समाचारं

चीनदेशस्य वैज्ञानिकाः "आधुनिकमानवैः निएण्डर्थाल्-जनानाम् आत्मसातीकरणं" इति दृढं आनुवंशिकसाक्ष्यं प्रददति ।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डोङ्गडा न्यूज नेटवर्क् इत्यस्य समाचारानुसारं १६ जुलै दिनाङ्के १२ जुलै दिनाङ्के दक्षिणपूर्वविश्वविद्यालयस्य चिकित्साविद्यालयस्य शिक्षामन्त्रालयस्य आनुवंशिकीविकासजीवविज्ञानविभागस्य/विकासात्मकरोगसम्बद्धजीनानां प्रमुखप्रयोगशालायाः प्रोफेसरः ली लिमिंग् तथा लुईस सिग्लरः of Princeton University Integrated Genomics संस्थायाः प्राध्यापकः जोशुआ अकेयः "विगत 200,000 वर्षेषु निएण्डर्थाल्-मधुर-मनुष्ययोः मध्ये पुनरावर्तनीयः जीन-प्रवाहः" इति शीर्षकेण विज्ञान-विषये शोध-लेखस्य रूपेण एकं शोधपत्रं प्रकाशितवान्, यस्मिन् निएण्डर्थाल्-जनानाम् आनुवंशिक-विनिमय-विषये अद्यतन-प्रगतेः च विषये प्रतिवेदनं कृतम् आधुनिकमनुष्येषु ।

अन्तिमेषु वर्षेषु प्राचीन-डीएनए-विषये संशोधनेन आधुनिकमनुष्याणां विलुप्तप्राचीनमनुष्याणां निएण्डर्थाल्-जनानाम् आनुवंशिकविनिमयस्य अस्तित्वस्य पुष्टिः अभवत् पूर्वस्मिन् अधिकांशः अध्ययनः आधुनिकजनसंख्यासु निएण्डर्थाल्-जनानाम् आनुवंशिकयोगदानस्य विषये केन्द्रितः आसीत्, परन्तु निएण्डर्थाल्-जनानाम् आनुवंशिकयोगदानस्य आधुनिकसमझस्य अभावः आसीत् ।


डोंगडा न्यूज नेटवर्क

अस्मिन् अध्ययने विगत-द्वितीय-लक्ष-वर्षेषु विभिन्न-प्रकारस्य मानव-समूहानां मध्ये जीन-प्रवाहस्य नक्शाङ्कनार्थं २००० आधुनिक-मनुष्याणां, त्रयाणां निएण्डर्थाल्-जनानाम्, एकस्य डेनिसोवान्-जनस्य च जीनोमस्य उपयोगः कृतः आधुनिकमनुष्याणां निएण्डर्थाल्-जनानाञ्च मध्ये जीनप्रवाहस्य जटिलप्रतिमानानाम् अनुकरणं कृत्वा अध्ययनेन निएण्डर्थाल्-जीनोमे आधुनिक-मानव-डीएनए-परिचयः कृतः तथा च अनुमानितम् यत् निएण्डर्थाल्-जनसंख्यायाः आकारः पूर्वं चिन्तितस्य % अपेक्षया प्रायः २०% लघुः अस्ति, तथा च जीनस्य द्वयोः दौरयोः सम्भावना वर्धिता आधुनिकमनुष्याणां निएण्डर्थाल्-जनानाम् च मध्ये प्रवाहः । एते परिणामाः एतस्याः परिकल्पनायाः समर्थनं कुर्वन्ति यत् निएण्डर्थाल्-जनाः आधुनिकमनुष्यैः आत्मसातवन्तः, अर्थात् निएण्डर्थाल्-जनसंख्या कालान्तरेण क्रमेण न्यूनीभूता, अन्ते च प्रायः ५०,००० तः ६०,००० वर्षपूर्वं प्रबल-आधुनिक-मानवैः सह मिश्रिता , तथा च क्रमेण आधुनिक-जनानाम् जीन-पूले एकीकृता .

