समाचारं

चीनीय-शेयर-निधिषु षट्-सप्ताहान् यावत् क्रमशः विदेशेषु पूंजी-प्रवाहः प्राप्तः अस्ति

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनीय-इक्विटी-निधिषु षष्ठं सप्ताहं यावत् प्रवाहः अभवत् । वैश्विकपूञ्जीप्रवाहनिरीक्षणसंस्थायाः ईपीएफआर-संस्थायाः नवीनतमाः आँकडा: दर्शयन्ति यत् जुलाई-मासस्य ४ तः १० दिनाङ्कपर्यन्तं तया अवलोकितानां उदयमान-बाजार-इक्विटी-निधिनां पूंजी-प्रवाहः अद्यतन-एशिया-केन्द्रित-प्रतिमानं निरन्तरं कृतवान् तेषु चीनदेशस्य भारतीयस्य च स्टॉकफण्ड्-संस्थाः कुलम् ५ अर्ब-अमेरिकीय-डॉलर्-अधिकं अवशोषितवन्तः । ईपीएफआर-आँकडानि अपि दर्शयन्ति यत् चीनदेशस्य राज्यस्वामित्वयुक्तेषु उद्यमनिधिषु एप्रिलमासस्य अन्ते प्रथमवारं प्रवाहः अभिलेखितः । अस्य अर्थः अस्ति यत् चीनीयविपण्यस्य लाभांशक्षेत्रम् अपि विदेशनिधिनां ध्यानं आकर्षितुं आरब्धम् अस्ति । ए-शेयर-बाजारस्य उत्तरार्धस्य प्रतीक्षां कुर्वन् यूबीएस-प्रतिभूति-रणनीतिज्ञः मेङ्ग लेइ इत्यस्य मतं यत् वर्तमान-बाजारस्य मूल्यं निराशावादेन कृतम् अस्ति, अवनति-जोखिमाः नियन्त्रणीयाः सन्ति, तथा च स्थिरीकरण-वृद्धि-नीतिषु वृद्ध्या ए-मध्ये मध्यम-पुनरुत्थानं प्रवर्धयिष्यति इति अपेक्षा अस्ति -वर्षस्य उत्तरार्धे भागविपणनम्। (शंघाई प्रतिभूति समाचार)

(स्रोतः: Tonghuashun, उपर्युक्तसूचना स्वयमेव Nandu Bay Financial Society AI big data द्वारा उत्पद्यते)