समाचारं

२९९९ युआन !DJI DJI SDR इमेज ट्रांसमिशनं विमोचयति: 3 किलोमीटर् पर्यन्तं संचरणदूरता

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन १८ जुलै दिनाङ्के ज्ञापितं यत् DJI इत्यनेन आधिकारिकतया नूतनं DJI SDR इमेज ट्रांसमिशनं विमोचितम्, यस्य मूल्यं २,९९९ युआन् अस्ति ।

इमेज् संचरणं सॉफ्टवेयर-परिभाषित-रेडियो-प्रौद्योगिक्याः आधारेण विकसितम् अस्ति तथा च SDR तथा Wi-Fi द्वय-मानक-प्रतिबिम्ब-सञ्चार-प्रौद्योगिकीम् अङ्गीकुर्वति ।

तेषु एसडीआर-प्रौद्योगिकी स्थलीय-प्रतिबिम्ब-संचरणस्य स्थिरतां नूतन-आयामे प्रवेशं च सुधरयति तदतिरिक्तं DJI SDR-प्रतिबिम्ब-सञ्चारः वाई-फाई-माध्यमेन चित्र-सञ्चारस्य समर्थनं अपि करोति, येन दलानाम् अधिकलचीला-निरीक्षण-विधिः प्राप्यते


SDR प्रौद्योगिक्याः उपरि निर्भरं कृत्वा DJI SDR इमेज संचरणं विभिन्नजटिलशूटिंग् वातावरणेषु इमेज् इत्यस्य स्थिरं संचरणं निरीक्षणस्य आवश्यकतां च सुनिश्चितं कर्तुं शक्नोति सुपर पेनेट्रेटिङ्ग् पावर इत्यनेन भित्तिद्वारा इत्यादीनां इण्डोर शूटिंग् आवश्यकतानां सहजतया सामना कर्तुं शक्यते, स्थिरं विश्वसनीयं च संचरणगुणवत्ता निर्वाहयितुं शक्यते

यदा चैनले बाधा भवति तदा DJI SDR इमेज संचरणम् अपि स्वयमेव 2.4 GHz/5.8 GHz/DFS त्रयाणां आवृत्तिपट्टिकानां मध्ये विना किमपि अर्थं कूर्दति, सर्वोत्तमचैनेल् प्रति स्विच् कृत्वा ऑन-सेट् निरीक्षणस्य आवश्यकतां सुनिश्चितं करिष्यति

DJI SDR इमेज ट्रांसमिशन दूरी 3 किलोमीटर् यावत् प्राप्तुं शक्नोति, यत् बृहत्-परिमाणस्य मोबाईल-शूटिंग्-दृश्यानां कृते उपयुक्तम् अस्ति । इदं 1080p/60fps संचरणविशिष्टतां समर्थयति, यत्र 20Mbps इत्येव उच्चः संचरणबिट् दरः, 35 मिलीसेकेण्ड् यावत् न्यूनः विलम्बः च अस्ति, येन शूटिंग्-दलस्य कृते उच्चगुणवत्तायुक्तः सुचारुः च निगरानीय-अनुभवः आनयति

उत्पादस्य शरीरस्य डिजाइनं हल्कं भवति, यत्र एकः प्रतिबिम्बसञ्चारसंप्रेषकः अथवा ग्राहकः केवलं १४५ ग्रामभारः भवति ।


यदा DJI RS श्रृङ्खलास्थिरीकरणकर्तृभिः सह उपयोगः भवति तदा DJI SDR इमेज संचरणं वर्चुअल् मोशन सेन्सिङ्ग्, वर्चुअल् जॉयस्टिक, जिम्बल् सेण्टरिंग् फंक्शन्स् च समर्थयति । यदा स्वतन्त्रतया उपयुज्यते तदा एतत् कॅमेरा-यंत्रस्य PTP-नियन्त्रणं अपि समर्थयितुं शक्नोति, यत् एपर्चर, शटर, ISO च प्रदर्शयितुं सेट् कर्तुं च शक्नोति, अपि च App-माध्यमेन कॅमेरा-यंत्रस्य फोटो-रिकार्डिंग्-कार्यं च प्रेरयितुं शक्नोति तदतिरिक्तं वर्चुअल् मेन्यू कार्याणि साकारयितुं सोनी-कैमराणां CEC नियन्त्रणमपि समर्थयति ।

मूल्यस्य दृष्ट्या DJI SDR इमेज ट्रांसमिशन सेट् इत्यस्य आधिकारिकमूल्यं २,९९९ युआन् अस्ति, यस्मिन् DJI SDR इमेज ट्रांसमिशन ट्रांसमीटर् (TX), DJI SDR इमेज ट्रांसमिशन रिसीवर (RX), USB-A to USB-C केबलं च सन्ति (1075px), तथा च एकः TX कैमरा एडाप्टर प्लेट् तथा TX gimbal संस्थापन एडाप्टर प्लेट् संस्थापयन्तु ।

DJISDR इमेज ट्रांसमिशन ट्रांसमीटर् इत्यस्य आधिकारिकं मूल्यं 1,699 युआन् अस्ति, तथा च DJI SDR इमेज ट्रांसमिशन रिसीवरस्य आधिकारिकं मूल्यं 1,699 युआन् अस्ति DJI SDR इमेज ट्रांसमिशन इत्यनेन सह प्रयुक्तः मोबाईल फ़ोन होल्डर किट् तथा टैब्लेट् होल्डर किट् अपि क्रयणार्थं उपलभ्यते समानसमये ।