समाचारं

१६ उच्चपरिभाषायुक्ताः शास्त्रीयाः महिलाचित्राः, एते एतावन्तः सुरुचिपूर्णाः सन्ति!

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



कलानां विशाले इतिहासे शास्त्रीयस्त्रीचित्रं स्वस्य अद्वितीयेन आकर्षणेन, गहनेन अर्थेन च सर्वदा असंख्यजनानाम् ध्यानं आकर्षयति अद्य वयं एकत्र १६ उच्चपरिभाषाशास्त्रीयमहिलाचित्रस्य प्रशंसा करिष्यामः, तथा च कैनवासस्य उपरि प्रवहन्तं लालित्यं अनन्तं आकर्षणं च अनुभविष्यामः।




एतेषां शास्त्रीयस्त्रीचित्राणां प्रशंसायाः प्रक्रियायां वयं कलाकारानां उत्तमकौशलेन गहनदृष्टिभिः च प्रभाविताः न भवितुम् अर्हति ते स्वब्रशद्वारा शास्त्रीयमहिलानां अद्वितीयं स्वभावं आन्तरिकं आकर्षणं च गृहीतवन्तः, येन दर्शकाः कृतीनां प्रशंसाम् कुर्वन्तः एकप्रकारस्य आध्यात्मिकं आघातं, प्रकाशनं च अनुभवितुं शक्नुवन्ति स्म
एतेषु चित्रेषु महिलाबिम्बाः उदात्ताः, सुरुचिपूर्णाः च, ताजाः प्राकृतिकाः च, शान्ताः आरक्षिताः च सन्ति, अथवा रोमान्टिकाः उष्णाः च सन्ति, ये सर्वे स्वस्य अद्वितीयेन आकर्षणेन अस्माकं ध्यानं आकर्षयन्ति ते न केवलं कलाकारानां सृजनात्मकवस्तूनि, अपितु शास्त्रीयसंस्कृतेः महत्त्वपूर्णाः वाहकाः उत्तराधिकारिणः च सन्ति । एतासां कृतीनां प्रशंसा कृत्वा वयं शास्त्रीयसंस्कृतेः अभिप्रायं सारं च गहनतया ज्ञातुं शक्नुमः, शास्त्रीयस्त्रीणां स्वभावं आकर्षणं च अनुभवितुं शक्नुमः

आधुनिकसमाजस्य वयं द्रुतगतिजीवनशैल्याः आधुनिकसौन्दर्यसंकल्पनानां च अभ्यस्ताः अभवम, परन्तु शास्त्रीयस्त्रीचित्रेषु निहितं लालित्यं गहनं च अभिप्रायं अद्यापि अस्माकं रसस्य, उत्तराधिकारस्य च योग्यम् अस्ति एतेषु सुन्दरेषु चित्रेषु निमग्नाः भवेम, शास्त्रीयस्त्रीणां स्वभावं, आकर्षणं च अनुभवामः, अस्माकं प्राणाः बप्तिस्मां प्राप्नुमः, उदात्ततां च प्राप्नुमः

























चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।