समाचारं

हाङ्गकाङ्ग उपभोक्तृपरिषदः नोङ्गफू वसन्तस्य घटनायाः कृते क्षमायाचनां करोति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[हाङ्गकाङ्ग उपभोक्तृपरिषद् नोङ्गफू वसन्तघटनायाः क्षमायाचनां करोति] वित्तीयसमाचारसंस्थायाः १८ जुलै दिनाङ्के ज्ञापितं यत् हाङ्गकाङ्ग उपभोक्तृपरिषदः आधिकारिकजालस्थलेन स्पष्टीकरणवक्तव्यं प्रकाशितं यत् कालमेव नोङ्गफूवसन्तस्य प्रतिनिधिभिः सह मिलित्वा गहनविनिमयं कृत्वा संघेन ज्ञातम् that the relevant products have इदं "प्राकृतिकं खनिजजलं" अथवा "शुद्धजलं" नास्ति, अपितु "पेयनीयं प्राकृतिकं जलं", तथा च कम्पनीद्वारा स्वीकृतः मानकः "पैकेज्ड पेयजलस्य राष्ट्रियखाद्यसुरक्षामानकम्" (GB19298-2014) अस्ति उत्पादनस्थानस्य मुख्यभूमिः । अस्मिन् विषये अस्य नमूनायाः पुनः वर्गीकरणं "प्राकृतिकजलं पेयम्" इति स्वतन्त्रवर्गरूपेण कृत्वा पुनः स्कोरः क्रियते । पुनः स्कोरिंग् कृत्वा अस्य नमूनायाः समग्रं प्रदर्शनं ४.५ तारातः ५ तारापर्यन्तं समायोजितम् ।