समाचारं

शेन्झेन् अलीबाबा मेघकेन्द्र, भवनस्य आयतनं "भवनखण्ड" इव स्तम्भितम् अस्ति।

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



01. परियोजना अवलोकन

अलीबाबा मेघकेन्द्रं सम्पूर्णं नगरखण्डं गृह्णाति, तथा च भवनस्य तलक्षेत्रस्य अनुपातः, ऊर्ध्वता च योजनामार्गदर्शिकाभिः नियन्त्रिता भवति यत् पादचालनस्य अनुभवाय अधिकं उपयुक्तं भवति भवनं त्रिपक्षेण परिवेष्टितं भवति, खातेः कृते उद्घाटितं भवति, वीथिकायां क्रमस्य भावः निरन्तरं भवति । परन्तु वास्तुकला-अन्तरफलकं कठोरं नास्ति । स्तम्भितखण्डाः बृहत्-प्रमाणस्य भवनं वर्गाकार-पेटिकासु विघटयन्ति ये यादृच्छिकरूपेण स्तम्भिताः इव दृश्यन्ते, येन भवनरूपं नगरीयपृष्ठभूमिषु अन्तर्धानं भवति एकतः लघु-स्तरीयः सुपरपोजिशनः अलीबाबा-संस्थायाः लघु-मध्यम-उद्यमानां सेवायाः दर्शनेन सह सङ्गतः अस्ति अपरतः, एतत् रोचकं समृद्धं च रूपं अभिजात-उच्च-उच्च-कार्यालय-भवनानां अपेक्षया अधिकं समीपगम्यं, अधिकं च अभिगम्यम् अस्ति



02. विभाजनं कार्यात्मकविन्यासः च

वास्तुकारः स्पष्टतया न केवलं भौतिकविलयनेन सन्तुष्टः अस्ति, अपितु स्थानिकचिकित्सायाः दृष्ट्या भूखण्डस्य अन्तः अन्तरिक्षं नगरीयस्थानेन सह अधिकं निकटतया एकीकृत्य अपि प्रयतते पूर्वं "जोनिंग स्वायत्तता" इति पारम्परिकप्रथायाः भिन्नं वास्तुविदः भूखण्डस्य अन्तः नगरीयवातावरणं प्रविष्टुं प्रयतन्ते स्म अस्य कृते डिजाइनः नगरीयवातावरणस्य प्रति परियोजनायाः प्रतिक्रियारूपेण पञ्च तत्त्वानि (क्रॉस् गलियारा, प्राङ्गणं, गलीभित्तिः, बहिः अन्तः च स्केलः, आर्केड्) निष्कासयति यद्यपि भवनं वीथि-भूमियोः मध्ये दृश्य-अन्तरफलकं परिवेष्टनरूपेण परिभाषयति तथापि आधारे जनान् वाहनान् च प्रविष्टुं क्रॉस्-गलियारस्य उपयोगं करोति, भौतिकसंयोजनस्तरस्य भूमिं नगरे एकीकृत्य भूखण्डस्य अन्तः बहिश्च सार्वजनिकस्थाने पदयात्रिकाणां क्रियाकलापाः निरन्तरं भवन्ति । पूर्वपश्चिमदिशि वीथिपार्श्वे अन्तरफलकं अपि पारम्परिकं "आर्केड्"रूपस्य उपयोगेन ग्रे-स्थानं निर्माति, वीथितः भवने सीमां धुन्धलं करोति



Δभवन स्थान मानचित्र



Δस्टैक्ड् आयतन्स् तथा स्टैगर्ड मञ्चाः परस्परं सम्बद्धाः सन्ति



Δ स्मार्ट गलियाराः तलस्थानं मुक्तं कुर्वन्ति

भवने सार्वजनिकस्थानं केवलं कार्यालयकर्मचारिणां कृते आन्तरिकस्थानं न भवति । छतमञ्चैः, गलियारैः च निर्मितः विमानमार्गः नगरचतुष्कोणात् आरभ्यते, नगरं वास्तुकला च एकत्र व्यवस्थितं करोति । मार्गाः कार्यैः समृद्धाः सन्ति, यथा नगरवीथिः, बहुभिः क्रियाकलापैः सह । एते स्थानानि बहिः पूर्णतया उद्घाटितानि सन्ति, विस्तृतदृश्यं च सन्ति, तथा च भवनस्य अन्तः निजीकार्यालयस्थानस्य नगरीयस्थानस्य च मध्ये संक्रमणकालीनस्थानं जातम्



Δ प्रथमतलस्य योजना



Δ समृद्ध आयतनपरिवर्तनानि परिदृश्यं निर्मान्ति



Δ भवनस्य नगरस्य च सीमा जलव्यवस्थायाः सह मिलित्वा पारदर्शकं मुक्तं च पदयात्रीस्थानं निर्माति ।

03. उपसंहारः

सूचनायुगस्य आगमनेन कार्यालयभवनानां विषये जनानां माङ्गल्यं कार्यक्षमतायाः कार्यक्षमतायाः च परं गच्छति, तेषु सार्थकजीवनदृश्यानि अनुभवितुं आशां कुर्वन्ति एतादृशे मुक्त-स्वतन्त्र-कार्यालय-स्थाने जन्म प्राप्यमाणा स्थान-भावना उद्यमाय स्वत्वस्य, तादात्म्यस्य च भावः, तथैव तत्कालीनस्य भविष्य-उन्मुख-लक्षणं च आनयति अलीबाबा मेघकेन्द्रं सम्प्रति चतुर्णां गोपुराणां मध्ये केवलं द्वौ गोपुरौ अनुसन्धानविकासकार्यालयस्थानरूपेण उपयुज्यते । अन्ययोः गोपुरयोः अलीबाबा-मञ्चे शोध-उन्मुख-उद्यमानां परिचयः अभवत् अलीबाबा-मेघकेन्द्रं केवलं एकेन उद्यमेन उपयुज्यमानं भवनं नास्ति, एतत् अधिकं संकरं, अधिकं जैविकं, अधिकं च सजीवं जातम्, अतः प्रचारार्थं सकारात्मकं प्रतीकं जातम् नूतनयुगम् ।





परियोजनासञ्चिकाः

परियोजनायाः नामः अलीबाबा समूहः क्लाउड् कम्प्यूटिंग् अनुसंधानविकासकेन्द्रम् (अलीबाबा मेघकेन्द्रम्)

विकासकः अलीबाबा समूहः

परियोजना पता: केयुआन उत्तर रोड, नानशान जिला, शेन्ज़ेन शहर, गुआंगडोंग प्रांत

भूमिक्षेत्रम् : १६२९२ वर्गमीटर्

भवनक्षेत्रम् : ११०,४३५ वर्गमीटर्

भवनस्य ऊर्ध्वता : ६९ मीटर्

वास्तुशिल्प डिजाइनः CCDI

सम्पूर्ण प्रक्रिया डिजाइन : CCDI

डिजाइन/निर्मित: 2011/2015

संरचनात्मक रूप : प्रबलित कंक्रीट फ्रेम-कोर ट्यूब संरचना

वास्तुशिल्प छायाचित्रण: फंग जियान