समाचारं

भविष्यं आशाजनकम् अस्ति, सैमसंगः मोबाईलफोन उपग्रहसञ्चारकार्यस्य प्रचारं त्वरयति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १८ जुलै दिनाङ्के ज्ञापितं यत् यद्यपि सैमसंग-मोबाईल्-फोनाः अधिकतया "गैलेक्सी" मोबाईल्-फोनाः इति उच्यन्ते तथापि उपग्रह-सम्बद्ध-समर्थनस्य दृष्ट्या ते सम्प्रति अन्येभ्यः निर्मातृभ्यः पृष्ठतः सन्ति

AndroidAuthority इत्यनेन Samsung इत्यस्य आधिकारिक-अनुप्रयोगानाम् एकं सङ्ख्यां अनपैक् कृत्वा ज्ञातं यत् Samsung पूर्वमेव स्वस्य उपकरणेषु "उपग्रहसञ्चार"-कार्यं प्रवर्तयितुं कार्यं कुर्वन् अस्ति तथा च अग्रिम-पीढीयाः मॉडल्-मध्ये समर्थनं दातुं शक्नोति।

अन्यैः निर्मातृभिः सह तुलने Samsung प्रत्यक्षतया Google इत्यस्य समाधानं स्वीकुर्वितुं शक्नोति (Android 15 इत्यस्य मूलतः उपग्रहजालस्य समर्थनं कर्तुं पुष्टिः कृता अस्ति), अतः तस्य केचन एप्स् स्वस्य उपग्रहसमर्थनसमाधानं स्वीकुर्वन्ति, यदा तु “Messages” इत्यादीनि एप्स् गूगलस्य समाधानं प्रयोक्तुं सज्जाः सन्ति .

आपत्कालीन एसओएस | १५.५.००.१४

EmergencytextsviasatelliteIfyoucallemergencyserviceswhenyoureoutofrangeornotconnectedtoamobilenetwork,wellconnectyouviasatellitesoyoucansendanemergencytext
सैमसंग सन्देश | १५.५.१०.३९ इति

SatellitemodenotsupportedSamsungMessagesdoesn'tsupportsatellitemessaging.Tosendandreceivetextsviasatellite,youneedtomakeGoogleMessagesyourdefaultmessaging.
दूरभाषः | १५.२.८० इति

You'reinsatellitemode.Youcansendtextmessages,includingto911.Emergencycallsmaystillconnectifamobilenetworkisavailablenearyou.SendmessageYoucansendandreceivetextmessagesinSatellitemode.Emergencycallsmaystillconnectifamobilenetworkisavailablenearyou.

सम्प्रति कोऽपि स्पष्टः समाचारः नास्ति यत् सैमसंग गैलेक्सी एस २५ श्रृङ्खलायाः मॉडल् द्विपक्षीय उपग्रहसञ्चारस्य समर्थनं करिष्यति, परन्तु गूगलः तस्य उत्तरं प्रकाशयिष्यति यदा एण्ड्रॉयड् १५ आधिकारिकतया कतिपयेषु सप्ताहेषु विमोचनं भविष्यति तदा आईटी हाउस् भवद्भ्यः अधिकानि प्रासंगिकानि प्रतिवेदनानि आनयिष्यति भविष्य।