समाचारं

लाभः आगच्छति एव!१३० तः अधिकाः कम्पनयः अन्तरिमलाभांशं दातुं योजनां कुर्वन्ति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


१७ जुलै दिनाङ्के सूचीकृतकम्पनीनां अन्यः समूहः निवेशकानां प्रतिफलं अधिकं वर्धयितुं विकासपरिणामान् निवेशकैः सह साझां कर्तुं मध्यावधिलाभांशयोजनानि प्रस्तावितवान् तेषु फूचुआङ्ग प्रिसिजन, वेमैक्स इत्यादीनां सूचीकृतकम्पनीनां लाभांशं २०२४ तः न्यूनं न कर्तुं योजना कृता आसीत् ।50% of वर्षस्य प्रथमार्धे मूलकम्पन्योः कारणं शुद्धलाभं निवेशकैः सह साझां भवति ।

सिक्योरिटीज टाइम्स् इत्यस्य एकस्य संवाददातुः आँकडानुसारं १३८ ए-शेयर-सूचीकृतकम्पनीभिः मध्यावधि-लाभांश-योजना प्रस्ताविता, यत् गतवर्षे मध्यावधि-लाभांशं कार्यान्वितानां सूचीकृतानां कम्पनीनां संख्यायाः ७०% यावत् अभवत् इति अपेक्षा अस्ति अधिकं वर्धन्ते।

तस्मिन् दिने सायंकाले फुचुआङ्ग प्रिसिजन इत्यनेन घोषितं यत् सूचीकृतकम्पनीनां निवेशमूल्यं वर्धयितुं, निवेशकैः सह विकासस्य परिणामान् साझां कर्तुं, निवेशकानां हितस्य प्रभावीरूपेण रक्षणार्थं च प्रमुखः भागधारकः शेन्याङ्ग एडवांस्डः कम्पनीयाः २०२४ तमस्य वर्षस्य कार्यान्वयनार्थं अन्तरिमलाभांशस्य कार्यान्वयनस्य प्रस्तावम् अयच्छत् गुणवत्तां वर्धयन्, कार्यक्षमतां वर्धयन्, प्रतिफलं च केन्द्रीकृत्य।" कार्ययोजना। शेनयांग एडवांस्ड अनुशंसति यत् सूचीकृतकम्पनीभिः वितरितस्य लाभांशस्य राशिः २०२४ तमस्य वर्षस्य प्रथमार्धे मूलकम्पनीयाः कारणीयस्य शुद्धलाभस्य ५०% तः न्यूना न भवेत्, तथा च सूचीकृतकम्पनीयाः भागधारकाणां कृते कृते शुद्धलाभात् अधिकं न भवेत् तदनुरूपः कालः ।

तस्याः रात्रौ "गुणवत्तासुधारं, दक्षतां वर्धयितुं, प्रतिफलं प्रति ध्यानं च" इति कार्ययोजनां मध्यावधिलाभांशेन सह कार्यान्वितुं फूचुआङ्ग प्रिसिजन एकमात्रं सूचीकृतं कम्पनी नासीत् १७ जुलै दिनाङ्के २२:०० वादनपर्यन्तं कुलम् १३ सूचीकृतकम्पनयः तस्मिन् दिने अन्तरिमलाभांशस्य कार्यान्वयनस्य योजनां घोषितवन्तः ।

फुचुआङ्ग प्रिसिजन इव वेमैक्स इत्यस्य वास्तविकः नियन्त्रकः अध्यक्षः च वान रेन्चुन् इत्यनेन योजनाकृतं लाभांश-अनुपातं ५०% यावत् वर्धयितुं प्रस्तावः कृतः । जिन्होङ्गगैसस्य अध्यक्षः वास्तविकनियन्त्रकः च जिन् क्षियाङ्गहुआ इत्यनेन वर्षस्य प्रथमार्धे शुद्धलाभस्य ४०% तः न्यूनं न भवति इति नकदलाभांशं वितरितुं सुझावः दत्तः तदतिरिक्तं चाङ्गलिंग् हाइड्रोलिक्स्, नुओटाई बायोटेक् इत्यादिभिः सूचीकृतैः कम्पनीभिः प्रस्तावितं लाभांश-अनुपातः ३०% अस्ति ।

