समाचारं

चौझौ-बैङ्क् इत्यनेन विदेशव्यापारऋणानां २५,००० अमेरिकी-डॉलर्-अधिकं धनं प्राप्तुं सफलतया साहाय्यं कृतम्

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जुलैमासस्य मध्यभागे शाओक्सिङ्ग्-नगरस्य वस्त्रकम्पनी झेजियांग् चौझौ-वाणिज्यिकबैङ्कस्य समन्वयेन बाङ्गलादेशस्य ग्राहकस्य षड्मासपर्यन्तं विदेशीयव्यापार-भुगतानं सफलतया पुनः प्राप्तवती, यत्र २५,२४३.८९ अमेरिकी-डॉलर्-रूप्यकाणां आर्थिकहानिः प्राप्ता

विदेशव्यापारे निरताः मित्राणि सर्वे जानन्ति यत् आदेशनिर्माणं, निर्यातं प्रेषणं इत्यादिषु परिश्रमं कृत्वा अन्ते विदेशीयक्रेतृभ्यः मालस्य प्रेषणं कृत्वा मूलतः सम्मतं भुक्तिसमया समाप्तं जातम्, परन्तु क्रेतुः भुक्तिः न प्राप्ता। . अपस्ट्रीम कच्चामालस्य, श्रमिकवेतनस्य, जलविद्युत्बिलस्य च बिलानां राशौ सम्मुखीभूय बहुप्रतीक्षितं भुक्तिं प्रायः उष्ट्रस्य पृष्ठं भङ्गयति तृणं भवति

शाओक्सिङ्ग्-नगरस्य एकस्याः वस्त्र-कम्पन्योः बॉस एस इत्यस्य एतादृशं दुष्टं वस्तु अभवत् । 27 जून दिनाङ्के झेजियांग चौझौ वाणिज्यिकबैङ्कस्य शाओक्सिङ्ग् शाखायाः कृते बॉस एस इत्यस्मात् साहाय्यार्थं अनुरोधः प्राप्तः।कम्पनी गतवर्षे बाङ्गलादेशं प्रति निर्यातितवस्तूनाम् भुगतानं न प्राप्तवती आसीत् तथा च धनस्य मालस्य च हानिः भवितुं जोखिमः आसीत् इति आशा आसीत् यत् चौझौ बैंकः समाधानं कर्तुं सहायतां कर्तुं शक्नोति।

सहायतायाः आह्वानं प्राप्त्वा झेजियांग चौझौ वाणिज्यिकबैङ्कस्य शाओक्सिङ्ग् शाखा शीघ्रमेव कार्यं कृत्वा मुख्यकार्यालयस्य अन्तर्राष्ट्रीयव्यापारविभागेन सह व्यावसायिकदलस्य निर्माणं कृतवती यत् घटनायाः पृष्ठभूमिस्य गहनविश्लेषणं कृत्वा समाधानस्य अध्ययनं कृतवान्। तदनन्तरं चौझौ-बैङ्क-दलेन एकतः जारीक-बैङ्केन सह सम्पर्कं कृत्वा अन्तर्राष्ट्रीय-प्रथानां उपयोगेन भुगतानस्य वार्ता कृता अपरपक्षे गहन-अनुसन्धानं कृत्वा घटनायाः पुनर्स्थापनार्थं बाङ्गलादेशस्य स्थानीय-संसाधनैः सह सम्पर्कः कृतः बहुविधजागृतेः अनन्तरं चौझौबैङ्केन प्रमाणं प्राप्तम् यत् जारीकर्ताबैङ्केन स्वीकृतिं भुक्तिं च विना प्राधिकरणं विना क्रेतुः कृते मालवाहनपत्रस्य समर्थनं कृतम्, येन क्रेता समर्थितभारपत्रस्य आधारेण मालस्य वितरणं सफलतया गृहीतवान्

बाङ्गलादेशस्य सीमापारव्यवहारस्य निस्तारणं मूलतः ऋणपत्राणां उपयोगेन भवति, तथा च निर्गन्तुकः बैंकः अधिकतया आवेदकस्य निर्देशानुसारं कार्यं करोति, ऋणपत्राणां वाणिज्यिकलक्षणं च प्रबलं नास्ति इति विचार्य, चौझौबैङ्कः "विशेषविषयान् कठिनविषयान् च सम्पादयति " , स्पष्टतथ्यानां निर्णायकसाक्ष्याणां च आधारेण, बहुवारं वार्तायां कृत्वा, जारीकर्ताबैङ्कः अन्ततः ११ जुलै दिनाङ्के US$25,243.89 प्रेषितवान्, तथा च कम्पनीयाः ऋणप्रकरणस्य सफलतापूर्वकं समाधानं जातम्

यतो हि बाङ्गलादेशः विदेशीयविनिमयस्य अभावयुक्तः देशः अस्ति, अतः बाङ्गलादेशं निर्यातयन्तः चीनीयकम्पनयः प्रायः निर्गतबैङ्केन विलम्बेन भुक्तिं, अयुक्ततया देयताम्, आदेशानां अनधिकृतविमोचनं च इत्यादीनां समस्यानां सामनां कुर्वन्ति कानूनीव्यवस्थाः व्यावसायिकप्रथाः च प्रमुखाणि आव्हानानि आनयन्ति। चौझौ-बैङ्कः “बेल्ट् एण्ड् रोड् इनिशिएटिव्” इत्यस्य कृते एकस्य विशेषता-बैङ्कस्य निर्माणार्थं दीर्घकालं यावत् प्रतिबद्धः अस्ति तथा च बाङ्गला-बाजारस्य गहनतया अन्वेषणं कृतवान् अस्ति तथा च अधिकांश-स्थानीय-बैङ्कैः सह निकट-सहकार-सम्बन्धं स्थापितवान् अस्ति एकस्य विस्तृतस्य सशक्तस्य च एजेन्सीबैङ्कजालस्य माध्यमेन समर्पितेन परिष्कृतेन च अन्तर्राष्ट्रीयव्यापारदलस्य माध्यमेन चौझौबैङ्केन बाङ्गलादेशस्य ऋणपत्राणां राष्ट्रियसूचना, निर्यातवार्तालापः, संग्रहणं प्रेषणं च दावाः, वित्तपोषणं विमोचनं, ऋणप्रतिवेदनं च इत्यादीनि एकस्थानसेवाः प्रारब्धाः, चीनी उद्यमानाम् अनुरक्षणं “समुद्रं प्रति पालम्” कृत्वा स्थिरं दीर्घकालीनं च विकासं प्राप्नोति ।

चौझौ बैंकस्य अन्तर्राष्ट्रीयव्यापारस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् भविष्ये "केयरिंग्, प्रोफेशनल्, सहकारी, तथा च विन-विन" इति सेवासंकल्पनायाः पालनम् निरन्तरं करिष्यति, "सेवायाम्" इति व्यावसायिकप्रयोजनं सक्रियरूपेण कार्यान्वितं करिष्यति मुक्त अर्थव्यवस्था, तथा च विदेशीयव्यापार उद्यमानाम् सेवा", सुधारं नवीनतां च सुदृढं करोति, तथा च बैंक-उद्यमसहकार्यं गभीरं करोति झेजियांग-प्रान्तस्य मुक्त-अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासाय सशक्तं वित्तीयशक्तिं प्रदाति |.