समाचारं

धनस्य शुद्धप्रवाहः त्रयः दिवसाः यावत् क्रमशः प्राप्तः अस्ति, तथा च प्रजनन ईटीएफ (516760) लोकप्रियः अभवत् संस्थाः भविष्यवाणीं कुर्वन्ति यत् वर्षस्य उत्तरार्धे शूकरस्य मूल्यं नूतनं उच्चतमं स्तरं प्राप्तुं शक्नोति丨ETF Observation

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

त्रयः प्रमुखाः सूचकाङ्काः सामूहिकरूपेण प्रारम्भिकव्यापारे न्यूनतया उद्घाटिताः, अद्य प्रजननक्षेत्रे किञ्चित् सुधारः कृतः, प्रेससमयपर्यन्तं सीएसआई पशुधनप्रजननसूचकाङ्कः ०.२७% वर्धितः, यत्र दाबेनोङ्ग्, जिन्क्सिनोङ्ग्, यिशेङ्ग् शेयर्स् इत्यादयः लालवर्णे अभवन्

ईटीएफ-सम्बद्धे, २.प्रजनन ईटीएफ (५१६७६०) अधुना ०.३३% अधिकः अस्ति । . ज्ञातव्यं यत् ईटीएफ-संस्थायाः कृते त्रयः व्यापारदिनानि यावत् धनस्य शुद्धप्रवाहः प्राप्तः अस्ति । वायुदत्तांशः दर्शयति,जुलै-मासस्य १२ दिनाङ्कात् १६ दिनाङ्कपर्यन्तं ईटीएफ-संस्थायाः कुलम् प्रायः ५५ लक्षं युआन्-रूप्यकाणि "आकर्षितानि" ।

शूकरमूल्यानां पुनरुत्थानेन, शूकरकम्पनीनां कार्यप्रदर्शनेन च उत्प्रेरितं प्रजननक्षेत्रं अन्तिमेषु दिनेषु आघातेन पुनः उत्थापितवान् अस्ति।१० जुलैतः १६ जुलैपर्यन्तं व्यापारस्य समाप्तिपर्यन्तं कृषिईटीएफ (५१६७६०) प्रायः ४% वृद्धिः अभवत् ।

वार्तायां .अधुना बहवः सूचीकृताः शूकरकम्पनयः अर्धवार्षिकप्रदर्शनपूर्वसूचनाः प्रकटितवन्तः, समग्रप्रदर्शने च सुधारः भवति । यथा, १०० अरब युआन् इति विपण्यमूल्येन सह प्रमुखा शूकरप्रजननकम्पनी वेन्स् कम्पनी लिमिटेड् इत्यस्य अनुमानं यत् वर्षस्य प्रथमार्धे सूचीकृतकम्पन्योः भागधारकाणां कृते शुद्धलाभः १.२५ अरबतः १.५० अरबपर्यन्तं भविष्यति युआन्, यदा गतवर्षस्य तस्मिन् एव काले ४.६८९ अरब युआन् हानिः अभवत् । अन्यः प्रमुखः शूकरकम्पनी मुयुआन् कम्पनी लिमिटेड् इत्यस्य अपि हानिः लाभे परिणमयति इति अपेक्षा अस्ति अन्यसूचीकृतशूकरकम्पनीनां प्रदर्शने अपि सामान्यतया सुधारः भवति, यत्र बहवः कम्पनयः हानिं लाभे परिणमयन्ति अथवा हानिः महत्त्वपूर्णतया न्यूनीकरोति

स्वस्य कार्यप्रदर्शनस्य पूर्वानुमानेषु बहवः शूकरकम्पनयः अपि उक्तवन्तः यत्,द्वितीयत्रिमासे शूकरविपण्यं उत्थापितं, समानकालस्य तुलने शूकरमूल्यानि वर्धितानि, गतवर्षस्य समानकालस्य तुलने शूकरप्रजननस्य व्ययः न्यूनः अभवत्

