समाचारं

सऊदी अरबस्य सार्वभौमधनकोषः नवीकरणीय ऊर्जाविकासस्य प्रवर्धनार्थं चीनीयकम्पनीभिः सह सहकार्यं करोति

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सऊदी अरबस्य सार्वभौमधनकोषः सार्वजनिकनिवेशकोषः १६ तमे दिनाङ्के घोषितवान् यत् सऊदी अरबदेशे नवीकरणीय ऊर्जासाधनानाम् घटकानां च स्थानीयनिर्माणं प्रवर्धयितुं संयुक्तोद्यमानां स्थापनायै चीनदेशस्य त्रयाणां कम्पनीभिः सह सम्झौताः कृताः।

सऊदी सार्वजनिकनिवेशकोषेण घोषितं यत् सऊदीविजन इण्डस्ट्रीज इत्यनेन सह मिलित्वा तस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी एनविजन टेक्नोलॉजी ग्रुप्, जिन्कोसोलर, टीसीएल सेण्ट्रल् च सह पवन ऊर्जायाः सौरस्य च प्रचारार्थं त्रीणि संयुक्तोद्यमानि स्थापयितुं सम्झौतां कृतवती अस्ति ऊर्जासम्बद्धानि उपकरणानि घटकानि च सऊदी अरबदेशे स्थानीयतया उत्पाद्यन्ते, संयोज्यन्ते च ।

रिपोर्ट्-अनुसारं एनविजन-प्रौद्योगिकी-समूहेन सह स्थापितः संयुक्त-उद्यमः पवन-टरबाइन-प्रमुख-घटकानाम् स्थानीय-उत्पादनं करिष्यति; projects in Saudi Arabia ;TCL Zhonghuan इत्यनेन सह स्थापितः संयुक्तः उद्यमः सऊदी अरबदेशे प्रकाशविद्युत्स्फटिकवेफरस्य स्थानीयनिर्माणाय समर्पितः भविष्यति।

सऊदी सार्वजनिकनिवेशकोषस्य उपाध्यक्षः यजीद हुमिदः अवदत् यत् एते नवीनसमझौताः नवीकरणीय ऊर्जाक्षेत्रे उन्नतप्रौद्योगिकीनां स्थानीयकरणं प्रवर्धयितुं सऊदी सार्वजनिकनिवेशकोषस्य प्रयत्नस्य भागः सन्ति तथा च सऊदी अरबस्य ७५% स्थानीयघटकानाम् प्राप्तौ सहायतां करिष्यन्ति 2030 पर्यन्तं नवीकरणीय ऊर्जा परियोजनानां कृते उत्पादनस्य लक्ष्यम्। (सिन्हुआ न्यूज एजेन्सी)