अध्ययनेन प्रारम्भिक-आधुनिक-निएण्डर्थाल्-समूहानां मध्ये आनुवंशिक-आदान-प्रदानस्य जटिलः इतिहासः प्रकाशितः, येन निएण्डर्थाल्-जनाः आधुनिक-मानवैः आत्मसातिताः इति परिकल्पनायाः दृढं आनुवंशिक-साक्ष्यं प्राप्यते

अधुना एव चीन-विज्ञान-प्रौद्योगिकी-सङ्घः २०२४ तमस्य वर्षस्य प्रमुख-वैज्ञानिक-विषयान् प्रकाशितवान्, येषु एकः विषयः अस्ति यत् "चीनदेशे आविष्कृताः प्राचीनाः मानवाः आधुनिक-चीनी-जनानाम् पूर्वजाः सन्ति वा" इति

फुडान विश्वविद्यालयस्य जीवनविज्ञानविद्यालयस्य मानव आनुवंशिकी-नृविज्ञानविभागस्य प्रोफेसरः ली हुई इत्यनेन Observer.com इत्यस्मै उक्तं यत् जैविक-नृविज्ञानस्य, विशेषतः आणविक-नृविज्ञानस्य दृष्ट्या अस्य प्रश्नस्य पूर्वमेव स्पष्टम् उत्तरम् अस्ति, आधुनिक-चीनीभाषा च अतीव भवितुम् अर्हति स्पष्टं तस्य विषये अस्य अर्थः अस्ति यत् मुख्यतया आफ्रिकादेशात् उत्पद्यते, मुख्यतया ९७% अधिकं सामग्रीं निर्दिशति । प्राकृतिकविज्ञानस्य दृष्ट्या एतत् ९९.९९९९९९९९९% अधिकविश्वासान्तरेण पुष्टं परिणामम् अस्ति ।

ली हुई इत्यनेन उल्लेखितम् यत् २०२२ तमे वर्षे नोबेल् पुरस्कारं प्राप्तवान् पाबो इत्यनेन प्रासंगिकं शोधं कृतम् अस्ति तस्य निष्कर्षेण सिद्धं भवति यत् आफ्रिकादेशात् बहिः सम्पूर्णे विश्वे मनुष्याणां निएण्डर्थाल्-जनानाम् आनुवंशिक-विनिमयः अभवत्, आधुनिक-मनुष्याणां जीनानां २% निएण्डर्थाल्-जीनानां च अतः निएण्डर्थाल्-जनाः अस्माकं पूर्वजाः सन्ति वा ? आम्, एकः, परन्तु केवलं अतीव अतीव दुर्बलः २% एव।

चीनदेशे प्रारम्भिकाः होमो सेपियन्स्-जनाः डेनिसोवान्-जनाः आसन् । अस्माकं जीनेषु डेनिश-देशस्य योगदानम् आसीत् वा ? ली हुई इत्यनेन उक्तं यत् - "दुर्भाग्येन यदा आधुनिकमनुष्याणां एषा तरङ्गः, या समकालीनस्य चीनीयजीनपूलस्य अधिकांशं भवति, तदा चीनदेशम् आगता, तदा डेनिसोवान्-जनाः पूर्वमेव विलुप्ताः आसन् । ​​परन्तु अस्माकं पूर्वं पूर्व एशियादेशं प्रति प्रवासं कुर्वन्तः आधुनिकमनुष्याणां तरङ्गः आसीत् डेनिसोवान्-जनानाम् सह आनुवंशिक-विनिमयः अभवत्, अस्माभिः च अस्याः आधुनिक-जनसंख्यायाः सह आदान-प्रदानं कृतम् अस्ति द्वि।"

ली हुई इत्यस्य मतं यत् एतेभ्यः निष्कर्षेभ्यः आरभ्य "आकस्मिकसंकरीकरणस्य" अस्तित्वस्य पुष्टिः खलु सम्भवति, परन्तु एषः अनुपातः अतीव न्यूनः अस्ति, अतः अद्यापि "आफ्रिकामूलः, आकस्मिकसंकरीकरणं" अस्ति

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।