Guobo Electronics, Shengxiang Biotech, Jinzai Foods, VEICHI Electric, Alex इत्यादीनां सूचीकृतकम्पनीनां प्रतिशेयरस्य लाभांशस्य राशिः एकस्मिन् चरणे स्पष्टीकृता अस्ति।

राज्यस्वामित्वयुक्तः उद्यमः गुओबो इलेक्ट्रॉनिक्सः अधुना एव जुलाईमासस्य आरम्भे इक्विटीवितरणयोजनायाः अन्तिमचरणं सम्पन्नवान् यत् कम्पनीयाः नवीनतमः मध्यावधिलाभांशयोजना कम्पनीयाः आधारेण प्रत्येकं 5.10 युआन् (करसहितः) नकदलाभांशं वितरितुं शक्नोति current total share capital of 596 million shares, Guobo Electronics अस्मिन् समये इलेक्ट्रॉनिकलाभांशस्य राशिः 300 मिलियन युआन् अधिका भविष्यति। पवन-आँकडानां अनुसारं २०२२ तमे वर्षे सूचीकृतं भविष्यति गुओबो इलेक्ट्रॉनिक्स-संस्थायाः अद्यावधि त्रीणि लाभांशानि सम्पन्नानि सन्ति, यत्र सञ्चितलाभांशराशिः ७५४ मिलियन युआन् अस्ति, तस्याः सूचीकरणात् आरभ्य औसतलाभांशस्य दरः ६०% यावत् अधिकः अस्ति

शेङ्गक्सियाङ्ग बायोटेक् इत्यस्य योजना अस्ति यत् कम्पनीयाः दीर्घकालीननिवेशमूल्यं अधिकं वर्धयितुं निवेशकानां विश्वासं वर्धयितुं च एकस्मिन् समये अन्तरिमलाभांशस्य तथा शेयरपुनर्क्रयणस्य रद्दीकरणस्य उपयोगः करणीयः। कम्पनीयाः वास्तविकनियन्त्रकः अध्यक्षश्च दाई लिझोङ्गः प्रत्येकं १० भागेषु सर्वेभ्यः भागधारकेभ्यः २.५० युआन् (करसहितः) नकदलाभांशं वितरितुं प्रस्तावितवान्, तस्मिन् एव काले १० लक्षं भागं विशेषप्रतिभूतिखाते निक्षिप्तं भविष्यति कर्मचारिणां स्टॉकस्वामित्वयोजनानां वा इक्विटीप्रोत्साहनस्य वा पुनर्क्रयणार्थं पञ्जीकृतपूञ्जीम् न्यूनीकर्तुं प्रतिशेयरं आयस्य स्तरं वर्धयित्वा शेयरधारकाणां निवेशस्य प्रतिफलं प्रभावीरूपेण सुधारयितुम् एतत् रद्दं भविष्यति।

उल्लेखनीयं यत् उपर्युक्तानि सूचीकृतकम्पनयः ये मध्यावधिलाभांशं प्रस्तावितवन्तः ताः न केवलं निवेशकानां प्रतिफलं वर्धयितुं व्यावहारिककार्याणि कृतवन्तः, अपितु स्वमुख्यव्यापारेषु अपि ध्यानं दत्तवन्तः, स्वस्य मूलप्रतिस्पर्धां च सुदृढां कृतवन्तः अधिकांशसूचीकृतकम्पनीनां कृते अपि उत्तमप्रदर्शनस्य अपेक्षाः सन्ति वर्षस्य प्रथमार्धम् ।

