समाचारं

मासाधिकं यावत् अन्तरिक्षे अटन्तौ अमेरिकन-अन्तरिक्षयात्रिकौ कदा "गृहं गमिष्यतः?"

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



१० जुलै दिनाङ्के अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके भूमौ सम्बद्धौ अन्तरिक्षयात्रिकाः बैरी विल्मोर् (दक्षिणे) सुनी विलियम्सः च उक्तवन्तौ ।
सिन्हुआ समाचार एजेन्सी


जूनमासस्य ५ दिनाङ्के केप् कानावेराल् अन्तरिक्षसेनास्थानकात् "एट्लास् वी" रॉकेट् इत्यनेन "स्टारलाइनर्" इति विमानं प्रक्षेपितम् । सिन्हुआ समाचार एजेन्सी

जूनमासस्य ५ दिनाङ्के "स्टारलाइनर्" इति अन्तरिक्षयानस्य प्रथमं मानवयुक्तं परीक्षणविमानं अमेरिकादेशस्य फ्लोरिडा-नगरस्य केप् कानावेराल्-अन्तरिक्षसेनास्थानकात् "एट्लास् वी"-रॉकेट्-यानेन प्रक्षेपितम्, यत्र अमेरिकन-अन्तरिक्षयात्री बैरी विल्मोर्, सुनी-विलियम्स च अन्तर्राष्ट्रीय-यानं प्रति गतः अन्तरिक्षस्थानक। अन्तरिक्षयानं ६ जून दिनाङ्के अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्राप्तम्, मूलतः अन्तरिक्ष-स्थानकं त्यक्त्वा जून-मासस्य १४ दिनाङ्के पृथिव्यां प्रत्यागन्तुं निश्चितम् आसीत् ।किन्तु प्रोपेलर-विफलता, हीलियम-लीकेज-इत्यादीनां समस्यानां कारणात् पुनरागमनसमयः पुनः पुनः स्थगितः एतावता अमेरिकन-अन्तरिक्षयात्रिकद्वयम् अद्यापि अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अटन्तौ, तेषां पुनरागमनस्य तिथिः अद्यापि न निर्धारिता ।
नासा-संस्थायाः जुलै-मासस्य १० दिनाङ्के मीडिया-सम्मेलन-कॉलः अभवत् ।सम्बन्धस्य समये द्वौ अन्तरिक्षयात्रिकौ स्वस्य विश्वासं प्रकटितवन्तौ यत् बोइङ्ग्-अन्तरिक्षयानं तान् सुरक्षिततया पृथिव्यां प्रत्यागन्तुं शक्नोति इति
परन्तु तेषां पुनरागमनस्य तिथिः का अस्ति ?

1.
पुनरागमनस्य विषये आत्मविश्वासयुक्ताः अन्तरिक्षयात्रिकाः

अन्तरिक्षे फसन् अन्तरिक्षयात्री सुनी विलियम्सः ७ अन्तरिक्षस्थानकमिशनेषु भागं गृहीतवान् अस्ति । अस्य "उड्डयनस्य" पूर्वं कुलम् ३२२ दिवसान् यावत् अन्तरिक्षे एव स्थितम् आसीत् । विलियम्सः अपि एकः महिला अन्तरिक्षयात्री अस्ति यः एकस्मिन् समये १९५ दिवसान् यावत् अन्तरिक्षस्थानके स्थितवान् । २००७ तमे वर्षे अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके ट्रेडमिल्-इत्यत्र "मैराथन्" अपि सफलतया सम्पन्नवती, यत्र कुलम् ४ घण्टाः २४ निमेषाः च अभवन् । तस्याः पूर्वं भूमौ ३ घण्टाः २९ निमेषाः आसन् ।
विल्मोर् अपि एकः दिग्गजः अस्ति यः अन्तरिक्षविमानद्वयस्य अनुभवं कृतवान् अस्ति सः पूर्वं कुलम् १७८ दिवसान् यावत् अन्तरिक्षे स्थितवान्, अपि च सः अनेकानि अन्तरिक्षयात्राणि अपि कृतवान् ।
मासाधिकं यावत् अन्तरिक्षस्थानके अटन्तौ अपि अन्तरिक्षयात्रिकद्वयं पृथिव्यां पुनरागमनस्य विषये अद्यापि अतीव आत्मविश्वासः अस्ति । "मम सद्भावना अस्ति यत् एतत् जहाजं अस्मान् गृहं नेष्यति" इति विलियम्सः मीडिया-कॉल-समये अवदत् ।
विल्मोर् अवदत् - "वयं कदापि न करिष्यामः" इति
विश्वासः भवतु। नासा (राष्ट्रीय-अन्तरिक्ष-प्रशासनम्) न्यू-मेक्सिको-नगरे थ्रस्टर-परीक्षणं कुर्वन् अस्ति । अस्मात् वयं शिक्षिष्यामः इति सः अवदत्। अस्माकं नूतनाः प्रक्रियाः, नूतनाः प्रक्रियाः च भविष्यन्ति। यत्र आवश्यकं तत्र एताः प्रक्रियाः प्रक्रियाश्च उपयुञ्ज्महे। " " .
विलियम्सः अपि अवदत् यत् सा विल्मोर् च अन्तरिक्षे स्वसमयं आनन्दितवन्तौ ।
"अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके वयं महत् समयं यापयामः" इति सा अवदत् "अहं पूर्वं अत्र गता अस्ति तथा च गृहमिव अनुभूयते, प्लवमानः भवितुं च साधु भवति। अहं न शिकायत, बैरी च तत् न शिकायत वयं कतिपयानि अपि वाराः अत्र स्मः।" सप्ताहः।"

2
"गृहं गन्तुं" कियत्कालं प्रतीक्षितव्यम् ?


