समाचारं

प्रसिद्ध कला चित्रकला |

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



१९ शताब्द्याः अन्ते २० शताब्द्याः आरम्भपर्यन्तं सक्रियः रूसी कलाकारः अलेक्जेण्डर् माकोव्स्की इत्यनेन स्वस्य अद्वितीयचित्रशैल्या, कलाविषये गहनतया च योगस्य इतिहासे चिह्नं त्यक्तम् तस्य चित्रेषु न केवलं उत्तमं चित्रकौशलं प्रदर्शितं भवति, अपितु गहनं सांस्कृतिकविरासतां, तत्कालीनभावना च अस्ति ।
मकोव्स्की इत्यस्य जन्म १८६९ तमे वर्षे रूसीसाम्राज्यस्य अन्ते यदा समाजः अशान्तिः आसीत्, संस्कृतिः कला च परिवर्तनस्य कालखण्डे अपि आसीत् । अस्याः पृष्ठभूमितः माकोव्स्की इत्यस्य कलात्मकवृत्तिः अपि आव्हानैः, अवसरैः च परिपूर्णा आसीत् । प्रारम्भिकवर्षेषु सः सेण्ट् पीटर्स्बर्ग्-नगरस्य रॉयल एकेडमी आफ् फाइन आर्ट्स् इत्यत्र अध्ययनं कृत्वा कठोरशास्त्रीयकलाशिक्षां प्राप्तवान्, येन तस्य भविष्यस्य कलात्मकसृष्टेः ठोसः आधारः स्थापितः



माकोव्स्की इत्यस्य चित्रेषु शास्त्रीयतावादस्य कठोरता, नाजुकता च, प्रभाववादस्य स्वतन्त्रता, अनियंत्रितता च विविधाः शैल्याः सन्ति सः पात्राणां व्यञ्जनानां भावानाञ्च ग्रहणे कुशलः अस्ति, सुकुमारब्रशकार्यस्य समृद्धवर्णानां च माध्यमेन पात्राणां अन्तःलोकं सजीवरूपेण प्रदर्शयति तस्य चित्रेषु पात्राणि प्रायः विशिष्टे ऐतिहासिके वा सांस्कृतिकपृष्ठभूमिषु भवन्ति पात्राणां पर्यावरणस्य च अन्तरक्रियायाः माध्यमेन ते कालस्य शैलीं पात्राणां आध्यात्मिकदृष्टिकोणं च प्रतिबिम्बयन्ति।
तस्य आकृतिचित्रस्य अतिरिक्तं माकोव्स्की इत्यस्य परिदृश्यानि अपि तथैव आश्चर्यजनकाः सन्ति । तस्य परिदृश्यचित्रेषु रूसस्य प्राकृतिकदृश्यानि विषयरूपेण गृह्णन्ति, सुकुमारनिरीक्षणस्य गहनवर्णनस्य च माध्यमेन सः रूसस्य प्राकृतिकसौन्दर्यं काव्यात्मकरूपेण चित्रमयरूपेण च प्रस्तुतं करोति। तस्य चित्रेषु विशालानि वनानि, शान्तसरोवराणि, भव्याः हिमाच्छादितपर्वताः इत्यादयः प्राकृतिकाः दृश्याः दृश्यन्ते, येन जनाः प्रकृतेः जादूः, आकर्षणं च अनुभवन्ति
माकोव्स्की इत्यस्य कलात्मकाः उपलब्धयः न केवलं तस्य सहपाठिभिः स्वीकृताः, अपितु व्यापकदर्शकानां प्रेम्णः अपि प्राप्ताः । देशे विदेशे च अनेकेषु कलाप्रदर्शनेषु तस्य कृतयः प्रदर्शिताः सन्ति, अनेके सम्मानाः पुरस्काराः च प्राप्ताः । तस्य कलात्मकशैली, सृजनात्मका अवधारणा च अनन्तरं बहवः कलाकाराः अपि प्रभाविताः अभवन्, रूसीकला-इतिहासस्य अभिन्नः भागः च अभवत् ।















































































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।