समाचारं

प्राचीनाविष्कारः丨चीनीवैज्ञानिकाः प्राचीनमानव आनुवंशिकसंशोधनक्षेत्रे नूतना प्रगतिम् अकरोत्

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, नानजिंग, १८ जुलाई (रिपोर्टर के गाओयाङ्ग) प्राचीनमानव आनुवंशिकसंशोधनक्षेत्रे नूतना प्रगतिः अभवत्। चीनीयवैज्ञानिकाः जीनोमसंशोधनद्वारा सिद्धं कृतवन्तः यत् विलुप्तप्राचीनः मानवः दशसहस्रवर्षपूर्वं प्रारम्भिकानां आधुनिकमनुष्यैः सह आनुवंशिकविनिमयं कृतवान् अद्यतनकाले अन्तर्राष्ट्रीयशैक्षणिकपत्रिकायां विज्ञानपत्रे प्रासंगिकाः शोधपरिणामाः प्रकाशिताः सन्ति ।

पत्रस्य प्रथमः लेखकः दक्षिणपूर्वविश्वविद्यालयस्य चिकित्साविद्यालयस्य आनुवंशिकीविकासजीवविज्ञानविभागस्य प्राध्यापकः च ली लिमिङ्ग् इत्यनेन उक्तं यत् निएण्डर्थाल्-जनाः मुख्यतया पश्चिमे यूरेशियादेशे वितरितः प्राचीनः मानवः आसीत्, सः प्रायः ३०,००० वर्षपूर्वं विलुप्तः अभवत् प्राचीनाः मनुष्याः कथं विलुप्ताः अभवन्, तेषां आधुनिकमनुष्यैः सह कथं सम्बन्धः अस्ति ? १९ शताब्द्यां प्रथमानि निएण्डर्थाल्-अस्थिनि आविष्कृत्य एते प्रश्नाः वैज्ञानिकानां ध्यानस्य केन्द्रे सन्ति ।

ली लिमिङ्ग् इत्यनेन अमेरिकादेशस्य प्रिन्स्टन् विश्वविद्यालयस्य शोधकर्तृभिः सह सहकार्यं कृत्वा २००० आधुनिकमानवानां, ३ निएण्डर्थाल्-जनानाम्, १ डेनिसोवान् (एशियादेशे निवसन्तः निएण्डर्थाल्-सदृशः समूहः) च जीनोमस्य उपयोगेन विभिन्नप्रकारस्य मानवसमूहानां मध्ये अतीतस्य जीनप्रवाहस्य नक्शाङ्कनं कृतम् २,००,००० वर्षाणाम् अधिकम् । अध्ययनेन आधुनिकमनुष्याणां निएण्डर्थाल्-जनानाञ्च मध्ये जटिलजीनप्रवाहप्रतिमानानाम् अनुकरणं कृत्वा निएण्डर्थाल्-जीनोमे आधुनिक-मानव-डीएनए-परिचयः कृतः । शोधपरिणामेषु ज्ञायते यत् निएण्डर्थाल्-जनानाम् जनसंख्या कालान्तरेण क्रमेण न्यूनीभूता, प्रायः ५०,००० तः ६०,००० वर्षाणि पूर्वं तेषां प्रारम्भिक-आधुनिक-मनुष्यैः सह आनुवंशिक-आदान-प्रदानं आरब्धम्, येषां जनसंख्या प्रबलः आसीत्, क्रमेण च आधुनिक-मनुष्याणां जीन-पूले एकीकृताः

विज्ञानपत्रिकायाः ​​समीक्षकाः मन्यन्ते यत् अयं अध्ययनः "आधुनिकमानवैः निएण्डर्थाल्-जनानाम् आत्मसातीकरणस्य" आनुवंशिकसाक्ष्यं प्रददाति तथा च प्राचीनमनुष्याणां विकासस्य विकासमार्गस्य च अधिकं स्पष्टीकरणार्थं प्रारम्भिकानां आधुनिकमनुष्याणां निएण्डर्थाल्-इतिहासस्य च आनुवंशिक-आदान-प्रदानं प्रकाशयितुं साहाय्यं करोति (उपरि)