समाचारं

ज़ोङ्ग फुली इत्यस्य राजीनामा इति अफवाः प्रति वाहाहा, भागधारकाः च प्रतिक्रियां न दत्तवन्तः

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य वाहाहा समूहस्य उपाध्यक्षस्य ज़ोङ्ग फुलि इत्यस्य त्यागपत्रं अन्तर्जालमाध्यमेन प्रसारितम्।

अस्मिन् विषये १८ जुलै दिनाङ्के चाइना बिजनेस न्यूज इत्यनेन वाहाहा इत्यस्य विषये पृष्टं, परन्तु अद्यापि तस्य प्रतिक्रिया नासीत् । तदनन्तरं संवाददाता वाहाहा समूहस्य भागधारकेषु अन्यतमं हाङ्गझौ शाङ्गचेङ्गजिल्ला सांस्कृतिकं वाणिज्यिकपर्यटनं निवेशसमूहं लिमिटेड् इति फ़ोनं कृतवान् अन्यपक्षः घटनायाः प्रामाणिकतायाः प्रतिक्रियां न दत्तवान्, परन्तु अवदत् यत् "वाहहां पृच्छन्तु।

वहाहा-नगरस्य समीपस्थाः जनाः अवदन् यत् किञ्चित्कालपूर्वं वहाहा-संस्थायाः अनेकाः उच्चस्तरीयाः कार्यकारीणां क्रमेण कम्पनीं त्यक्तवन्तः, परन्तु अधिकानि सूचनानि प्रकटयितुं न अस्वीकृतवन्तः वहाहा-नगरस्य पूर्वकार्यकारी एतत् सत्यम् इति अवदत् ।

ऑनलाइन प्रसारितस्य त्यागपत्रस्य अनुसारं ज़ोङ्ग फुली इत्यनेन उक्तं यत् अद्यैव हाङ्गझौ शाङ्गचेङ्गजिल्लाजनसर्वकारः तथा च हाङ्गझौ वाहाहा समूहकम्पनी लिमिटेड् ("वाहहा समूहः") इत्यस्य केचन भागधारकाः मृत्योः अनन्तरं वाहाहा समूहस्य तस्याः प्रबन्धनस्य विषये चिन्ताम् उत्थापितवन्तः of Chairman Zong Qinghou इति विषयस्य उचिततायाः विषये प्रश्नः कृतः अस्ति, येन मम कृते वहाहा समूहस्य तस्य होल्डिंग् कम्पनीनां च कृते मम प्रबन्धनदायित्वं निरन्तरं कर्तुं असम्भवम् अस्ति। अतः मया वहाहा समूहस्य उपाध्यक्षस्य महाप्रबन्धकस्य च पदात् तत्कालं प्रभावेण राजीनामा दातुं निर्णयः कृतः, तस्य संचालने प्रबन्धने च भागं न लप्स्यते। ज़ोङ्ग फुली इत्यनेन उक्तं यत् सा उपर्युक्तं प्रासंगिकं राजीनामापत्रं हाङ्गझौ वाहाहा ग्रुप् कम्पनी लिमिटेड् इत्यस्मै सर्वेभ्यः भागधारकेभ्यः च प्रेषितवती, अपि च प्रासंगिकपक्षेभ्यः आग्रहं कृतवती यत् ते उत्तरदायी मनोवृत्तिं स्वीकुर्वन्तु, प्रक्रियानुसारं महाप्रबन्धकं शीघ्रं पुनः नियोजयन्तु संघस्य नियमेषु निर्धारितं भवति, तथा च सः प्रबन्धनं कर्तुं ददातु उत्तरदायित्वं वाहाहा समूहस्य सामान्यसञ्चालनं सुनिश्चित्य वहाहासमूहस्य, ग्राहकानाम्, सर्वेषां कर्मचारिणां च सामान्यहितस्य कानूनानुसारं रक्षणं च अन्तर्भवति। अन्तिमेषु वर्षेषु ज़ोङ्ग फुली क्रमेण वाहाहा समूहस्य व्यवसाये गभीरं कृतवान् । ज़ोङ्ग फुली अप्रैल २०१८ तः वाहाहा समूहस्य ब्राण्ड् जनसम्पर्कविभागस्य निदेशकरूपेण कार्यं कृतवान् अस्ति ।मार्च २०२० तः ज़ोङ्ग फुली वहाहा समूहविक्रयकम्पनीयाः उपमहाप्रबन्धकरूपेण अपि कार्यं कृतवान् २०२३ तमस्य वर्षस्य एप्रिलमासे हाङ्गझौ वाहाहा वेरी कोला बेवरेज् कम्पनी लिमिटेड् इत्यत्र औद्योगिकव्यापारिकपरिवर्तनं जातम्, ततः ज़ोङ्ग फुली इत्यस्य निदेशकरूपेण योजितः ।