समाचारं

सेंट्रल हुइजिन् द्वितीयत्रिमासे CSI 300 ETF सहित अनेक ETFs सदस्यतां गृहीतवान् CSI 300 Value ETF (562320) सक्रियरूपेण व्यापारं कृतवान्, तथा च China Mobile इत्यनेन नूतनं उच्चं |

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रारम्भिकव्यापारे न्यूनतया उद्घाटितः, प्रेससमयपर्यन्तं च दुर्बलतया प्रचलति ।CSI 300 मूल्यसूचकाङ्कः 0.51% न्यूनतया समायोजितः ।, घटकस्य स्टॉक्स् वृद्धेः अपेक्षया अधिकं पतिताः, चाइना मर्चेन्ट्स् राजमार्गे २% अधिकं वृद्धिः अभवत्, चाइना मोबाईल् नूतनं उच्चस्थानं प्राप्तवान्, TBEA, Gree Electric, China Telecom, Sinopec, इत्यादयः किञ्चित् वृद्धिं अनुसृत्य।

सम्बन्धित ईटीएफ-मध्ये .CSI 300 Value ETF (562320) अधुना 0.72% न्यूनः अस्ति, यत्र 7% अधिकं कारोबारस्य दरः अस्ति, तथा च दिनान्तरव्यापारः सक्रियः अस्ति . ज्ञातव्यं यत् ८ जुलैतः १७ जुलैपर्यन्तं अष्टव्यापारदिनेषु ईटीएफ-संस्थायाः किञ्चित् ऊर्ध्वगामिनी प्रवृत्तिः दृश्यते स्म, यत्र सञ्चितरूपेण १.७४% वृद्धिः अभवत्


CSI 300 Value ETF (562320) 300 Value Index इत्यस्य निकटतया निरीक्षणं करोति अयं सूचकाङ्कः CSI 300 Index नमूना स्टॉक्स् इत्यस्य उपयोगं नमूनास्थानरूपेण करोति, मूल्यकारकस्य आधारेण शैलीस्कोरस्य गणनां करोति, तथा च उच्चतममूल्याङ्कयुक्तानां 100 स्टॉकानां चयनं करोति ।

मीडिया-रिपोर्ट्-अनुसारं CSI 300 सूचकाङ्कः अधुना एव प्रफुल्लितः अस्ति, तत्सम्बद्धाः ETFs सुवर्णस्य मुख्यः स्रोतः अभवन् ।अनेकाः उद्योगस्य अन्तःस्थजनाः अवदन् यत् किञ्चित्पर्यन्तं, एतत् मन्दं विपण्यभावनां प्रतिबिम्बयति तथा च तलसंकेतानां सुदृढीकरणस्य प्रतिनिधित्वं करोति, यत् CSI 300 सूचकाङ्कस्य "रक्षात्मकप्रतिआक्रमणस्य" निवेशमूल्यं प्रकाशयति।

कोषस्य द्वितीयत्रिमासे प्रतिवेदनं अधुना एव उजागरितम् अस्ति, तथा च "राष्ट्रीयदल" इति नाम्ना प्रसिद्धः केन्द्रीयहुइजिन् द्वितीयत्रिमासे अपि CSI 300 इत्यादीनां बहवः "बिग् मैक" ईटीएफ-इत्यस्य बृहत्-परिमाणेन क्रयणं कृतवान् ईटीएफ।

सेण्टालाइन फ्यूचर्स् इत्यनेन सूचितं यत् मार्केट्-अन्तर्गतं विषय-परिवर्तनस्य घटना अद्यापि स्पष्टा अस्ति, तथा च चिप्-जनता अल्पकालीन-शेयर-कैपिटल-खेल-बाजारे एकः प्रभावी सन्दर्भ-सूचकः भवितुम् अर्हति सर्वेषां सूचकाङ्कानां प्रवृत्तयः भिन्नाः सन्ति, परन्तु CSI 300 इत्यादीनां सूचकाङ्कानां प्रवृत्तिः अन्येषां सूचकाङ्कानां अपेक्षया महत्त्वपूर्णतया प्रबलाः सन्ति ये भारीभारयुक्तानां स्टॉकानां बलेन चालिताः सन्तिवार्तानां प्रभावे ध्यानं ददातु, अल्पकालीनरूपेण च, भवन्तः अद्यापि भारितसूचकाङ्कजातीनां पुनःप्रत्यागमनस्य अवसरेषु ध्यानं दातुं शक्नुवन्ति।

(अस्मिन् लेखे संस्थागतदृष्टिकोणाः अनुज्ञापत्रप्राप्तप्रतिभूतिसंस्थाभ्यः आगताः सन्ति, ते च किमपि निवेशपरामर्शं न भवन्ति, न च ते मञ्चस्य विचाराणां प्रतिनिधित्वं कुर्वन्ति। निवेशकान् स्वतन्त्रनिर्णयान् निर्णयान् च कर्तुं अनुरोधः क्रियते।)