समाचारं

शेन्झेन् उद्यमशीलतायाः गारण्टीकृतऋणानां कृते नूतना नीतिं प्रवर्तयति, येन लघु-सूक्ष्म-उद्यमानां अधिकतमं ५० लक्षं युआन् ऋणं प्राप्तुं शक्यते

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


Nandu News reporter Zhang Xiaoling नवीनतम "शेन्झेन उद्यमिता गारण्टीकृत ऋण प्रबन्धन उपाय" नवीनतम सरकारी राजपत्रे प्रकाशितं निर्धारितं यत् योग्यव्यक्तिनां कृते ऋणसीमा अधिकतमं 600,000 युआनपर्यन्तं वर्धिता अस्ति, तथा च लघुसूक्ष्मउद्यमऋणग्राहकानाम् ऋणसीमा यत्... meet the prescribed conditions has been increased to a maximum of 5 million yuan , एते उपायाः अस्मिन् वर्षे सितम्बरमासस्य ३० दिनाङ्कात् प्रभावे आगमिष्यन्ति।

नवीनतमेन सर्वकारीयराजपत्रेण नगरीयमानवसंसाधनसुरक्षाब्यूरो, नगरपालिकवित्तब्यूरो, नगरपालिकस्थानीयवित्तीयप्रशासनब्यूरो, चीनस्य जनबैङ्कस्य शेन्झेन्शाखा च संयुक्तरूपेण निर्मिताः "शेन्झेन् उद्यमितागारण्टीकृतऋणप्रबन्धनपरिपाटाः" इति घोषणा कृता "उपायेषु" निर्धारितं यत् निर्धारितशर्तानाम् पूर्तिं कुर्वन्तः व्यक्तिगतऋणग्राहकाः अधिकतमं व्यक्तिगतऋणसीमा 300,000 युआन् भवति; application, the personal loan सीमा अधिकतमं 600,000 युआन् यावत् वर्धिता अस्ति। ऋणग्राहकानाम् कृते ये व्यक्तिगत-उद्यमी-गारण्टीकृत-ऋणानां शर्ताः पूरयन्ति, साझेदारीम् आरभन्ते च, तेषां कृते ऋण-राशिः भागिनानां संख्यायाः अनुसारं समुचितरूपेण वर्धयितुं शक्यते, योग्य-व्यक्तिगत-उद्यमी-गारण्टीकृत-ऋणानां कुल-उच्च-सीमायाः अधिकतमं 110% पर्यन्तं, तथा च लघु-सूक्ष्म-उद्यमानां ऋणसीमाम् अतिक्रम्य न।

लघु-सूक्ष्म-उद्यम-ऋणग्राहिणः ये निर्धारितशर्ताः पूरयन्ति, तेषां ऋणसीमा 4 मिलियन युआन् पर्यन्तं भवितुम् अर्हति, यदि तेषां कृते आवेदनस्य तिथ्याः पूर्वं 12 मासानां अन्तः 5 जनान् (5 जनान् सहितम्) अधिकानि कार्याणि निर्मिताः सन्ति, तर्हि ऋणसीमा 500 युआनपर्यन्तं भवितुम् अर्हति।

ऋणस्य राशिः कम्पनीयाः परिचालनस्थितेः, पुनर्भुक्तिक्षमतायाः, वास्तविककर्मचारिणां संख्यायाः च आधारेण नियन्त्रकबैङ्केन यथोचितरूपेण निर्धारिता भवति उद्यमशीलता-गारण्टीकृत-ऋणानां पात्र-ऋणग्राहकाः ऋणस्य वास्तविक-व्याज-दरस्य ५०% वित्त-छूटार्थं आवेदनं कर्तुं शक्नुवन्ति ।

ऋणग्राहकाः एकस्मिन् एव ऋणकाले व्यक्तिगतऋणस्य लघु-सूक्ष्म-उद्यम-ऋणस्य च एकस्मिन् समये आनन्दं प्राप्तुं न शक्नुवन्ति । व्यक्तिगतऋणानां अधिकतमऋणकालः ३ वर्षाणाम् अधिकः न भवेत्, लघुसूक्ष्मउद्यमऋणानां अधिकतमऋणकालः २ वर्षाणाम् अधिकः न भवेत् ऋणग्राहकाः ये ऋणस्य पुनर्भुक्तिं कर्तुं सक्रियः सन्ति, तेषां रोजगारस्य प्रवर्धनस्य प्रबलक्षमता, स्थिररोजगारपरिमाणः, उत्तमाः उद्यमशीलतापरियोजनाः सन्ति तथा च प्रासंगिकविनियमानाम् अनुपालनं कुर्वन्ति, ते आवश्यकतानुसारं समये ऋणस्य परिशोधनानन्तरं उद्यमशीलतायाः गारण्टीकृतऋणानां व्याजछूटानां च आवेदनं निरन्तरं कर्तुं शक्नुवन्ति, तथा च सञ्चितसङ्ख्या कालस्य ३ गुणाधिकं न भवेत्।

उद्यमशीलतायाः गारण्टीकृतऋणस्य अवधिसमाप्तेः पूर्वं यदि ऋणग्राहकस्य वास्तविकरूपेण धनस्य उपयोगं निरन्तरं कर्तुं आवश्यकता अस्ति अथवा अस्थायीवित्तीयबाधायाः कारणेन समये एव भुक्तिं कर्तुं असमर्थः इति अपेक्षा अस्ति, परन्तु तस्य ऋणस्य उत्तमः अभिलेखः अस्ति तथा च तस्य परिशोधनस्य इच्छा अस्ति, तर्हि अस्ति न बकाया ऋणव्याजं दण्डव्याजं च, तथा च व्यावसायिकपरियोजना सामान्यतया संचालितं भवति, सः नियन्त्रकबैङ्कात् ऋणविस्तारार्थं आवेदनं कर्तुं आवेदनं कर्तुं शक्नोति। ऋणविस्तारः एकवारमेव आवेदनं कर्तुं शक्यते, विस्तारकालः एकवर्षात् अधिकः न भविष्यति, विस्तारकाले व्याजस्य छूटः न दीयते, गारण्टी च निरन्तरं दातुं शक्यते।

एते उपायाः अस्मिन् वर्षे सेप्टेम्बर्-मासस्य ३० दिनाङ्कात् प्रवर्तन्ते, ते ५ वर्षाणि यावत् वैधाः भविष्यन्ति । एतेषां उपायानां कार्यान्वयनात् पूर्वं यत् गारण्टीनिधिं स्थानान्तरितम् अस्ति तस्य उपयोगः एतेषां उपायानां प्रावधानानाम् अनुसारं उद्यमशीलतायाः गारण्टीकृतऋणानां कृते निरन्तरं कर्तुं शक्यते। यदि एतेषां उपायानां कार्यान्वयनात् पूर्वं ऋणसन्धिः हस्ताक्षरितः अस्ति तर्हि मूलसन्धिः अद्यापि प्रवर्तते।