तस्मिन् एव दिने फुचुआङ्ग प्रिसिजन इत्यनेन प्रकटितं कार्यप्रदर्शनस्य पूर्वानुमानं दर्शयति यत् कम्पनी २०२४ तमस्य वर्षस्य प्रथमार्धे ११५ मिलियन युआन् तः १३५ मिलियन युआन् यावत् शुद्धलाभं प्राप्तुं अपेक्षां करोति, यत् वर्षे वर्षे २०% तः ४१% यावत् वृद्धिः अस्ति कम्पनीयाः प्रदर्शनवृद्धिः घरेलु अर्धचालकबाजारमागधायां सशक्तवृद्ध्या लाभं प्राप्नोति, विदेशीय अर्धचालकबाजारस्य पुनर्प्राप्तिः। शेङ्गक्सियाङ्ग बायोटेक इत्यनेन पूर्वं प्रकटितं कार्यप्रदर्शनस्य पूर्वानुमानं दर्शयति यत् वर्षस्य प्रथमार्धे १५ कोटि युआन् तः १६५ मिलियन युआन् यावत् शुद्धलाभः प्राप्तुं शक्यते, यत् वर्षे वर्षे ६४% तः ८०% यावत् वृद्धिः अस्ति reporting period, the company's technology, products and market layout have made great progress in multiple key areas , क्रमेण भारी मात्रावृद्धेः चरणे प्रवेशं कृतवान्।

अस्मिन् वर्षे आरम्भात् एव सूचीकृतकम्पनीनां कृते मध्यावधिलाभांशं कार्यान्वितुं सामान्या प्रथा अभवत्, यतः अन्तरिमपरिणामाः क्रमेण स्पष्टाः अभवन्, मध्यावधिलाभांशयोजनानां आवृत्तिः अधिकाधिकं गहना अभवत् सिक्योरिटीज टाइम्स्-पत्रिकायाः ​​एकस्य संवाददातुः अपूर्ण-आँकडानां अनुसारं १७ जुलैपर्यन्तं १३८ सूचीकृतकम्पनयः मध्यावधिलाभांशयोजनानि प्रकटितवन्तः, यत् गतवर्षे मध्यावधिलाभांशं कार्यान्वितानां सूचीकृतानां कम्पनीनां संख्यायाः ७०% यावत् अभवत् आँकडानुसारं २०२१ तः २०२३ पर्यन्तं ए-शेयरसूचीकृतकम्पनीनां संख्या क्रमशः १८६, १३८, १९४ च अस्ति ।

अस्मिन् वर्षे आरम्भात् एव नियामकाः सूचीकृतकम्पनीनां लाभांशवर्धनार्थं प्रोत्साहयितुं अनेकाः नीतयः प्रवर्तन्ते । अस्मिन् वर्षे एप्रिलमासे नूतने "राष्ट्रस्य नवलेखाः" इति सूचीकृतकम्पनीनां नगदलाभांशस्य पर्यवेक्षणं सुदृढं कर्तुं आवश्यकम् आसीत्, बहुविधलाभांशः च शीर्षकस्य अर्थः एव अस्ति नवीन "राष्ट्रीयनवलेखाः" कथयन्ति यत् सूचीकृतकम्पनयः लाभांशस्य स्थिरतां, स्थायित्वं, पूर्वानुमानं च वर्धयितुं, तथा च वसन्तमहोत्सवात् पूर्वं वर्षे बहुविधलाभांशं, पूर्वलाभांशं, लाभांशं च प्रवर्धयितव्याः। येषां कम्पनीनां कृते बहुवर्षेभ्यः लाभांशं न दत्तं अथवा लाभांशस्य अनुपातः न्यूनः अस्ति, तेषां कृते प्रमुखभागधारकाः स्वस्य धारणानि न्यूनीकर्तुं प्रतिबन्धिताः भविष्यन्ति तथा च जोखिमचेतावनी कार्यान्विताः भविष्यन्ति। उच्चगुणवत्तायुक्तानां लाभांशदातृकम्पनीनां कृते प्रोत्साहनं वर्धयितुं आवश्यकम्।


सम्पादकः चेन लिक्सियाङ्ग

प्रूफरीडिंग : यांग लिलिन्