समाचारं

AMD 16-कोर Ryzen 9 9950X प्रमुख प्रोसेसर Cinebench R23 बेन्चमार्क उजागर

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १८ जुलै दिनाङ्के ज्ञापितं यत् नेटिजन इगोर्_कविन्स्की इत्यनेन कालः (१७ जुलै) आनन्दटेक् मञ्चे पोस्ट् कृत्वा एएमडी रायजेन् ९ ९९५०एक्स प्रोसेसरस्य CinebenchR23 रनिंग् स्कोर डाटा साझाः कृतः।इदं प्रदर्शनं 160W विद्युत् उपभोगे Intel इत्यस्य शीर्ष 14900KS प्रोसेसर इत्यनेन सह तुलनीयम् अस्ति ।

AMD Ryzen 9 9950X प्रोसेसर परिचय

अस्मिन् समये परीक्षितः AMD Ryzen 9 9950X "100-000001277" अस्याः श्रृङ्खलायाः प्रमुखः प्रोसेसरः अस्ति, यः द्वौ Zen 5 CCDs इत्यनेन IOD इत्यनेन च सुसज्जितः अस्ति ।

प्रोसेसरः १६ कोर्, ३२ थ्रेड्, ४.३ गीगाहर्ट्ज् आधारघटिका आवृत्तिः, ५.७ गीगाहर्ट्जपर्यन्तं बूस्ट् क्लॉक् आवृत्तिः, ८० एमबी कैश (६४ एमबी एल३ + १६ एमबी एल२), १७०डब्ल्यू टीडीपी च सुसज्जितः अस्ति

घण्टा-आवृत्तेः दृष्ट्या यद्यपि त्वरण-घटिका-आवृत्तिः Ryzen 9 7950X इत्यस्य समाना अस्ति तथापि आधारघटिका-आवृत्तिः २०० मेगाहर्ट्ज् इत्यनेन किञ्चित् न्यूनीकृता अस्ति

परीक्षणमञ्चः

अस्य परीक्षणस्य प्रोसेसरः ES (इञ्जिनीयरिङ्ग नमूना) इत्यस्मिन् अस्ति, तस्य परीक्षणं मैनुअल् समायोजनस्य अनन्तरं भवति (PBO+CO चालू भवति) तथा च Cinebench R23 उपकरणस्य उपयोगेन परीक्षणं भवति ।


परीक्षाफलम् : १.

IT Home परीक्षणपरिणामान् निम्नलिखितरूपेण संलग्नं करोति।

  • एएमडी राइजेन ९ ९९५०एक्स (२३०डब्ल्यू) - ४६,०९० (१००%) / ५४७७.० मेगाहर्ट्ज (पीक) ६०.५सी

  • एएमडी राइजेन ९ ९९५०एक्स (२००डब्ल्यू) - ४४,७८२ (९७.१%) / ५२२७.० मेगाहर्ट्ज (पीक) ५४.६सी

  • एएमडी राइजेन ९ ९९५०एक्स (१६०डब्ल्यू) - ४२,३३६ (९१.८%) / ५२०६.४ मेगाहर्ट्ज (पीक) ४७.९सी

  • एएमडी राइजेन ९ ९९५०एक्स (१२०डब्ल्यू) - ३६,४७८ (७९.१%) / ४१९०.१ मेगाहर्ट्ज (पीक) ४३.५सी

  • एएमडी राइजेन ९ ९९५०एक्स (१००डब्ल्यू) - ३३,३७३ (७२.४%) / ३८२१.८ मेगाहर्ट्ज (पीक) ४०.५सी

  • एएमडी राइजेन ९ ९९५०एक्स (८०डब्ल्यू) - २९,४३० (६३.८%) / ३३४०.१ मेगाहर्ट्ज (पीक) ४१.०सी

  • एएमडी राइजेन ९ ९९५०एक्स (६०डब्ल्यू) - २३,९८५ (५२.०%) / २६८७.८ मेगाहर्ट्ज (पीक) ३९.५सी

  • एएमडी राइजेन ९ ९९५०एक्स (४०डब्ल्यू) - १२,४२४ (२६.९%) / १४०१.७ मेगाहर्ट्ज (पीक) ३४.८सी

परीक्षणपरिणामात् न्याय्यं चेत्, AMD Ryzen 9 9950X "Zen 5" डेस्कटॉप CPU इत्यस्य कार्यक्षमता 120W इत्यत्र 7950X3D इत्यस्य प्रदर्शनात् अधिकं भवति, तथा च 160W (४२३३६ अंकाः) Extreme अवस्थायां Intel Core i9-14900KS इत्यनेन सह तुलनीयम् अस्ति (४२६७८ अंकाः)。

i9-14900KS इत्यनेन सह तुलना सर्वाधिकं प्रमुखा अस्ति, यतः चरमस्थितौ 14900KS इत्यस्य परीक्षणशक्ति-उपभोगः 300W इत्यस्मात् अधिकः भवति, यत् 160W PPT इत्यस्य विद्युत्-उपभोगस्य प्रायः द्विगुणं भवति, तथा च परीक्षितः 9950X खुदरा-चिप् नास्ति


तदतिरिक्तं द्रवनाइट्रोजनस्य अन्येषां तापविसर्जनस्य विन्यासस्य च उपयोगेन Ryzen 9 9950X इत्यस्य कार्यक्षमता निम्नलिखितरूपेण भवति ।

  • ए एम डी राइजेन 9 9950एक्स (एल एन 2) - 53557 (127.7%)

  • ए एम डी राइजेन 9 9950X (वक्र आकारक) - 45303 (108.0%)

  • एएमडी राइजेन ९ ९९५०एक्स (पीबीओ + एक्सपो) - ४३९०५ (१०४.७%)

  • ए एम डी राइजेन 9 9950एक्स (स्टॉक) - 41924 (100%)