समाचारं

OpenAI इत्यनेन सह स्पर्धां कर्तुम् इच्छति! एन्थ्रोपिक् उद्यमपुञ्जेन सह मिलित्वा १० कोटि डॉलरस्य एआइ कोषं प्रारभते

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बुधवासरे, जुलैमासस्य १७ दिनाङ्के ईस्टर्न् टाइम्, एन्थ्रोपिक्, मेन्लो वेञ्चर्स् इत्येतयोः संस्थायोः संयुक्तरूपेण १० कोटि डॉलरस्य कोषस्य एन्थॉलॉजी फण्ड् इत्यस्य प्रारम्भस्य घोषणा अभवत् । कोषः प्रारम्भिकचरणस्य एआइ-स्टार्टअप-समर्थनार्थं, एन्थ्रोपिक्-एआइ-प्रौद्योगिक्याः उपयोगाय संसाधनं प्रदातुं च निर्मितः अस्ति ।

एप्पल्-कम्पन्योः iFund इत्यस्य सफलानुभवस्य आधारेण एतत् कदमः आकर्षयति । २००८ तमे वर्षे एप्पल्-कम्पनी उद्यमपुञ्जसंस्थायाः क्लेनर् पर्किन्स् इत्यनेन सह साझेदारीरूपेण iFund इति संस्थां प्रारब्धवान्, यस्य प्रारम्भिकपूञ्जी १० कोटि अमेरिकीडॉलर्-रूप्यकाणि आसीत्, यस्य उद्देश्यं एप्पल्-कम्पन्योः iPhone, iPad इत्यादिषु मोबाईल-मञ्चेषु अनुप्रयोगानाम् विकासं कुर्वतां प्रारम्भिकानां विकासकानां समर्थनं कर्तुं आसीत् एतत् प्रतिरूपं एप्पल् इत्यस्य प्रारम्भिकविकासकानाम् आवश्यकतां गभीररूपेण अवगन्तुं साहाय्यं करोति तथा च एप्पल् पारिस्थितिकीतन्त्रस्य विकासं प्रवर्धयति । वर्षद्वयानन्तरं iFund इत्यस्य आकारः २० कोटि डॉलरपर्यन्तं वर्धितः आसीत् ।

मेन्लो-संस्थायाः भागीदारः मैट् मर्फी अवदत् यत् -

"iFund इति संकलनकोषस्य प्रारम्भस्य प्रेरणा आसीत्। iFund इत्यस्य महती सफलता अभवत्, न केवलं एप्पल् इत्यस्मै प्रारम्भिकविकासकानाम् आवश्यकतानां विषये अन्वेषणं प्राप्तुं शक्नोति तथा च तेषां किं विषये अधिकं ध्यानं दातव्यम् इति, अपितु एतत् अपि अनुमतिं ददाति विकासकाः एप्पल्-संस्थायाः केचन विक्रय-विचाराः प्रत्यक्षतया अवगन्तुं शक्नुवन्ति ।”

निवेशानां ऋणरेखाणां च विषये यथा, मेन्लो वेञ्चर्स् निवेशवित्तपोषणरूपेण १० कोटि डॉलरं प्रदास्यति, एन्थ्रोपिक् च स्टार्टअपस्य संस्थापकानाम् बृहत्-परिमाणस्य भाषा-प्रतिमानानाम् उपयोगाय २५,००० डॉलर-मूल्यं ऋणरेखां प्रदास्यति एते संसाधनाः स्टार्टअप-संस्थानां एआइ-इत्यस्य उच्च-प्रारम्भिक-व्ययस्य निवारणे, तेषां विकासस्य सुविधां च कर्तुं साहाय्यं करिष्यन्ति ।

मैट् मर्फी इत्यनेन दर्शितं यत् एआइ इत्यस्य वर्तमानतरङ्गः पूर्वस्य कस्यापि नवीनतायाः तरङ्गस्य अपेक्षया १० तः १०० गुणाधिकः द्रुततरः अस्ति, एआइ इत्यस्य विकासवेगः च आईफोन् इत्यस्य विकासवेगात् द्रुततरः अस्ति अस्य अर्थः अस्ति यत् एआइ स्टार्टअप्स कृते प्रौद्योगिकीविकासानां तालमेलं स्थापयितुं द्रुततरसमर्थनस्य संसाधनानाञ्च आवश्यकता वर्तते।

