समाचारं

जूनमासात् आरभ्य स्टॉक् ईटीएफ-संस्थाः ११० अरब युआन्-अधिकं आकर्षितवन्तः

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतमासे वा मार्केट्-आघातस्य समायोजन-प्रक्रियायाः च समये स्टॉक-ईटीएफ-मध्ये धनं निरन्तरं प्रवाहितम् अस्ति । चॉयस् इत्यस्य गणनानुसारं जूनमासात् आरभ्य १६ जुलैपर्यन्तं स्टॉक् ईटीएफ इत्यस्य शुद्धसदस्यतामात्रा ११२.९९४ अरब युआन् यावत् अभवत् ।

ईटीएफ-उत्पादानाम् नवीनतम-परिमाणात् न्याय्यं चेत्, चॉयस्-अनुमानानाम् अनुसारं, १६ जुलै-पर्यन्तं हुआताई-बेरी-सीएसआई ३०० ईटीएफ-परिमाणं २२७.०३२ अरब-युआन्-पर्यन्तं प्राप्तवान्, अस्मिन् वर्षे शुद्धसदस्यतायाः परिमाणं ८९ अरब-युआन्-समीपे अस्ति सम्प्रति हुआताई-बेरी सीएसआई ३०० ईटीएफ अपि बृहत्तमः स्टॉक् ईटीएफ अस्ति ।

औद्योगिकप्रतिभूतिजन्यस्य विश्लेषकस्य झाङ्ग कियाओ इत्यस्य मते ईटीएफनिधिनां प्रवाहस्य आवंटनदिशायाः च निश्चितता अधिका स्पष्टा अधिका च पूर्वानुमानीयः अस्ति, अतः अस्मिन् वर्षे मार्केटशैल्याः आकारः अधिकं महत्त्वपूर्णः भविष्यति।

एचएसबीसी जिनक्सिन् इत्यस्य मैक्रो-रणनीति-विश्लेषकः शेन् चाओ इत्यनेन उक्तं यत् चीनस्य औद्योगिक-उन्नयनं यथा यथा प्रगच्छति तथा तथा घरेलु-कम्पनयः विदेशेषु अधिकाधिकं प्रतिस्पर्धां कुर्वन्ति, विदेशेषु च निर्माणं दीर्घकालीन-अवधानस्य योग्या निवेश-दिशा अस्ति (शंघाई प्रतिभूति समाचार)