समाचारं

सहस्राणि माइलपर्यन्तं प्रसन्नवायुः—मम देशस्य अति-उच्च-गति-आघात-तरङ्ग-वायु-सुरङ्गस्य दर्शनं

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अत्र वायुवेगः प्रति सेकण्ड् १०,००० मीटर् यावत् भवति!


उच्चतापमानगैसगतिविज्ञानस्य राज्यस्य प्रमुखप्रयोगशालायां, यान्त्रिकसंस्थायां, चीनीविज्ञानस्य अकादमीयां भवतः स्वागतम्। अद्यतननायकान्, अति-उच्च-गति-आघात-तरङ्ग-वायु-सुरङ्गद्वयं, JF-12, JF-22 च आमन्त्रयितुम् इच्छामि |


उन्नतवायुसुरङ्गाः उन्नतविमाननिर्माणस्य आधारः भवन्ति । अस्माकं देशः १९५८ तमे वर्षे शॉक ट्यूब प्रौद्योगिक्याः अध्ययनं आरब्धवान् अधुना यावत् जेएफ-१२ तथा जेएफ-२२ पवनसुरङ्गाः गतिः, कुलतापमानः, प्रयोगात्मकप्रतिरूपः, प्रयोगात्मकसमयः इत्यादिषु अनेकेषु मापदण्डेषु विश्वस्य अग्रणीस्थाने सन्ति अस्माकं देशं उच्चप्रौद्योगिकीयुक्तं देशं कृतवान्।


एतयोः आघाततरङ्गवायुसुरङ्गयोः ज्ञातुं चीनीयविज्ञानसंस्थायाः यान्त्रिकसंस्थायां एयरोस्पेस् फ्लाइट् इत्यस्य उच्चतापमानगैसगतिविज्ञानस्य राष्ट्रियमुख्यप्रयोगशालायाः भ्रमणं कुर्मः

संवाददाताः जू याङ्ग, लियू जिमेई, मा क्षियाओडोंग

सम्पादकः जू यांग

सिन्हुआ न्यूज एजेन्सी ऑडियो तथा वीडियो विभाग द्वारा निर्मित