समाचारं

"द ग्लोरियस एम्प्रेस्" इति शिक्षासंस्थायाः स्थापनां करिष्यति तथा च नेटिजनाः प्रशंसायाः पूर्णाः सन्ति

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कोएई टेक्मो इत्यस्य अध्यक्षः केइको एरिकवा, यः खिलाडिभिः "कोई इत्यस्य सम्राज्ञी" इति नाम्ना प्रसिद्धः, मुख्यतया तेषां छात्राणां कृते शिक्षाप्रतिष्ठानस्य स्थापनां कृतवान् ये एकमातृपितृपरिवारस्य वा आर्थिककारणात् वा उच्चविद्यालये, विश्वविद्यालये, स्नातकविद्यालये वा प्रवेशं कर्तुं असमर्थाः सन्ति, तेभ्यः आवश्यकं आर्थिकसहायतां प्रदातुं।


प्रत्येकं छात्रः छात्रवृत्तीनां भागं भोक्तुं शक्नोति यस्य प्रतिदेयस्य आवश्यकता नास्ति: मध्यविद्यालयः - प्रतिवर्षं ६,००,००० येन - प्रतिवर्षं ६,००,००० येन; अस्मिन् वर्षे अक्टोबर् मासे उद्धारकोटा संग्रहणार्थं उद्घाटितः भविष्यति।


ट्विट्टर्-टिप्पणी-विभागे बहवः क्रीडकाः अस्य दान-कार्यस्य प्रशंसाम् अकरोत् । केचन नेटिजनाः अवदन् यत् "प्रथमं मम कृते एषा कम्पनी अतीव रोचते स्म, परन्तु अधुना मम इदम् अधिकं रोचते! 'सम्राज्ञी' अङ्गुष्ठं ददातु!"


केचन क्रीडकाः एकमातृपितृकुटुम्बानां बालकानां प्रति सहानुभूतिम् अव्यक्तवन्तः यत् "अहं वास्तवमेव आर्थिकसमस्यानां कारणेन उज्ज्वलभविष्यस्य बालकं नष्टं द्रष्टुम् न इच्छामि। अतः अहं मन्ये यत् साहाय्यस्य सर्वोत्तमः उपायः आवश्यकतावशात् परिवारेभ्यः समर्थनं प्रदातुं शक्यते ।" समर्थनम्‌!"