समाचारं

पूर्वप्रौद्योगिकीनिवेशकः वैन्सः ट्रम्पस्य उपनिदेशकः भवति तथा च कृत्रिमबुद्धिविनियमानाम् शिथिलीकरणस्य वकालतम् करोति परन्तु प्रौद्योगिकीदिग्गजानां समावेशः न भवति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

· ट्रम्पस्य उग्र आलोचकात् पूर्वराष्ट्रपतिस्य मित्रपक्षः भवितुं यावत् पूर्वप्रौद्योगिकीनिवेशकः वैन्सः कृत्रिमबुद्धेः नियमने गहनतया संशयितः अस्ति किन्तु बृहत्प्रौद्योगिकीकम्पनीनां निरीक्षणं वर्धयितुम् इच्छति। “वयं नवीनतां कर्तुम् इच्छामः स्पर्धां कर्तुम् इच्छामः, अहं मन्ये भवतः एकं विना अन्यं न भवितुम् अर्हति।”

ओहायो-देशस्य अमेरिकी-सीनेटरः ३९ वर्षीयः जेम्स् वैन्स् अद्यैव पूर्व-अमेरिका-राष्ट्रपतिः ट्रम्पस्य रनिंग मेट् अभवत्, रिपब्लिकन्-पक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारत्वेन च नामाङ्कितः अभवत् । पूर्वः टेक् निवेशकः, यः ट्रम्पस्य उग्रः आलोचकः भवितुं पूर्वराष्ट्रपतिस्य मित्रपक्षः भवितुं गतः, सः कृत्रिमबुद्धेः नियमने गहनतया संशयितः अस्ति किन्तु बृहत् टेक् कम्पनीनां निरीक्षणं वर्धयितुम् इच्छति “वयं नवीनतां इच्छामः तथा च वयं To compete ” इति ।

ओहायो-देशस्य अमेरिकी-सीनेटरः जेम्स् वैन्स् अद्यैव पूर्व-अमेरिका-राष्ट्रपतिः ट्रम्पस्य रनिंग मेट् अभवत्, रिपब्लिकन्-पक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारत्वेन च नामाङ्कितः अभवत् ।दृश्य चीन मानचित्र

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​१७ जुलै-दिनाङ्के स्थानीयसमये प्रकाशितस्य प्रतिवेदनस्य अनुसारं वैन्सः कृत्रिमबुद्धिनियमनस्य शिथिलीकरणस्य प्रचारं कुर्वन् अस्ति तथा च सार्वजनिकरूपेण मुक्तस्रोतकृत्रिमबुद्धेः समर्थनं करोति तस्य टेक्-उद्योगस्य केषाञ्चन शक्तिशालिनाभिः सह निकटसम्बन्धः अस्ति, येषु बहवः लघु-एआइ-स्टार्टअप-संस्थानां वित्तपोषणं कृतवन्तः । वैन्सः कृत्रिमबुद्धेः हस्तगतपद्धतेः पक्षपाती अस्ति किन्तु अन्तरिक्षे बृहत्प्रौद्योगिकीकम्पनीनां नियमनं कठिनं कर्तुम् इच्छति।

सः बृहत्-टेक्-कम्पनीषु नियन्त्रणस्य पक्षपाती अस्ति, ते एतावन्तः शक्तिशालिनः अभवन् यत् ते लघुकम्पनीनां सफलतायाः क्षमतायां बाधां जनयन्ति इति तर्कयति । सः बृहत्-टेक्-कम्पनीनां विरुद्धं न्यासविरोधी-कार्याणां विषये FTC-अध्यक्षायाः लीना-खानस्य कठोर-वृत्तेः समर्थनं करोति ।

वैन्स् सिलिकन वैली प्रौद्योगिकी उद्योगे कनिष्ठ उद्यमपुञ्जी, जैवप्रौद्योगिकी कार्यकारी च इति रूपेण पञ्चवर्षेभ्यः न्यूनं समयं व्यतीतवान् । न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​अनुसारं वैन्सस्य कृते अरबपतिकार्यकारीभिः निवेशकैः च सह सम्बद्धतां प्राप्तुं प्रौद्योगिकी-उद्योगे अनुभवः महत्त्वपूर्णः आसीत्, यथा प्रौद्योगिकी-निवेशकः पीटर-थिल्, एलोन् ट्रम्पः, यः सामाजिक-मञ्चस्य स्वामित्वं धारयति मस्कः इत्यादयः वैन्सस्य राजनैतिकमार्गस्य वित्तपोषणं कुर्वन्ति, तस्य प्रोफाइलं च वर्धयन्ति सामाजिकमाध्यमेषु। १५ जुलै दिनाङ्के ट्रम्पः वैन्स् इत्यस्य रनिंग मेट् इति घोषितवान् ततः मस्कः अभिनन्दनं कृतवान् ।

