेशः" अपि अन्तर्भवति ."

"घोषणा" मध्ये षड्प्रकारस्य विशेषसाधनानाम् अङ्कीकरणं बुद्धिमान् परिवर्तनं च करप्राथमिकसमर्थनस्य व्याप्तेः अन्तर्भवति, यत्र आँकडासंग्रहणं, आँकडासंचरणं भण्डारणं च, आँकडाविश्लेषणं, बुद्धिमान् नियन्त्रणं, डिजिटलसुरक्षासंरक्षणं च, राज्यपरिषदः वित्तं च... कर प्राधिकारिणः, विज्ञानं प्रौद्योगिक्याः च सह संयोजनेन, औद्योगिक-सूचना-प्रौद्योगिकीविभागैः निर्धारिताः अन्याः डिजिटल-बुद्धिमान् परिवर्तन-स्थितयः इत्यादयः।

नियमानाम् अनुसारं ये उद्यमाः "घोषणा" इत्यत्र निर्दिष्टानां प्राधान्यकरनीतीनां आनन्दं लभन्ते, तेषां वास्तविकरूपेण स्वयं परिवर्तितविशेषसाधनानाम् उपयोगः करणीयः, तेभ्यः पूर्वमेव विशेषसाधनानाम् अङ्कीकरणस्य बुद्धिमान् परिवर्तनयोजना च निर्मातव्या, अथवा क प्रौद्योगिकी अनुबन्ध प्रमाणीकरणं तथा पञ्जीकरण एजेन्सी अथवा तकनीकी सेवा अनुबन्धाः, तथा च उद्यमाः विशेषसाधनानाम् अङ्कीकरणे बुद्धिमान् परिवर्तने च निवेशस्य पृथक् लेखानुरूपाः भवेयुः, तथा च समीचीनतया यथोचितरूपेण च विविधव्ययस्य संग्रहणं कुर्वन्तु;

अस्मिन् वर्षे आरम्भात् एव बृहत्-परिमाणस्य उपकरण-अद्यतन-प्रवर्धनं, पुरातन-उपभोक्तृ-वस्तूनाम् नूतन-उपभोक्तृ-वस्तूनाम् स्थाने नूतन-विकास-प्रतिमानस्य निर्माणं त्वरितुं उच्च-गुणवत्ता-विकासं च प्रवर्धयितुं महत्त्वपूर्ण-उपायरूपेण सक्रियरूपेण प्रचारः कृतः अस्ति

मार्चमासे जारीकृते "सूचने" ऊर्जासंरक्षणस्य, जलसंरक्षणस्य, पर्यावरणसंरक्षणस्य, उत्पादनसुरक्षायाः च विशेषसाधनानाम् करप्राथमिकसमर्थनं वर्धयितुं, प्राधान्यव्यवहारस्य व्याप्ते डिजिटलबुद्धिमान् च परिवर्तनं समावेशयितुं प्रस्तावितं अद्यतने वित्तमन्त्रालयेन उपकरणनवीकरणऋणानां कृते राजकोषीयव्याजछूटनीतिः अपि कार्यान्विता अस्ति, यत्र स्पष्टीकृतं यत् यदि बङ्कैः परिचालनसंस्थाभ्यः निर्गताः ऋणाः पुनः ऋणप्रतिपूर्तिस्य शर्ताः पूरयन्ति तर्हि केन्द्रसर्वकारः १ प्रतिशतस्य व्याजछूटं प्रदास्यति परिचालनसंस्थानां बैंकऋणस्य मूलधनस्य उपरि बिन्दुः, तथा च छूटकालः 2 वर्षाणाम् अधिकः न भविष्यति .

ज्ञातव्यं यत् तस्मिन् दिने आयोजिते बृहत्परिमाणे उपकरणनवीकरणस्य उपभोक्तृवस्तूनाम् व्यापारनीतिविषये विदेशीयनिवेशितानां उद्यमानाम् कृते विशेषगोलमेजसमारोहे वाणिज्यमन्त्रालयस्य, राष्ट्रियविकाससुधारआयोगस्य, उद्योगमन्त्रालयस्य, उद्योगमन्त्रालयस्य,... सूचनाप्रौद्योगिकी, तथा च केन्द्रीयबैङ्कः उद्यमैः उत्थापितानां समस्यानां सुझावानां च प्रतिक्रियां दत्तवान् ।

वाणिज्यमन्त्रालयस्य प्रभारी प्रासंगिकः व्यक्तिः दर्शितवान् यत् बृहत्-परिमाणस्य उपकरण-अद्यतनस्य नूतन-चक्रस्य प्रचारः, पुरातन-उपभोक्तृ-वस्तूनाम् नूतन-वस्तूनाम् प्रतिस्थापनेन प्रभावीरूपेण घरेलु-माङ्गस्य विस्तारः भविष्यति, निवेशस्य प्रवर्धनं भविष्यति, उपभोगस्य उन्नयनं भविष्यति, विविधानां कृते विशालं विपण्यस्थानं च प्रदास्यति | उद्यमाः, यत्र विदेशीयवित्तपोषिताः उद्यमाः अपि सन्ति । चीनदेशः उच्चस्तरीयं उद्घाटनं अविचलतया प्रवर्धयिष्यति, व्यावसायिकवातावरणस्य अनुकूलनं करिष्यति, तथा च बृहत्-परिमाणेन उपकरण-अद्यतन-उपभोक्तृ-वस्तूनाम् व्यापारे भागं ग्रहीतुं भेदभावं विना घरेलु-विदेशीय-वित्तपोषित-उद्यमानां समर्थनं करिष्यति, तथैव तत्सम्बद्धेषु सर्वकारीय-क्रयणेषु परियोजना-निवेशेषु च। आशास्ति यत् विदेशवित्तपोषिताः उद्यमाः अवसरं गृह्णन्ति, चीनीयविपण्यस्य गहनतया अन्वेषणं करिष्यन्ति, चीनदेशे निवेशं वर्धयिष्यन्ति च।