समाचारं

अमेरिकीमाध्यमाः : बाइडेन् एकस्मिन् साक्षात्कारे अवदत् यत् यदि सः स्वास्थ्यकारणात् द्वितीयं कार्यकालं पूर्णं कर्तुं असमर्थः अस्ति तर्हि सः हैरिस् इत्यस्मै सत्तां स्थानान्तरयितुं इच्छति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] १७ दिनाङ्के ब्लूमबर्ग् इत्यस्य प्रतिवेदनानुसारं स्वस्य सेवाक्षमतायाः विषये निरन्तरं संशयस्य सम्मुखे अमेरिकीराष्ट्रपतिः बाइडेन् बुधवासरे (१७ दिनाङ्के) प्रसारितसाक्षात्कारे अवदत् यत् यदि सः द्वितीयं कार्यकालं जित्वा विजयं प्राप्स्यति परन्तु स्वास्थ्यकारणात् स्वस्य कार्यकालं पूर्णं कर्तुं असमर्थः सः उपराष्ट्रपतिः हैरिस् इत्यस्मै सत्तां समर्पयितुं इच्छति स्म । परन्तु एतादृशी स्थितिः सम्भावना न विचारयिष्यामि इति अपि उक्तवान् ।

जुलैमासस्य १४ दिनाङ्के वाशिङ्गटन-नगरे अमेरिकीराष्ट्रपतिः बाइडेन्, अमेरिकी-उपराष्ट्रपतिः हैरिस् (वामभागे) च व्हाइट हाउसस्य रूजवेल्ट्-कक्षे आस्ताम् ।स्रोतः - अमेरिकीमाध्यमेषु चित्रैः सह समाचाराः

प्रतिवेदनानुसारं ब्लैक इन्टरटेन्मेण्ट् टेलिविजन (BET) इत्यस्य साक्षात्कारे बाइडेन् इत्यनेन पृष्टं यत् सः "संक्रमणकालीनः व्यक्तिः" भवितुम् विचारयिष्यति वा ततः वर्षद्वयेन राष्ट्रपतिपदं हैरिस् इत्यस्मै समर्पयिष्यति वा, यस्मै सः अवदत् यत् "यावत् कोऽपि न कथयति" इति me मम किञ्चित् स्वास्थ्यसमस्या अस्ति किन्तु तत् न भवति।"

ज्ञातव्यं यत् अमेरिकीमाध्यमेन पूर्वं बाइडेन् इत्यनेन उपर्युक्तमाध्यमेन सह साक्षात्कारे कृतानि अन्यवक्तव्यानि अपि प्रकाशितानि, यत्र के के कारकाः तस्य निर्वाचने निरन्तरं भागं ग्रहीतुं निर्णयस्य पुनः मूल्याङ्कनं कर्तुं प्रेरयिष्यन्ति इति पृष्टः अपि अस्ति। अस्मिन् विषये अमेरिकी-"वालस्ट्रीट् जर्नल्", रूसी-उपग्रह-समाचार-संस्थायाः अन्य-माध्यमानां च समाचारानुसारं बाइडेन् स्वास्थ्य-विषयेषु प्रतिक्रियाम् अददात् यत्, "यदि मम काश्चन शारीरिक-समस्याः सन्ति, यदि वैद्यः मम समीपम् आगत्य वदति यत् 'भवतः अस्ति" इति एषा समस्या, भवतः सा समस्या अस्ति 'किन्तु, प्रतिवेदने उक्तं यत् बाइडेन् अपि अवदत् यत् सः "त्यागं कर्तुं न इच्छति।"

पूर्वसूचनानुसारं जूनमासस्य २७ दिनाङ्के ट्रम्पेन सह प्रथमे राष्ट्रपतिनिर्वाचनदूरदर्शनविमर्शे बाइडेन् इत्यस्य प्रदर्शनं दुर्बलम् अभवत् ।ततः परं डेमोक्रेटिकपक्षस्य अन्तः मीडियातः च तस्य दौडतः निवृत्तेः आह्वानं निरन्तरं भवति विगतदिनेषु डेमोक्रेटिक-पक्षस्य काङ्ग्रेस-सदस्यानां "वित्तदातृणां" च श्रृङ्खला बाइडेन्-महोदयेन पुनः निर्वाचन-प्रवाहं त्यक्तुं आह्वयति स्म, बाइडेन्-इत्यनेन बहुवारं अङ्गीकृत्य, काङ्ग्रेस-पक्षस्य डेमोक्रेट्-दलस्य अनन्यसाक्षात्कारं स्वीकृत्य, पत्राणि च लिखित्वा "नागरिक-अशान्तिः" निवारणस्य प्रयासः कृतः . केचन पर्यवेक्षकाः वदन्ति यत् डेमोक्रेटिकदलस्य अन्तः निजीचिन्ताः शनैः शनैः सार्वजनिकाः भवन्ति, परन्तु बाइडेन् इत्यस्य दलस्य अन्तः अपि प्रबलाः समर्थकाः सन्ति । बाइडेन्-पक्षस्य, डेमोक्रेटिक-पक्षस्य च कृते एषः महत्त्वपूर्णः क्षणः अस्ति ।