समाचारं

प्रतिभूति-उद्योगे विलयस्य अधिग्रहणस्य च विषये महती वार्ता!झेशाङ्ग सिक्योरिटीज इत्यनेन कार्यवाही कृता

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चाइना फंड न्यूज रिपोर्टर ली शुचाओ

16 जुलाई दिनाङ्के चीनप्रतिभूतिनियामकआयोगेन आधिकारिकतया गुओडु सिक्योरिटीजस्य भागधारकान् परिवर्तयितुं आवेदनं स्वीकृतम् उपर्युक्तं शेयरहस्तांतरणं सम्पन्नं जातं ततः परं झेशाङ्ग सिक्योरिटीजः गुओडु सिक्योरिटीजस्य बृहत्तमः भागधारकः भविष्यति।

सार्वजनिकसूचनानुसारं वर्तमानकाले गुओलियन सिक्योरिटीजस्य मिन्शेङ्ग सिक्योरिटीजस्य अधिग्रहणं तथा वेस्टर्न सिक्योरिटीजस्य गुओरोङ्ग सिक्योरिटीज इत्यादीनां अधिग्रहणं भवति, येषां प्रचारः विपणनस्य सिद्धान्तानां तथा कानूनस्य शासनस्य अनुसारं क्रियते तदतिरिक्तं पिंग एन् समूहः अपि नियामकप्रतिभूतिमुद्दानां अनुरूपं समयसीमायाः अन्तः Ping An Securities and Founder इत्यस्य नियन्त्रणस्य समस्यायाः समाधानं कर्तुं आवश्यकम्।

उद्योगस्य अन्तःस्थैः उक्तं यत् प्रतिभूति-उद्योगे विलयः, अधिग्रहणं, पुनर्गठनं च प्रतिभूति-संस्थानां परस्परं व्यावसायिक-अभावानाम् पूरकत्वेन, बृहत्तराणि, सशक्ताः च भवन्ति, ते "प्रथम-श्रेणी-निवेश-बैङ्कानां, निवेश-संस्थानां च संवर्धनस्य" आवश्यकतानां अनुरूपाः अपि सन्ति अन्ये सम्बद्धाः आध्यात्मिकाः आवश्यकताः, तथा च उद्योगस्य उच्चगुणवत्तायुक्तविकासाय सकारात्मकं महत्त्वं वर्तते .

झेशाङ्ग सिक्योरिटीज गुओडु सिक्योरिटीज इत्यस्य बृहत्तमः भागधारकः भविष्यति

भागधारकानुपातः ३४.२५% यावत् भविष्यति ।

जुलैमासस्य १६ दिनाङ्के चीनप्रतिभूतिनियामकआयोगेन भागधारकाणां परिवर्तनार्थं गुओडुप्रतिभूतिसंस्थायाः आवेदनपत्रं आधिकारिकतया स्वीकृतम् ।

प्रारम्भिकपदे झेशाङ्ग सिक्योरिटीज इत्यनेन गैर-सार्वजनिकसमझौते स्थानान्तरणद्वारा तथा सम्पत्तिअधिकारविनिमयसूचीस्थापनस्य माध्यमेन चोङ्गकिंग इन्टरनेशनल् ट्रस्ट कम्पनी लिमिटेड् सहितं अष्टगुओडू सिक्योरिटीजस्य भागधारकाणां कुलम् १.९९७ अरबं भागं स्थानान्तरितम्, यस्य ३.४२५% भागः अभवत् सर्वे गुओडु सिक्योरिटीजः %. उपर्युक्तस्य भागान्तरणस्य समाप्तेः अनन्तरंझेशाङ्ग सिक्योरिटीज गुओडु सिक्योरिटीज इत्यस्य बृहत्तमः भागधारकः भविष्यति

उद्योगस्य अन्तःस्थैः उक्तं यत् झेशाङ्ग सिक्योरिटीजस्य गुओडु सिक्योरिटीजस्य इक्विटी इत्यस्य अधिग्रहणं व्यापारस्य, संसाधनस्य, प्रौद्योगिक्याः इत्यादीनां दृष्ट्या द्वयोः पक्षयोः गहनसमायोजनाय अनुकूलं भवति, तथा च कम्पनीयाः विपण्यप्रतिस्पर्धासु सुधारं कर्तुं साहाय्यं करिष्यति, तस्मात् उत्तमं क्रीडां कर्तुं शक्नोति वास्तविक अर्थव्यवस्थायाः सेवायां मुख्यशक्तिरूपेण तस्य भूमिका।

गुओडु सिक्योरिटीज इत्यस्य स्थापना २००१ तमे वर्षे डिसेम्बरमासे ५.८३ अरब युआन् इत्यस्य पञ्जीकृतराजधानीया सह अभवत् । कम्पनी न्यू ओटीसी मार्केट् इत्यत्र सूचीबद्धा अस्ति, अधुना गुओडु सिक्योरिटीज इत्यस्य नियन्त्रकः भागधारकः वा वास्तविकः नियन्त्रकः वा नास्ति ।