२०२० तमे वर्षे वैन्स् इत्यनेन सिन्सिनाटी-नगरस्य उद्यम-पूञ्जी-संस्थायाः Narya Capital इति संस्था स्थापिता । वैन्स् इत्यनेन उक्तं यत् सः गूगलस्य विज्ञापनप्रौद्योगिकीव्यापारेण सह स्पर्धां कर्तुं कम्पनीं अन्वेष्टुं आशास्ति किन्तु गूगलस्य वर्चस्वम् अतीव महत् इति अवगच्छत्। “वयं नवीनतां इच्छामः, स्पर्धां च इच्छामः, उभयम् अपि अनिवार्यम् इति मन्ये” इति अस्मिन् वर्षे फेब्रुवरीमासे सः अवदत् । सः मेटा-एप्पल्-योः "पराजीवी"व्यापारप्रथानां आलोचनां कृत्वा गूगलस्य विच्छेदस्य आह्वानं कृतवान्, परन्तु ओपनएआइ, एन्थ्रोपिक् इत्यादिभिः शक्तिशालिभिः कृत्रिमबुद्धिकम्पनीभिः सह कथं व्यवहारः कर्तव्यः इति न निर्दिष्टवान्

जेनरेटिव एआइ इत्यनेन विश्वे चिन्ता उत्पन्ना यत् एषा प्रौद्योगिकी कार्याणि निर्मूलयितुं, मिथ्यासूचनाः ईंधनं दातुं शक्नोति, अन्ते च मनुष्याणां आवश्यकतां पूर्णतया प्रतिस्थापयितुं शक्नोति। यूरोपदेशे कृत्रिमबुद्धेः अत्यन्तं खतरनाकप्रयोगेषु निषेधं कृत्वा कानूनानि प्रवर्तन्ते, अमेरिकीराज्येषु दर्जनशः कृत्रिमबुद्धेः कानूनानि पारितानि वा प्रवर्तयन्ति वा, परन्तु संघीयविधायकस्तरस्य प्रगतिः न अभवत्

यदि ट्रम्पः पुनः व्हाइट हाउस्-मध्ये विजयं प्राप्नोति तर्हि वैन्स् १९५० तमे दशके अमेरिका-देशस्य कनिष्ठतमः उपराष्ट्रपतिः भविष्यति । परन्तु ट्रम्पः न उक्तवान् यत् यदि सः नवम्बरमासे पुनः निर्वाचितः भवति तर्हि कृत्रिमबुद्धेः विषये सर्वकारीयनीतेः नेतृत्वं कस्मै दास्यति इति। तथा च अस्मिन् वर्धमानस्य उद्योगे वैन्स् इत्यस्य प्रमुखः प्रभावः भवितुम् अर्हति। यदि अस्मिन् वर्षे अन्ते ट्रम्पः निर्वाचितः भवति तर्हि वैन्स् इत्यस्य विरोधाभासः प्रतीयमानः कृत्रिमबुद्धिनीते ट्रम्पप्रशासनस्य वृत्तिम् प्रभावितं कर्तुं शक्नोति।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अनुसारं टेक्-नीति-विशेषज्ञाः अपेक्षां कुर्वन्ति यत् बाइडेन्-प्रशासनस्य तुलने एआइ-विनियमनस्य विषये वैन्सः अधिकं लेसेज-फेयर-पद्धतिं स्वीकुर्यात् । अमेरिकीसैन्यस्य कृते वर्तमानकाले स्थापितानां केषाञ्चन एआइ-सुरक्षाणां उत्थापनस्य पक्षे वैन्सः भवितुं शक्नोति, यत् नूतनप्रौद्योगिक्याः उपयोगे सावधानं दृष्टिकोणं स्वीकृतवान् अस्ति

अद्यापि विशेषज्ञाः वदन्ति यत् ए.आइ. "वैन्सः द्वयोः मनसि अस्ति, अहं न जानामि यत् सः ताभ्यां विषययोः सामञ्जस्यं कर्तुं शक्नोति वा" इति जार्ज मेसन विश्वविद्यालयस्य शोधकः मैट् मिटेल्स्टेड्ट् अवदत् ।

हेरिटेज फाउण्डेशनस्य विज्ञानप्रौद्योगिकीनीतिकेन्द्रस्य निदेशिका कारा फ्रेडरिक इत्यस्याः कथनमस्ति यत् वैन्सः कृत्रिमबुद्धि-उद्योगं वर्धयितुं क्षेत्रे स्टार्टअप-संस्थां प्राथमिकताम् अददात् इति संभावना वर्तते। "नवाप्रवेशकाः सच्चिदानन्दविपण्ये कथं स्पर्धां कर्तुं असमर्थाः इति अवगन्तुं तस्य अधिकः प्रथमहस्तः अनुभवः अस्ति।"