आर्थिकसहायतायाः अतिरिक्तं एन्थ्रोपिक् मार्गदर्शनं, त्रैमासिकमेलनानि, अन्ये च संसाधनानि प्रदाति , यत्र हॉटलाइन् ("Bat Phone") इत्यस्य सदृशं प्रत्यक्षसम्पर्कचैनलम् अपि अस्ति, यत् स्टार्टअप-संस्थाः एआइ-क्षेत्रे शीघ्रं आरभ्य विकासं कर्तुं च सहायं कुर्वन्ति । एन्थ्रोपिक् इत्यस्य सहसंस्थापकः डैनियला अमोडेइ इत्यनेन मीडियासञ्चारमाध्यमेन सह साक्षात्कारे व्याख्यातं यत् -

“एआइ-क्षेत्रे उच्चः प्रारम्भिकव्ययः कम्पनीयाः विकासे बाधां जनयितुं शक्नोति अस्माकं लक्ष्यं न केवलं ऋणरेखाः अपितु अस्मिन् पारिस्थितिकीतन्त्रे कथं आरम्भः करणीयः इति मार्गदर्शनम् अपि प्रदामः |”.

परन्तु एन्थ्रोपिक् स्टार्टअपतः भागं वा वित्तीयहितं वा न प्राप्स्यति, अपितु विकासकैः सह सहकार्यं कृत्वा प्रतिक्रियातन्त्रं स्थापयिष्यति। एवं प्रकारेण एन्थ्रोपिक् विकासकप्रतिक्रियायाः आधारेण स्वस्य उत्पादानाम् प्रौद्योगिकीनां च निरन्तरं सुधारं कर्तुं शक्नोति, सद्चक्रं निर्मातुम् अर्हति ।

मर्फी इत्यनेन बोधितं यत् एन्थॉलॉजी कोषः एन्थ्रोपिक्, मेन्लो वेञ्चर्स्, तथा च उद्यमिनः कृते एकः अद्वितीयः अवसरः प्रदाति ये आगामिषु कतिपयेषु वर्षेषु एकत्र समुदायस्य निर्माणार्थं वित्तपोषणं करिष्यन्ति तथा च यथार्थतया महत्कार्यं प्राप्तुं केचन अत्यन्तं विघटनकारीं नवीनं च कार्यं करिष्यन्ति

विपण्यप्रतिस्पर्धायाः दृष्ट्या २. एन्थ्रोपिक् प्रत्यक्षतया ओपनएआइ इत्यनेन सह स्पर्धां करोति । ओपनएआइ इत्यस्य स्वकीयः उद्यमपुञ्जकोषः अपि अस्ति, ओपनएआइ वेञ्चर् फण्ड् अस्य आधिकारिकजालस्थले घोष्यते यत् कोषस्य उद्देश्यं "एआइ-कम्पनीनां विश्वे गहनं सकारात्मकं प्रभावं कर्तुं सहायतार्थं १७५ मिलियन अमेरिकी-डॉलर्-निवेशः" अस्ति ।

यथा यथा एआइ-स्टार्टअप-संस्थानां कृते वित्तपोषणं तीव्रगत्या वर्धते तथा तथा निवेशकाः एआइ-सौदानां उष्णतमेषु प्रवेशं कर्तुं त्वरन्ति । एआइ स्टार्टअप्स कृते वित्तपोषणं प्रथमत्रिमासे द्वितीयत्रिमासे दुगुणं जातम्, क्रन्चबेस्-आँकडानां अनुसारं २४ अरब-डॉलर्-अधिकं यावत् अभवत् । एतेन एआइ-स्टार्टअप-संस्थासु विपण्यस्य महती रुचिः विश्वासः च दृश्यते ।