डोंगगुआन प्रतिभूति तत्र उक्तं यत् अद्यतनकाले सजीवशूकरस्य मूल्यं किञ्चित् पुनः उत्थापितं, प्रजननव्ययस्य दबावः अपि न्यूनः अभवत्, येन प्रजननलाभस्य पुनः प्राप्तौ साहाय्यं भविष्यति यतः उर्वरवृकाणां विदूषणं जीवितशूकराणां कृते संक्रमितं भवति, अतः अस्मिन् वर्षे उत्तरार्धे जीवितशूकराणां आपूर्तिः निरन्तरं न्यूनीभवति इति अपेक्षा अस्ति शूकरपालनक्षेत्रस्य वर्तमानमूल्यांकनं अद्यापि ऐतिहासिकदृष्ट्या न्यूनस्तरस्य अस्ति ।

हुआताई प्रतिभूतिविश्वासः अस्ति यत् कृषिक्षेत्रे केचन सूचीबद्धकम्पनयः अद्यतने २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रदर्शनस्य पूर्वानुमानं प्रकाशितवन्तः तेषु सूचीबद्धशूकरप्रजननकम्पनयः अधिकतया द्वितीयत्रिमासे हानिं लाभे परिणमयितवन्तः, श्वेतपक्षिणां ब्रायलरप्रजननकम्पनयः द्वितीयत्रिमासे अधिकतया लाभप्रदतां निर्वाहितवन्तः , तथा च पशुस्वास्थ्यक्षेत्रस्य समग्रलाभप्रदता अद्यापि दबावेन वर्तते।2024H2 तमे वर्षे शूकरस्य मूल्यं नूतनं उच्चतमं स्तरं प्राप्नुयात्, अस्मिन् चक्रे शूकरकम्पनयः दीर्घकालं यावत् लाभपुनर्प्राप्तिकालस्य आनन्दं लप्स्यन्ते, तदनन्तरं शूकरमूल्यानि ऊर्ध्वं वर्धयिष्यन्ति, लाभस्य लोचः अपि अधिकं मुक्तः भविष्यति, यत् सकारात्मकं भवितुं शक्नोति शूकरप्रजननक्षेत्रस्य उत्प्रेरकः ।

प्रजनन ईटीएफ (516760) सीएसआई पशुधनप्रजननसूचकाङ्कस्य (930707.CSI) निरीक्षणं करोति अयं सूचकाङ्कः समग्रं प्रतिबिम्बयितुं पशुपालन-कुक्कुट-आहार-पशुपालन-कुक्कुट-औषधेषु, पशुधन-कुक्कुट-प्रजनन-व्यापारेषु च सम्बद्धानां सूचीकृतानां कम्पनीनां प्रतिभूतिषु नमूनानां रूपेण चयनं करोति पशुपालनसम्बद्धानां सूचीकृतकम्पनीनां स्टॉकः कार्यप्रदर्शनम्। २३ मे दिनाङ्कपर्यन्तं सूचकाङ्कस्य शीर्षदशघटक-समूहेषु हैडा-समूहः, वेन्स-शेयर्स्, मुयुआन्-शेयर्स्, न्यू होप्, मेइहुआ बायोटेक्, डाबेनोङ्ग्, शेन्ग्नोङ्ग् डेवलपमेण्ट्, बायोटेक्-शेयर्स्, टङ्गरेन्शेन्, तियान्काङ्ग् बायोटेक् च सन्ति

(अस्मिन् लेखे संस्थागतदृष्टिकोणाः अनुज्ञापत्रप्राप्तप्रतिभूतिसंस्थाभ्यः आगताः सन्ति, ते च किमपि निवेशपरामर्शं न भवन्ति, न च ते मञ्चस्य विचाराणां प्रतिनिधित्वं कुर्वन्ति। निवेशकान् स्वतन्त्रनिर्णयान् निर्णयान् च कर्तुं अनुरोधः क्रियते।)