समाचारं

UNISOC इत्यस्य नूतनं W117 प्रोसेसर टर्मिनल् उपकरणं १९ जुलै दिनाङ्के विमोचितं भविष्यति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यस्य समाचारानुसारं १८ जुलै दिनाङ्के यूनिसोक् समूहेन अद्य आधिकारिकतया घोषितं यत् सः १९ जुलै दिनाङ्के स्वस्य W117 प्रोसेसरेण सुसज्जितं नूतनं स्मार्ट वेयरेबल टर्मिनल् उपकरणं विमोचयिष्यति।


समाचारानुसारं एतत् यन्त्रं "व्यावसायिकक्रीडाबुद्धिः" इति रूपेण स्थितम् अस्ति ।स्वतन्त्रसञ्चारस्य समर्थनं करोति तथा च दीर्घकालं बैटरीजीवनस्य लक्षणं भवति . आधिकारिकं वार्म-अप-पोस्टरं दर्शयति यत् नूतनं स्मार्ट-परिधानीयं यन्त्रं गोलघटिकायाः ​​डिजाइनं स्वीकुर्वति, यत्र मुकुटं घडिकायाः ​​दक्षिणभागे स्थितं भवति, रक्तरेखाः च दृश्यन्ते

Ziguang Zhanrui अधिकारी नूतनस्य टर्मिनलस्य उपकरणस्य विशिष्टं ब्राण्ड् मॉडलं च स्पष्टतया न उक्तवान् IT House इत्यनेन अवलोकितं यत् नूतनं उत्पादं Xiaomi इत्यस्य नूतनघटिकायाः ​​समानसमये एव विमोचितम्, तथा च समग्ररूपेण स्वरूपस्य डिजाइनः अपि समानः अस्तिXiaomi Mi Watch S4 Sport इत्यस्य कृते उपलब्धं भविष्यति इति अपेक्षा अस्ति


Unisoc इत्यस्य आधिकारिकजालस्थलस्य अनुसारं W117 प्रोसेसरः "strong endurance RTOS cellular watch platform" इति रूपेण स्थितः अस्ति, यः हल्के RTOS प्रणालीषु अनुकूलितः अस्ति, 22nm प्रक्रियायाः उपयोगेन, न्यूनशक्ति-उपभोगं च दर्शयति ऑनलाइन Alipay, ऑनलाइन संगीतं, आवाजसहायकं, 4G पूर्णं नेटकॉम, ESIM, volte उच्चपरिभाषा स्वरं समर्थयति, तथा च वयस्कानाम् कृते उच्चस्तरीयं धारणीयं उत्पादं निर्मातुं उपयुक्तम् अस्ति। Xiaomi Watch S3, vivo WATCH 2 इत्यादीनि सर्वाणि एतस्य प्रोसेसर-मञ्चस्य उपयोगं कुर्वन्ति ।