सुरक्षितपक्षे भवितुं नासा-संस्थायाः वाणिज्यिक-दल-कार्यक्रमस्य प्रबन्धकः स्टीव-स्टिकः अवदत् यत्, अमेरिकी-अन्तरिक्षयात्री फ्रैङ्क् ·रुबियो-इत्यस्य अन्तरिक्षयात्री फ्रैङ्क् ·रुबियो-इत्यस्य अन्तरिक्षयानं प्रेषितस्य रूसी-सोयुज्-अन्तरिक्षयानस्य शीतलकस्य लीकः यदा अभवत् तदा मूलतः विकसितस्य योजनायाः "पुनः कार्यं" कृतवान् इति दलेन उक्तम् स्थानः।
तस्मिन् दुर्घटनायां अमेरिकन-अन्तरिक्षयात्री फ्रैङ्क् रुबियो रूसी-अन्तरिक्षयात्री सर्गेई प्रोकोपिएव्, दिमित्री पेट्रिन् च २०२२ तमस्य वर्षस्य सितम्बरमासे अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्राप्तवन्तौ, यत्र मूलतः १८० दिवसान् यावत् कार्यं निर्धारितम् आसीत् तथापि अन्तरिक्षयानस्य शीतलकस्य लीकस्य कारणतः यत् ते पुनः आगतवन्तः पृथिवी, त्रयः ३७१ दिवसान् यावत् अन्तरिक्षे स्थातुं बाध्यन्ते स्म । अन्ते तान् पृथिव्यां सफलतया आनेतुं रूसदेशः अन्यं अन्तरिक्षयानं प्रक्षेपितवान् ।
नासा-संस्थायाः १० जुलै-दिनाङ्के आयोजिते मीडिया-सम्मेलने स्टिक-इत्यनेन उक्तं यत्, अद्यापि भू-परीक्षण-आँकडानां विश्लेषणं क्रियते यद्यपि पुनरागमन-योजना अद्यापि अन्तिमरूपेण न निर्धारिता, तथापि अन्तरिक्षयात्रीद्वयस्य उड्डयनार्थं "इण्टरस्टेलर-विमानस्य" सर्वोत्तमयोजना अस्ति पुनः पृथिव्यां प्रेषितः। आशावादी अनुमानं सूचयति यत् ते जुलैमासस्य अन्ते यावत् पुनः आगन्तुं शक्नुवन्ति, परन्तु अगस्तमासस्य मध्यभागः अपि भवितुम् अर्हति ।

3
अन्तरिक्षस्थानकस्य भोजनपानस्य चिन्ता तावत्पर्यन्तं नास्ति


अतिरिक्तमासं यावत् अन्तरिक्षस्थानके निवसन्तौ तौ अन्तरिक्षस्थानकात् अतिरिक्तं भोजनं वायुञ्च सेवितवन्तौ किं एतेन अन्तरिक्षस्थानके अन्येषु जनासु किमपि प्रभावः भविष्यति ? उत्तरम् अस्ति यत् अन्तरिक्षस्थानकस्य तावत्पर्यन्तं भोजन-पानस्य चिन्ता नास्ति ।
सम्प्रति अन्तरिक्षस्थानके ९ अन्तरिक्षयात्रिकाः कार्याणि कुर्वन्ति, तेषां प्रतिदिनं प्रायः ५,००० लीटर प्राणवायुः सेवनं कर्तव्यम् । एषः प्राणवायुः जलस्य विद्युत् विच्छेदनेन निर्मितः भवति, ऊर्जा च निरन्तरं उत्पद्यते । अन्तरिक्षस्थानके सौरपटलानां विशालः क्षेत्रः भवति यदा सूर्यप्रकाशः पटलेषु आघातं करोति तदा जलस्य विद्युत्विपाकस्य समर्थनार्थं पर्याप्तं विद्युत् उत्पद्यते ।
सैद्धान्तिकरूपेण १ लीटरजलेन प्रायः ६२० लीटरं प्राणवायुः विद्युत्विच्छेदनं कर्तुं शक्यते, यत् अन्तरिक्षयात्रिकस्य कृते एकदिनस्य उपयोगाय पर्याप्तम् अस्ति । अन्येषु शब्देषु ९ अन्तरिक्षयात्रिकाणां कृते पर्याप्तं प्राणवायुः उत्पादयितुं केवलं ८-९ लीटरजलस्य विद्युत् विच्छेदनस्य आवश्यकता भवति । अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके जलं पुनःप्रयोगं भवति, यत्र अन्तरिक्षयात्रिकाणां कृते निर्मितं मूत्रं भवति, यत् शुद्धिकरण-माध्यमेन संसाधितं कृत्वा पुनः पुनः प्रयोक्तुं शक्यते
सामान्यपरिस्थितौ प्रत्येकं त्रयः मासाः वा रूसदेशः अन्तर्राष्ट्रीयअन्तरिक्षस्थानकं प्रति आपूर्तिं परिवहनार्थं "प्रोग्रेस्" इति मालवाहकयानं प्रक्षेपयिष्यति, अमेरिकादेशः अपि आपूर्तिं कर्तुं "ड्रैगन" इति अन्तरिक्षयानं प्रक्षेपयिष्यति पुनर्पूरणप्रक्रियायाः कालखण्डे अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति अन्न-जल-आदि-आपूर्तिः प्रेषिता भविष्यति । अतः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके यत् आपूर्तिः भवति तत् वस्तुतः पर्याप्तम् अस्ति, प्राणवायुस्य अभावः अपि न भविष्यति ।
पश्चिमचीन महानगर दैनिक - कवर न्यूज रिपोर्टर यान् वेन्वेन् तथा प्रशिक्षु वु यिजुन्

व्यापक सिन्हुआ समाचार एजेन्सी