समाचारं

९९,८०० युआन्, BYD युआन् यूपी शुद्धविद्युत् एसयूवी नूतनं ४०१किमी गतिशीलसंस्करणं मॉडलं प्रक्षेपयति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन १८ जुलै दिनाङ्के ज्ञापितं यत् BYD Auto इत्यनेन आधिकारिकतया Yuan UP कारस्य नूतनविन्याससंस्करणस्य प्रक्षेपणस्य घोषणा कृता ।४०१ कि.मी.पर्यन्तं गतिशीलसंस्करणस्य मॉडलस्य मूल्यं ९९,८०० युआन् अस्ति

  • 301km अग्रणी मॉडल: 96,800 युआन

  • ४०१कि.मी.सक्रियसंस्करणम् : ९९,८०० युआन्

  • 401km अग्रणी मॉडल: 109,800 युआन

  • ४०१कि.मी. पारलौकिकं प्रतिरूपम् : ११९,८०० युआन् (वैकल्पिकस्य "स्मार्ट विकल्पसङ्कुलस्य" कृते अतिरिक्तं ६,००० युआन्)


IT House इत्यनेन पृच्छति, ज्ञातं च यत् BYD Yuan UP इत्यस्य 401km जीवनशक्तिसंस्करणं 301km अग्रणी मॉडलस्य समानं डिजाइनं स्वीकुर्वति। 70kW मोटर(उच्चस्तरीयसंस्करणद्वयं १३०किलोवाट् अस्ति), उच्चस्तरीयसंस्करणस्य समानाः बिन्दवः सन्तिबैटरी-जीवनं ४०१कि.मी.पर्यन्तं वर्धितम्, द्रुत-चार्जिंग् ६५किलोवाट्-पर्यन्तं च वर्धितम् ।

तदतिरिक्तं केषुचित् विन्यासेषु कारस्य न्यूनीकरणं कृतम् अस्ति ।यथा, VTOL मोबाईल पावर स्टेशन, रिमोट कण्ट्रोल् मोबाईल वाहन, 6 स्पीकर (4 स्पीकर यावत् कटितम्), पृष्ठीयवायुजालकस्य विद्युत् तापनं, डिफोगिंग्, डिफ्रॉस्टिंग् च सर्वं गता, एते च शेषेषु ३ संस्करणेषु मानकाः सन्ति ।

BYD इत्यस्य ई-प्लेटफॉर्म 3.0 इत्यस्मिन् जन्म प्राप्य प्रथमा A0-वर्गस्य शुद्धविद्युत् SUV इति रूपेण अस्य कारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः 4310/1830/1675mm अस्ति, तथा च चक्रस्य आधारः 2620mm अस्ति आन्तरिकस्य कृते, भवान् ३०१ कि.मी.-अग्रणी-माडलस्य विन्यासं द्रष्टुं शक्नोति, यत्र १०.१-इञ्च्-केन्द्रीय-नियन्त्रण-पर्दे, पार्श्व-पर्दे-वायुपुटं च नास्ति