समाचारं

Steam इत्यनेन विशेषतया अन्तरिक्षनिर्माणस्य अनुकरणक्रीडायाः "Alien Pathfinder" इत्यस्य प्रशंसा कृता यत् तस्य न्यूनतमसमयस्य कृते न्यूनतमं छूटं दत्तम्!

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरिक्ष-अन्वेषण-पृष्ठभूमियुक्तः नगर-निर्माण-अनुकरण-प्रबन्धन-क्रीडा "एलियन-पायनियर्स्" अन्ततः वाष्प-स्वचालित-खेल-विक्रयस्य समये सीमित-समय-कम-छूटेन उपलभ्यते! अधुना २५% छूटेन क्रीणीत तस्य स्टॉकं कर्तुं केवलं ४३.५ युआन् आवश्यकम्!

अस्मिन् क्रीडने खिलाडयः क्रमेण भिन्नशैल्याः विदेशीयग्रहेषु भवतः अन्तरिक्षस्य आधारस्य निर्माणं कर्तुं, निरन्तरं बहुमूल्यं संसाधनं सञ्चयितुं, प्रारम्भिकतया विदेशीयग्रहात् पलायितुं, ब्रह्माण्डस्य प्रत्येकं कोणं अन्वेष्टुं च एकां अद्वितीयं त्रिविमीयनिर्माणप्रणालीं उपयोक्तुं प्रवृत्ताः सन्ति! सम्प्रति Steam इत्यत्र ८४% सकारात्मकसमीक्षाः अस्य क्रीडायाः सन्ति, तथा च नवीनतमसंस्करणे ६ नूतनविधानैः सह अद्यतनं कृतम् अस्ति सैण्डबॉक्सनिर्माणे रुचिं विद्यमानाः खिलाडयः एतत् त्यक्तुम् न शक्नुवन्ति । अधोलिङ्कं क्लिक् कृत्वा क्रीडा-अवरोहण-पृष्ठं प्रति कूर्दन्तु भवतः इच्छासूचौ योजयितुं स्वागतम्।

"एलियन पायनियर्स्" इत्यस्मिन् प्रत्येकस्य ग्रहस्य एकः अद्वितीयः डिजाइनः अस्ति, यत्र अद्वितीयं वातावरणं, समृद्धाः खनिजाः, अद्वितीयाः घटनाः, नवीनाः अग्रणीपात्राः, विविधाः भवनमॉड्यूलाः, आकर्षककथारेखाः च सन्ति क्रीडकाः नगरनियोजनं नियन्त्रयिष्यन्ति, खननात् आरभ्य संसाधनसञ्चयात् आरभ्य, क्रमेण निर्जनग्रहं चञ्चलनगरं निर्मास्यन्ति यथा यथा भवतः नगरं निश्चितप्रमाणं यावत् वर्धते तथा तथा भवन्तः अधिकानि यन्त्राणि, अद्भुतानि अन्तरिक्षयानानि च निर्मातुं शक्नुवन्ति । तथापि ग्रहस्य वातावरणस्य क्षयात् पूर्वं सफलतया निष्कासनार्थं भवद्भिः चतुर-रणनीतयः अवश्यं प्रयोक्तव्याः, ततः ब्रह्माण्डे अधिक-रहस्यपूर्ण-रोचक-साहसिक-कार्यक्रमानाम् अन्वेषणं निरन्तरं करणीयम्



क्रीडायाः अद्वितीयः त्रिविमीयनिर्माणप्रणाली अस्ति या खिलाडयः यथा इच्छन्ति तथा पाइप्स्, भवनानि, यन्त्राणि इत्यादीनि मॉड्यूलानि संयोजयितुं महतीं स्वतन्त्रतां ददाति अस्मिन् सृजनात्मकप्रक्रियायाः कालखण्डे भवतः आदर्शनगरयोजनां प्राप्तुं स्थायित्वस्य, निर्माणव्ययस्य, कार्यक्षमतायाः च मध्ये विचारणीयव्यापार-विकल्पाः विकल्पाः च करणीयाः भविष्यन्ति निरन्तरविस्तारविकासद्वारा अन्ते भवन्तः एकं श्वासप्रश्वासयोः कृते विदेशीयगगनचुंबीभवनं निर्मास्यन्ति ।



"Alien Trailblazer" इत्यनेन अपि बृहत्-परिमाणेन अद्यतनं प्राप्तम् अस्ति यत् भवान् लघुः खिलाडी अस्ति यः आकस्मिक-खेल-क्रीडां रोचते अथवा कठोर-कोर-निर्माण-क्रीडकः अस्ति यः आव्हानानां कृते उत्सुकः अस्ति, भवान् शक्नोति तान् अन्वेष्टुम् भवतः अनुकूले मोड् मध्ये क्रीडन्तु। क्रीडकाः १० भिन्नग्रहेषु अन्वेषणं कर्तुं शक्नुवन्ति, ये क्रमेण क्रीडकस्य स्तरस्य वर्धनेन अनलॉक् भविष्यन्ति । क्रीडकाः सरलतमैः डिजाइनैः आरभ्य क्रमेण स्वकीयानि गगनचुंबीभवनानि निर्मास्यन्ति ।



सम्प्रति Steam इत्यनेन आधिकारिकतया Automated Game Festival इत्यस्य आरम्भः कृतः यदि भवान् games इत्यस्य निर्माणस्य प्रशंसकः अस्ति तर्हि “Alien Trailblazer” इत्येतत् न त्यजन्तु । क्रीडायाः Steam सूचनापृष्ठं प्रति कूर्दितुं अधोलिङ्कं क्लिक् कुर्वन्तु इच्छुकाः मित्राणि स्वस्य इच्छासूचौ योजयितुं स्वागतम्।