तियान्यान्चा-आँकडा दर्शयति यत् ५% अधिकं भागं धारयन्तः गुओडु सिक्योरिटीजस्य भागधारकाः भागधारकानुपाताः च सन्ति : चीन चेङ्गक्सिन् ट्रस्ट् कम्पनी लिमिटेड् इत्यस्य १३.३३%, बीजिंग इन्टरनेशनल् ट्रस्ट् कम्पनी लिमिटेड् इत्यस्य ९.५९%, गुओहुआ ऊर्जा इन्वेस्टमेण्ट् च अस्ति कम्पनी लिमिटेड ७.६९%, शाण्डोङ्ग ओशन ग्रुप कम्पनी लिमिटेड ५.१३%, ओरिएंटल वेञ्चर् कैपिटल मैनेजमेण्ट् कम्पनी लिमिटेड् ५.१३% च धारयति ।


२०२३ तमस्य वर्षस्य अन्ते गुओडु सिक्योरिटीजस्य कुलसम्पत्तयः ३३.८७९ अरब युआन्, शुद्धसम्पत्तयः १०.८६५ अरब युआन् च आसीत् । २०२३ तमे वर्षे गुओडु सिक्योरिटीज इत्यनेन १.३८१ अरब युआन् परिचालनायः ७१४ मिलियन युआन् च शुद्धलाभः प्राप्तः ।

झेशाङ्ग सिक्योरिटीज इत्यस्य स्थापना २००२ तमे वर्षे मेमासस्य ९ दिनाङ्के अभवत्, यस्य पञ्जीकृतपूञ्जी ३.८७८ अरब युआन् आसीत् । झेशाङ्ग सिक्योरिटीजस्य नियन्त्रणभागधारकः झेजिआङ्ग शाङ्गसान एक्स्प्रेस्वे कम्पनी लिमिटेड् अस्ति, यस्याः झेशाङ्ग सिक्योरिटीजस्य ५४.७९% भागाः सन्ति । झेशाङ्ग सिक्योरिटीजस्य वास्तविकः नियन्त्रकः झेजियांग प्रान्तीयजनसर्वकारस्य राज्यस्वामित्वयुक्तः सम्पत्तिपर्यवेक्षणप्रशासनआयोगः अस्ति

२०२३ तमस्य वर्षस्य अन्ते झेशाङ्ग सिक्योरिटीजस्य कुलसम्पत्तयः १४५.५२८ अरब युआन्, शुद्धसम्पत्तयः २८.२७१ अरब युआन् च आसीत् । २०२३ तमे वर्षे झेशाङ्ग सिक्योरिटीज इत्यस्य परिचालन-आयः १७.६३८ अरब युआन्, शुद्धलाभः १.८२४ अरब युआन् च प्राप्तः ।

उद्योगस्य अन्तःस्थजनाः अवदन् यत् व्यवहारे केचन प्रतिभूतिकम्पनयः विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च माध्यमेन स्वव्यापारस्य अभावं पूरयन्ति, "1+1>2" प्रभावं प्राप्य प्रमुखाः प्रतिभूतिकम्पनयः अभवन् अपि च, प्रतिभूति-उद्योगस्य बृहत्तरं सशक्तं च कर्तुं विलयनं अधिग्रहणं च पुनर्गठनं च दलकेन्द्रीयसमित्याः, राज्यपरिषदः इत्यादीनां प्रासंगिकभावनायाः अनुरूपं भवति।

हालमेव केन्द्रीयवित्तीयकार्यसम्मेलने "प्रथमश्रेणीनिवेशबैङ्कानां निवेशसंस्थानां च संवर्धनं" प्रस्तावितं "पूञ्जीबाजारस्य पर्यवेक्षणस्य सुदृढीकरणं, जोखिमनिवारणं, उच्चगुणवत्तायुक्तविकासं च प्रवर्तयितुं राज्यपरिषदः अनेकाः मताः" इति प्रस्तावः कृतः विलय, अधिग्रहण, पुनर्गठन, संगठनात्मक नवीनता इत्यादीनां माध्यमेन स्वस्य मूलव्यापारं वर्धयितुं।" प्रतिस्पर्धा"। चीनप्रतिभूतिनियामकआयोगस्य "प्रतिभूतिकम्पनीनां सार्वजनिकनिधिनाञ्च पर्यवेक्षणं सुदृढं कर्तुं प्रथमश्रेणीनिवेशबैङ्कानां निवेशसंस्थानां च निर्माणं त्वरयितुं च रायाः (परीक्षणम्)" "उच्चगुणवत्तायुक्तानां संस्थानां पूंजीस्थानस्य समुचितरूपेण विस्तारं कर्तुं नेतृत्वस्य समर्थनं च" प्रस्तावति संस्थाः विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य, संगठनात्मकनवाचारस्य इत्यादीनां माध्यमेन उत्तमाः उत्तमाः च भवितुं शक्तिशालिनः" इति।

सम्पादकः - कप्तानः

समीक्षकः चेन मो

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)