समाचारं

TechInsights : Samsung 51 त्रैमासिकं यावत् लैटिन-अमेरिका-स्मार्टफोन-विपण्यस्य अग्रणी अस्ति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन १८ जुलै दिनाङ्के ज्ञापितं यत् TechInsights Wireless Smartphone Strategy (WSS) इत्यस्य नवीनतमसंशोधनस्य अनुसारं लैटिन अमेरिकादेशस्य स्मार्टफोन-शिपमेण्ट् २०२४ तमस्य वर्षस्य प्रथमत्रिमासे प्रबलतया वर्धते (विशिष्टदत्तांशः न प्रकाशितः), वर्षे वर्षे २१ वृद्धिः भविष्यति % ।


▲प्रतिबिम्ब स्रोत TechInsights

IT Home इत्यस्य विशिष्टानि श्रेणीनि निम्नलिखितरूपेण सन्ति ।

  • सैमसंगस्य ३०% विपण्यभागः वर्षे वर्षे ८% न्यूनः अभवत्;

  • लेनोवो-मोटोरोला इत्यस्य १६% विपण्यभागः वर्षे वर्षे अपरिवर्तितः एव आसीत्;

  • Xiaomi इत्यस्य १५% विपण्यभागः, वर्षे वर्षे ४६% वृद्धिः;

  • एप्पल् इत्यस्य १२% विपण्यभागः, वर्षे वर्षे २% वृद्धिः;

  • ट्रांस्शन ग्रुप् (Itel, Infinix and Tecno) इत्यस्य विपण्यभागः ९% अस्ति, यत् वर्षे वर्षे २०९% वृद्धिः अस्ति ।

प्रतिवेदने दर्शितं यत्,विगत ५१ त्रैमासिकेभ्यः सैमसंगः प्रेषणक्षेत्रे अग्रणी अस्ति , एतस्य कारणं सैमसंग गैलेक्सी ए तथा एस श्रृङ्खलायाः विविधमूल्यपरिधिषु विविधपदार्थविभागः अस्ति । परन्तु शीर्षपञ्चसु आपूर्तिकर्तासु सैमसंगः एकमात्रः आसीत् यः न्यूनतां अनुभवितवान् (वर्षे वर्षे ८% न्यूनः), यत् प्रतिवेदने उक्तं यत् क्षेत्रे अधिकानां चीनीयसप्लायरानाम् उद्भवस्य वृद्धेः च कारणेन अभवत्, येन उपभोक्तृभ्यः अधिकं प्राप्यते क्रयणविकल्पाः।

TechInsights सूची: Xiaomi वर्षे वर्षे 46% वृद्धिः अभवत्, Honor 520% ​​वर्षे वर्षे वर्धितः, realme वर्षे वर्षे 700% वृद्धिः अभवत्, OPPO Group इत्यस्य वृद्धिः वर्षे वर्षे 59% अभवत्, हुवावे इत्यस्य वृद्धिः वर्षे वर्षे १००% अभवत्, तथा च Transsion Group इत्यस्य वृद्धिः वर्षे वर्षे २०९% अभवत् ।

refer to