समाचारं

नासा-संस्थायाः VIPER-चन्द्र-रोवर-प्रकल्पं उच्छ्रितव्ययस्य, बहुविधविलम्बस्य च कारणेन स्थगितम् अस्ति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १८ जुलै दिनाङ्के ज्ञापितं यत् नासा इत्यनेन बुधवासरे घोषणा कृता यत् उच्छ्रितव्ययस्य कारणेन बहुविधपरियोजनाविलम्बस्य च कारणात् एतत्...VIPER rover परियोजनायाः अलमार्यां स्थापनस्य घोषणां कुर्वन्


मूलतः २०२३ तमस्य वर्षस्य अन्ते अस्य परियोजनायाः प्रक्षेपणस्य योजना आसीत्, परन्तु वास्तविककार्यन्वयनप्रक्रियायाः समये नासा-संस्थायाः पूर्वं आपूर्तिशृङ्खलायाः प्रौद्योगिक्याः च कारणेन विलम्बस्य कारणेन प्रक्षेपणं २०२५ तमस्य वर्षस्य सितम्बरमासपर्यन्तं स्थगितम् आसीत्

VIPER, यस्य अर्थः अस्ति Volatile Survey Polar Exploration Rover इति, चन्द्रस्य दक्षिणध्रुवं प्रति मिशनं कर्तुं, चन्द्रे जलस्रोतानां अन्वेषणं कर्तुं, तदनन्तरं Artemis चन्द्रस्य अवरोहणकार्यक्रमस्य उत्तमतया सज्जतां कर्तुं च योजना अस्ति

नासा इत्यनेन उक्तं यत् यदि सः VIPER परियोजनां निरन्तरं प्रवर्तयति तर्हि तस्य कारणेन व्ययस्य अधिका वृद्धिः भवितुम् अर्हति तथा च "वाणिज्यिकचन्द्रपेलोड् सेवाः" (CLPS) कार्यक्रमस्य अन्तर्गतं अन्यमिशनं प्रभावितं वा बाधितं वा भवितुम् अर्हति

ब्लूमबर्ग् इत्यस्य अनुसारं एजन्सी इत्यनेन एतावता रोवरस्य विकासाय ४५० मिलियन अमेरिकी डॉलर (IT Home Note: वर्तमानकाले प्रायः ३.२७६ अरब युआन्) व्ययः कृतः अस्ति, तस्य स्थाने डिटेक्टर् इत्यस्य उपयोगः कृतः अन्तरिक्षयानानि विच्छिद्य अन्येषु भविष्येषु चन्द्रमिशनेषु उपयुज्यन्ते स्म ।